ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                       Dutiyaṃ soṇakoṭiyavessattherāpadānaṃ (42)
     [44] |44.25| Anomadassissa munino   lokajeṭṭhassa tādino
                     sudhāya lepanaṃ katvā          caṅkamaṃ kārayiṃ ahaṃ.
       |44.26| Nānāvaṇṇehi pupphehi     caṅkamaṃ santhariṃ ahaṃ
                     ākāse vitānaṃ katvā       bhojayiṃ buddhamuttamaṃ.

--------------------------------------------------------------------------------------------- page134.

|44.27| Añjaliṃ paggahetvāna abhivādetvāna subbataṃ dīghasālaṃ bhagavato niyyādesimahantadā. |44.28| Mama saṅkappamaññāya satthā loke anuttaro paṭiggahesi bhagavā anukampāya cakkhumā. |44.29| Paṭiggahetvāna sambuddho dakkhiṇeyyo sadevake bhikkhusaṅghe nisīditvā imā gāthā abhāsatha. |44.30| Yo so haṭṭhena cittena dīghasālaṃ adāsi me tamahaṃ kittayissāmi suṇātha mama bhāsato. |44.31| Imassa maccukālamhi puññakammasamaṅgino sahassayuttassaratho upaṭṭhissati tāvade. |44.32| Tena yānenayaṃ poso devalokaṃ gamissati anumodissare devā sampatte kusale bhave. |44.33| Mahārahaṃ byamhaṃ seṭṭhaṃ ratanamattikalepanaṃ kūṭāgāravarūpetaṃ byamhaṃ ajjhāvasissati. |44.34| Tiṃsakappasahassāni devaloke ramissati pañcavīsatikappāni devarājā bhavissati. |44.35| Sattasattatikkhattuñca cakkavatti bhavissati yasodharasanāmā te sabbepi ekanāmakā. |44.36| Dve sampattī anubhotvā cinitvā 1- puññasañcayaṃ aṭṭhavīsatikappamhi cakkavatti bhavissati. @Footnote: 1 Ma. vaḍḍhetvā. Yu. viditvā.

--------------------------------------------------------------------------------------------- page135.

|44.37| Tatthāpi byamhaṃ pavaraṃ visukammena māpitaṃ dasasaddāvivittantaṃ puraṃ ajjhāvasissati. |44.38| Aparimeyye ito kappe bhūmipālo mahiddhiko okkāko nāma nāmena rājā raṭṭhe bhavissati. |44.39| Soḷasitthisahassānaṃ sabbāsaṃ pavarāvayā 1- abhijātā khattiyānī nava putte janissati. |44.40| Nava putte janitvāna khattiyānī marissati taruṇī ca piyā kaññā mahesittaṃ karissati. |44.41| Okkākaṃ tosayitvāna varaṃ kaññā labhissati varaṃ laddhā ca sā kaññā putte pabbājayissati. |44.42| Pabbājitā 2- ca te sabbe gamissanti naguttamaṃ jātibhedabhayā sabbe bhaginīhi vasissare 3-. |44.43| Ekā ca kaññā byādhīhi bhavissati purakkhatā 4- mā no jāti pabhijjati nikhaṇissanti khattiyā. |44.44| Khattiyo nīharitvāna tāya saddhiṃ vasissati bhavissati tadā bhedo okkākakulasambhavo. |44.45| Tesaṃ pajā bhavissanti koliyā nāma jātiyā tattha mānusakaṃ bhogaṃ anubhossantinappakaṃ. |44.46| Tamhā kāyā cavitvāna devalokaṃ gamissati tatrāpi pavaraṃ byamhaṃ labhissati manoramaṃ. @Footnote: 1 Ma. pavarā ca sā. Yu. pavarā mayā. 2 Yu. pabbajitvā. 3 Yu. saṃvasissare. @4 Ma. parikkhatā.

--------------------------------------------------------------------------------------------- page136.

|44.47| Devalokā cavitvāna sukkamūlena codito āgantvāna manussattaṃ soṇo nāma bhavissati. |44.48| Āraddhaviriyo pahitatto padahaṃ satthu sāsane sabbāsave pariññāya nibbāyissatyanāsavo. |44.49| Anantadassī bhagavā gotamo sakyapuṅgavo visesaññū mahāvīro aggaṭṭhāne ṭhapessati. |44.50| Vuṭṭhamhi deve caturaṅgulamhi tiṇe anileritaaṅgulamhi 1- ṭhapetvāna yogassa payuttatādino tatottari pāramatā na vijjati. |44.51| Uttame damathe danto cittaṃ me suppaṇīhitaṃ bhāro me ohito sabbo nibbutomhi anāsavo. |44.52| Aṅgīraso mahānāgo abhijātova kesarī bhikkhusaṅghe nisīditvā etadagge ṭhapesi maṃ. |44.53| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā soṇo koṭiyavesso 2- thero imā gāthāyo abhāsitthāti. Soṇakoṭiyavessattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. ... aṅgaṇamhi. 2 Ma. koḷiviso. Yu. koḷiyavesso.


             The Pali Tipitaka in Roman Character Volume 32 page 133-136. https://84000.org/tipitaka/read/roman_read.php?B=32&A=2761&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=2761&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=44&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=44              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1782              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1782              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]