ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

     [285]    Katamaṃ   tathāgatassa   mahākaruṇāsamāpattiyā   ñāṇaṃ  .
Bahukehi    ākārehi    passantānaṃ    buddhānaṃ    bhagavantānaṃ   sattesu
mahākaruṇā     okkamati     āditto    lokasannivāsoti    passantānaṃ
buddhānaṃ    bhagavantānaṃ    sattesu    mahākaruṇā    okkamati   uyyutto
lokasannivāsoti   .pe.   okkamati   payāto   lokasannivāsoti  .pe.
Okkamati     kummaggaṃ     paṭipanno     lokasannivāsoti     passantānaṃ
@Footnote: 1 Sī. Yu. nimmito caṅkamati bhagavā tiṭṭhati vā nisīdati vā seyyaṃ vā kappeti
@nimmito tiṭṭhati bhagavā caṅkamati vā nisīdati vā seyyaṃ vā kappeti nimmito
@nisīdati bhagavā caṅkamati vā tiṭṭhati vā seyyaṃ vā kappeti nimmito seyyaṃ kappeti
@bhagavā caṅkamati vā tiṭṭhati vā nisīdati vāti.
Buddhānaṃ   bhagavantānaṃ   sattesu   mahākaruṇā   okkamati  upanīyati  loko
addhuvoti    passantānaṃ    buddhānaṃ    bhagavantānaṃ   sattesu   mahākaruṇā
okkamati   attāṇo   1-   loko   anabhissaroti   passantānaṃ  buddhānaṃ
bhagavantānaṃ   sattesu   mahākaruṇā   okkamati   assako   loko   sabbaṃ
pahāya   gamanīyanti   passantānaṃ  buddhānaṃ  bhagavantānaṃ  sattesu  mahākaruṇā
okkamati     ūno    loko    atitto    taṇhādāsoti    passantānaṃ
buddhānaṃ   bhagavantānaṃ   sattesu   mahākaruṇā   okkamati   attāṇo  2-
lokasannivāsoti   passantānaṃ   buddhānaṃ  .pe.  aleṇo  lokasannivāsoti
passantānaṃ .pe. Asaraṇo lokasannivāsoti passantānaṃ .pe.
     {285.1}  Asaraṇībhūto  lokasannivāsoti  passantānaṃ  .pe. Uddhato
loko    avūpasantoti    passantānaṃ   .pe.   sasallo   lokasannivāso
viddho   puthusallehi   tassa   natthañño  koci  sallānaṃ  uddhato  aññatra
mayāti    passantānaṃ    avijjandhakārāvaraṇo    lokasannivāso    [3]-
kilesapañjaraṃ    pakkhitto    4-    tassa    natthañño   koci   ālokaṃ
dassetā   aññatra   mayāti   passantānaṃ   avijjāgato   lokasannivāso
andhabhūto   pariyonaddho   5-  tantākulajāto  6-  guḷāguṇṭhikajāto  7-
muñjapabbajabhūto       apāyaduggativinipātaṃ       saṃsāraṃ      nātivattatīti
passantānaṃ     avijjāvisadosasallito    lokasannivāso    kilesakalibhūtoti
passantānaṃ        rāgadosamohajaṭito       lokasannivāso       tassa
natthañño    koci    jaṭaṃ    vijaṭitā    aññatra    mayāti   passantānaṃ
@Footnote: 1 Ma. Yu. atāṇo. 2 Ma. atāyano. Yu. atāṇo. 3 Ma. andhabhūto.
@4 Ma. Yu. kilesapañjarapakkhittaṃ. 5 Yu. pariyonandho. 6 Ma. tantākulakajāto.
@7 Ma. guḷāguṇḍikajāto.
Taṇhāsaṅghāṭapaṭimukko     lokasannivāsoti    passantānaṃ    taṇhājālena
otthato    1-   lokasannivāsoti   passantānaṃ   taṇhāsotena   vuyhati
lokasannivāsoti       passantānaṃ      taṇhāsaññojanena      saññutto
lokasannivāsoti      passantānaṃ     taṇhānusayena     anusaṭo     2-
lokasannivāsoti       passantānaṃ       taṇhāsantāpena      santappati
lokasannivāsoti       passantānaṃ       taṇhāpariḷāhena      pariḍayhati
lokasannivāsoti    passantānaṃ    diṭṭhisaṅghāṭapaṭimukko    lokasannivāsoti
passantānaṃ    diṭṭhijālena    otthato    lokasannivāsoti    pasasantānaṃ
diṭṭhisotena    vuyhati    lokasannivāsoti   passantānaṃ   diṭṭhisaññojanena
saññutto     lokasannivāsoti    passantānaṃ    diṭṭhānusayena    anusaṭo
lokasannivāsoti passantānaṃ diṭṭhisantāpena santappati
     {285.2}   lokasannivāsoti  passantānaṃ  diṭṭhipariḷāhena  pariḍayhati
lokasannivāsoti    passantānaṃ    jātiyā    anugato    lokasannivāsoti
passantānaṃ   .pe.   jarāya   anusaṭo  3-  lokasannivāsoti  passantānaṃ
.pe.    byādhīhi    abhibhūto    lokasannivāsoti    passantānaṃ   .pe.
