ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                       Terasamo piyadassibuddhavaṃso
     [14] |14.1| Sujātassa aparena          sayambhū lokanāyako
                      durāsado asamasamo          piyadassī mahāyaso.
@Footnote: 1 Yu. atulayo ca. 2 Ma. opammehi. Yu. opamehi. 3 Po. vicittitaṃ.
@Ma. cittitaṃ. Yu. vicitaṃ. 4 Ma. Yu. ayaṃ gāthā natthi. 5 Ma. Yu. tattheva tassa
@cetiyo.

--------------------------------------------------------------------------------------------- page491.

|14.2| Sopi buddho amitayaso ādiccova virocati nihantvāna tamaṃ sabbaṃ dhammacakkaṃ pavattayi. |14.3| Tassāpi atulatejassa ahesuṃ abhisamayā tayo koṭisatasahassānaṃ paṭhamābhisamayo ahu. |14.4| Sudassano devarājā micchādiṭṭhimarocayi tassa diṭṭhiṃ vinodento satthā dhammamadesayi. |14.5| Janasannipāto atulo mahā sannipatī tadā navakoṭisahassānaṃ 1- dutiyābhisamayo ahu. |14.6| Yadā doṇamukhaṃ hatthiṃ vineti 2- narasārathi asītikoṭisahassānaṃ tatiyābhisamayo ahu. |14.7| Sannipātā tayo āsuṃ tassāpi piyadassino koṭisatasahassānaṃ paṭhamo āsi samāgamo. |14.8| Tato paraṃ navutikoṭī samiṃsu ekato munī tatiye sannipātamhi asītikoṭiyo ahu. |14.9| Ahantena samayena kassapo nāma māṇavo 3- ajjhāyiko mantadharo tiṇṇaṃ vedāna pāragū. |14.10| Tassa dhammaṃ suṇitvāna pasādaṃ janayiṃ ahaṃ koṭisatasahassehi saṅghārāmaṃ amāpayiṃ 4-. |14.11| Tassa datvāna ārāmaṃ haṭṭho saṃviggamānaso saraṇe 5- pañcasīle ca daḷhaṃ katvā samādayiṃ. @Footnote: 1 Ma. Yu. navutikoṭisahassānaṃ. 2 Ma. Yu. vinesi. 3 Ma. Yu. brāhmaṇo. @4 Po. Yu. amāpayi. 5 Yu. saraṇaṃ pañcasīlañca.

--------------------------------------------------------------------------------------------- page492.

|14.12| Sopi maṃ buddho byākāsi saṅghamajjhe nisīdiya aṭṭhārasakappasate ayaṃ buddho bhavissati. |14.13| Ahu kapilavhayā rammā nikkhamitvā tathāgato padhānaṃ padahitvāna katvā dukkarakārikaṃ. |14.14| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato tattha pāyāsaṃ paggayha nerañjaramupehiti. |14.15| Nerañjarāya tīramhi pāyāsaṃ adi so jino paṭiyattavaramaggena bodhimūlamhi ehiti. |14.16| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ assattharukkhamūlamhi bujjhissati mahāyaso. |14.17| Imassa janikā mātā māyā nāma bhavissati pitā suddhodano nāma ayaṃ hessati gotamo. |14.18| Anāsavā vītarāgā santacittā samāhitā kolito upatisso ca aggā hessanti sāvakā ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ. |14.19| Khemā uppalavaṇṇā ca aggā hessanti sāvikā anāsavā vītarāgā santacittā samāhitā. |14.20| Bodhi tassa bhagavato assatthoti pavuccati citto ca hatthāḷavako aggā hessantupaṭṭhakā.

--------------------------------------------------------------------------------------------- page493.

|14.21| Nandamātā ca uttarā aggā hessantupaṭṭhikā āyu vassasataṃ tassa gotamassa yasassino. |14.22| Idaṃ sutvāna vacanaṃ asamassa mahesino āmoditā naramarū buddhavījaṅkuro ayaṃ. |14.23| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca katañjalī namassanti dasasahassī sadevakā. |14.24| Yadimassa lokanāthassa virajjhissāma sāsanaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |14.25| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ. |14.26| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ anāgatamhi addhāne hessāma sammukhā imaṃ. |14.27| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ 1- uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā. |14.28| Sudhaññaṃ nāma nagaraṃ sudatto nāma khattiyo sucandā 2- nāma janikā piyadassissa satthuno. |14.29| Navavassasahassāni agāraṃ ajjhāvasi so sunimmalavimalagirigūhā tayo pāsādamuttamā. |14.30| Tettiṃsatisahassāni [3]- nāriyo samalaṅkatā vimalā 4- nāma sā nārī kañcanāveḷaatrajo 5-. @Footnote: 1 Yu. pasādayi. 2 Po. sucandanā. Ma. candā nāmāsi. 3 Ma. ca. 4 Yu. @vimalā nāma nārī ca. 5 Ma. kañcanāveḷo nāma atrajo. Yu. kañcanaveḷo nāMa....

--------------------------------------------------------------------------------------------- page494.

|14.31| Nimitte caturo disvā rathayānena nikkhami chamāsaṃ padhānacāraṃ acari purisuttamo. |14.32| Brahmunā yācito santo piyadassiṃ mahāmuni vattacakko mahāvīro usabhuyyāne 1- manorame. |14.33| Pālito sabbadassī ca ahesuṃ aggasāvakā sobhito nāmupaṭṭhāko piyadassissa satthuno. |14.34| Sujātā dhammadinnā ca ahesuṃ aggasāvikā bodhi tassa bhagavato kakudhoti 2- pavuccati. |14.35| Sandako 3- dhammiko ceva ahesuṃ aggupaṭṭhakā visākhā dhammadinnā ca ahesuṃ aggupaṭṭhikā. |14.36| Sopi buddho amitayaso dvattiṃsavaralakkhaṇo asītihatthamubbedho sālarājāva dissati. |14.37| Aggiyā candasuriyānaṃ natthi tādisikā pabhā yathā ahu pabhā tassa asamassa mahesino. |14.38| Tassāpi devadevassa āyu tāvattakā 4- ahu navutivassasahassāni loke aṭṭhāsi cakkhumā. |14.39| Sopi buddho asamasamo yugānipi tāni atuliyāni sabbaṃ samantarahitaṃ nanu rittā sabbasaṅkhārāti. |14.40| [5]- Piyadassī munivaro assatthārāmamhi nibbuto tattheva tassa jinathūpo tīṇi yojanamuggatoti. Piyadassibuddhavaṃso terasamo. @Footnote: 1 Yu. ussāvanuyyāne. 2 Yu. kakuddhoti. 3 Ma. sandhako dhammako ceva. @Yu. sannako. 4 Ma. tāvatakaṃ. 5 Yu. so.


             The Pali Tipitaka in Roman Character Volume 33 page 490-494. https://84000.org/tipitaka/read/roman_read.php?B=33&A=10100&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=10100&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.2&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=205              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6696              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6696              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]