Maraṇena    abhihato   lokasannivāsoti   passantānaṃ   .pe.   dukkhapatito
lokasannivāsoti    passantānaṃ    taṇhāya    uḍḍito    lokasannivāsoti
passantānaṃ     jarāpākāraparikkhitto     lokasannivāsoti     passantānaṃ
maccupāsena       parikkhitto        lokasannivāsoti       passantānaṃ
mahābandhanabandho lokasannivāso rāgabandhanena
@Footnote: 1 Sī. ottato. 2-3 anusahagato.
Dosabandhanena       mohabandhanena      mānabandhanena      diṭṭhibandhanena
kilesabandhanena   duccaritabandhanena   tassa   natthañño   koci   bandhaṃ  1-
mocetā     aññatra     mayāti     passantānaṃ    mahāsambādhapaṭipanno
lokasannivāso    tassa    natthañño   koci   obhāsa   2-   dassetā
aññatra      mayāti      passantānaṃ      mahāpalibodhena     palibuddho
lokasannivāso    tassa    natthañño   koci   palibodhaṃ   chedetā   3-
aññatra     mayāti     passantānaṃ    .pe.    mahāpapāteva    patito
lokasannivāso   tassa   natthañño   koci   papātā   uddhattā  aññatra
mayāti    passantānaṃ    mahākantāraṃ   paṭipanno   lokasannivāso   tassa
natthañño    koci   kantāraṃ   tāretā   aññatra   mayāti   passantānaṃ
mahāsaṃsāre paṭipanno lokasannivāso
     {285.3}   tassa   natthañño   koci  saṃsārā  mocetā  aññatra
mayāti   passantānaṃ   mahāvidugge   samparivattati   lokasannivāso   tassa
natthañño    koci   viduggā   uddhattā   aññatra   mayāti   passantānaṃ
mahāpallepe  4-  palipanno  lokasannivāso  [5]- rāgagginā dosagginā
mohagginā  jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi
upāyāsehi    abbhāhato    tassa    natthañño    koci    nibbāpetā
aññatra      mayāti      passantānaṃ      unnitako     lokasannivāso
haññati      niccamattāṇo     pattadaṇḍo     takkāroti     passantānaṃ
vaṭṭabandhanabandho      lokasannivāso      āghātanapaccupaṭṭhito     tassa
natthañño     koci     mocetā     aññatra     mayāti    passantānaṃ
@Footnote: 1-6 Po. bandhanā. Ma. bandhanaṃ. 2 Ma. Yu. okāsaṃ. 3 Po. chedo.
@Ma. chetā. 4 Po. mahāpalāpe. Ma. Yu. mahāpalipe. 5 Po. Ma. Yu. tassa natthañño
@koci palipā uddhatā aññatara mayāti passantānaṃ .pe. abbhāhato lokasannivāsoti
@passantānaṃ .pe. āditto lokasannivāso ....
Anātho     lokasannivāso     paramakāruññappatto    tassa    natthañño
koci   tāyetā   aññatra   mayāti   passantānaṃ   .pe.  dukkhābhitunno
lokasannivāso  cirarattapīḷitoti  passantānaṃ  niccagadhito  1- lokasannivāso
niccapipāsitoti     passantānaṃ     .pe.     andho     lokasannivāso
acakkhukoti    passantānaṃ    hatanetto    lokasannivāso   apariṇāyakoti
passantānaṃ    vipathaṃ    pakkhanto   2-   lokasannivāso   añjasāparaddho
tassa   natthañño   koci  ariyapathaṃ  ānetā  aññatra  mayāti  passantānaṃ
mahoghapakkhanno    lokasannivāso    tassa    natthañño    koci   oghā
uddhattā     aññatra     mayāti     passantānaṃ    dvīhi    diṭṭhigatehi
pariyuṭṭhito      lokasannivāsoti     passantānaṃ     tīhi     duccaritehi
vippaṭipanno   lokasannivāsoti   passantānaṃ  [3]-  yogehi  pūrito  4-
lokasannivāso
     {285.4}     catuyogayojitoti    passantānaṃ    catūhi    gaṇṭhehi
gaṇṭhito      lokasannivāsoti     passantānaṃ     catūhi     upādānehi
upādiyati       lokasannivāsoti      passantānaṃ      pañcagatisamāruḷho
lokasannivāsoti      passantānaṃ      pañcahi     kāmaguṇehi     rajjati
lokasannivāsoti      passantānaṃ     pañcahi     nīvaraṇehi     otthato
lokasannivāsoti   passantānaṃ   chahi  vivādamūlehi  vivadati  lokasannivāsoti
passantānaṃ      chahi      taṇhākāyehi     rajjati     lokasannivāsoti
passantānaṃ      chahi     diṭṭhigatehi     pariyuṭṭhito     lokasannivāsoti
@Footnote: 1 Ma. gadhito. 2 Po. pakkhanno. Ma. pakkhando. 3 Ma. Yu. catūhi.
@4 Sī. Po. Ma. Yu. yutto.
Passantānaṃ      sattahi      anusayehi     anusaṭo     lokasannivāsoti
passantānaṃ     sattahi     saññojanehi     saññutto    lokasannivāsoti
passantānaṃ    sattahi   mānehi   uṇṇato   lokasannivāsoti   passantānaṃ
aṭṭhahi   lokadhammehi   samparivattati   lokasannivāsoti  passantānaṃ  aṭṭhahi
micchattehi   niyato   lokasannivāsoti   passantānaṃ   aṭṭhahi  purisadosehi
dussati   lokasannivāsoti  passantānaṃ  navahi  āghātavatthūhi  āghāto  1-
lokasannivāsoti   passantānaṃ   navavidhamānehi   uṇṇato   lokasannivāsoti
passantānaṃ    navahi   taṇhāmūlakehi   dhammehi   rajjati   lokasannivāsoti
passantānaṃ   dasahi   kilesavatthūhi   kilissati   lokasannivāsoti  passantānaṃ
dasahi āghātavatthūhi āghāto
     {285.5}    lokasannivāsoti    passantānaṃ    dasahi    akusalehi
kammapathehi     samannāgato     lokasannivāsoti     passantānaṃ    dasahi
saññojanehi     saññutto     lokasannivāsoti     passantānaṃ     dasahi
micchattehi    niyato   2-   lokasannivāsoti   passantānaṃ   dasavatthukāya
micchādiṭṭhiyā  3-  samannāgato  lokasannivāsoti  passantānaṃ  dasavatthukāya
sakkāyadiṭṭhiyā       samannāgato      lokasannivāsoti      passantānaṃ
aṭṭhasatataṇhāpapañcehi    4-    papañcito   lokasannivāsoti   passantānaṃ
buddhānaṃ    bhagavantānaṃ    sattesu   mahākaruṇā   okkamati   dvāsaṭṭhiyā
diṭṭhigatehi     pariyuṭṭhito     lokasannivāsoti    passantānaṃ    buddhānaṃ
@Footnote: 1 Po. Sī. Ma. Yu. āghātito. evamuparipi. 2 Ma. niyyāto.
@3 Ma. Yu. antaggāhikāya. 4 Po. Ma. Yu. aṭṭhasatataṇhāpapañcasatehi.
Bhagavantānaṃ    sattesu    mahākaruṇā    okkamati    ahañcamhi    tiṇṇo
loko   ca   atiṇṇo   ahañcamhi  mutto  loko  ca  amutto  ahañcamhi
danto   loko   ca   adanto   ahañcamhi   santo  loko  ca  asanto
ahañcamhi   assattho   loko   ca   anassattho   ahañcamhi   parinibbuto
loko  ca  aparinibbuto  ahañcamhi  1-  tiṇṇo  tāretuṃ  mutto  mocetuṃ
danto   dametuṃ  santo  sametuṃ  assattho  assāsetuṃ  parinibbuto  [2]-
parinibbāpetunti     passantānaṃ     buddhānaṃ     bhagavantānaṃ     sattesu
mahākaruṇā okkamati idaṃ tathāgatassa mahākaruṇāsamāpattiyā ñāṇaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 31 page 184-190. https://84000.org/tipitaka/read/roman_read.php?B=31&A=3675              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=3675              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=285&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=285              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=351              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=351              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]