ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                              Dasamaṃ sugandhattherāpadānaṃ (530)
     [120] |120.81| Imamhi bhaddake kappe  brahmabandhu mahāyaso
                            kassapo nāma nāmena 1-  uppajji vadataṃ varo.
           |120.82|  Anubyañjanasampanno    dvattiṃsavaralakkhaṇo
                            byāmappabhāparivuto        raṃsijālasamutthato.
           |120.83|  Assāsetā yathā cando   suriyo viya pabhaṅkaro
                            nibbāpetā yathā megho   sāgarova guṇākaro.
           |120.84|  Dharaṇīriva sīlena                himavāva samādhinā
                            ākāso viya paññāya     asaṅgo anilo yathā.
           |120.85|  Anūno 2- yathāvihāro     parisāsu visārado
                            saccāni sampakāseti       uddharanto mahājanaṃ.
           |120.86|  Tadāhaṃ 3- bārāṇasiyaṃ    seṭṭhiputto mahāyaso
                            āsabhaṃ 4- dhanadhaññassa    pahutassa bahū mamaṃ 5-.
           |120.87|  Jaṅghavihāraṃ vicaraṃ              migadāyaṃ upeccahaṃ
                            addasaṃ nāthasatthāraṃ 6-    desentaṃ amataṃ padaṃ.
@Footnote: 1 Ma. gottena. 2 Ma. Yu. sakadāci mahāvīro. 3 Ma. Yu. tadā hi. 4 Ma. Yu.
@āsahaṃ .... 5 Ma. Yu. tadā. 6 Ma. ... virajaṃ buddhaṃ. Yu. ... tādisaṃ buddhaṃ.

--------------------------------------------------------------------------------------------- page174.

|120.88| Visaṭṭhakantavacanaṃ karavikasamassaraṃ haṃsadundubhinigghosaṃ 1- viññāpentaṃ mahājanaṃ. |120.89| Disvā devātidevantaṃ sutvā ca madhuraṃ saraṃ 2- pahāyānappake bhoge pabbajiṃ anagāriyaṃ. |120.90| Evaṃ pabbajitovāhaṃ na cirena bahussuto ahosiṃ dhammakathiko vicittapaṭibhāṇavā. |120.91| Mahāparisamajjhehaṃ satthunova 3- punappunaṃ vaṇṇayiṃ hemavaṇṇassa vaṇṇaṃ vaṇṇavisārado. |120.92| Esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto 4- upadhikkhaye esa so bhagavā buddho esa sīho anuttaro. |120.93| Sadevakassa lokassa brahmacakkaṃ pavattako danto dametā santo ca sametā nibbuto isi nibbāpetā ca assattho assāsetā mahājanaṃ. |120.94| Vīro sūro ca vikkanto 5- pañño kāruṇiko vasī vijitāvī vijito 6- ca appagabbho anālayo. |120.95| Aneñjo acalo dhīro amoho asamo muni dhorayho usabho nāgo sīho sakko garūsupi. |120.96| Virāgo vimalo brahmā vādīsūro raṇañjaho akhilo ca visallo ca asamo vusabho suci. @Footnote: 1 Ma. haṃsarutehi nigghosaṃ. 2 Ma. Yu. giraṃ. 3 Ma. Yu. haṭṭhacitto. 4 Ma. @vimuttopadhisaṅkhaye. 5 Po. Yu. ... dhīro ca. 6 Ma. Yu. ... ca sa jino.

--------------------------------------------------------------------------------------------- page175.

|120.97| Brāhmaṇo samaṇo nātho bhisakko sallasandhuto 1- yodho buddho sutāsuto acalo mudito sito. |120.98| Katadantā 2- vahattā ca kattā netā pakāsitā sampahaṃsitā settā 3- ca chettā sotā pasaṃsitā. |120.99| Avilo 4- ca visallo ca anīgho akathaṃkathī anejo virajo khattā gandhā vattā 5- pakāsitā. |120.100| Tāretā atthakāretā 6- kāretā sampadāritā pāpetā sahitā hantā 7- tāpitā 8- ca visositā. |120.101| Saccaṭṭhitosamasamo 9- asahāyo dayālayo accheramanto 10- akuho katāvī isi sattamo. |120.102| Nitiṇṇakaṅkho nimmāno appameyyo anūpamo sabbavākyapathātīto sabbaneyyantito 11- jino. |120.103| Sataraṃsīvare 12- tasmiṃ pasādo amatāvaho tasmā buddhe ca dhamme ca saṅghe saddhā mahatthikā. |120.104| Guṇehi evamādīhi tilokasaraṇuttamaṃ vaṇṇento parisamajjhe kathiṃ dhammakathaṃ ahaṃ. |120.105| Tato cutohaṃ tusite anubhotvā mahāsukhaṃ tato cuto manussesu jāto homi sugandhiko. |120.106| Nissāso mukhagandho ca dehagandho tatheva me so 13- ca gandhova satataṃ sabbagandhova hoti me. @Footnote: 1 Ma. Yu. sallakattako. 2 Ma. dhātā dhatā ca santi ca. Yu. tātā tantā ca hantā ca. @3 Ma. bhettā. Yu. bhottā. 4 Ma. Yu. akhilo. 5 Yu. mettā. @6 Po. Yu. ... atha tāretā. 7 Ma. kantā. 8 Ma. Yu. hantā ātāpī tāpaso. @9 Ma. Yu. samacitto. 10 Ma. accherasatto. Yu. accherasanto. @11 Ma. saccaneyyantagū. Yu. saccaneyyantago. 12 Ma. Yu. sattasāravare. @13 Ma. Yu. sedagandho.

--------------------------------------------------------------------------------------------- page176.

|120.107| Mukhagandho sadā mayhaṃ padumuppalacampako atikanto 1- sadā vāti sarīro ca tatheva me. |120.108| Guṇatthavassa sabbantaṃ phalantaṃ paramabbhutaṃ ekaggamanasā sabbe bhāsitassa 2- suṇātha me. |120.109| Guṇaṃ buddhassa vatvāna hitāyanaṃ 3- sukhāvahaṃ sucitto 4- homi sabbattha saṅgho vīrasamāsuto 5-. |120.110| Yasassī sukhito kanto jutimā piyadassano vattā aparibhūto ca niddoso paññavā tathā. |120.111| Khīṇe pāsusi 6- nibbānaṃ sulabhaṃ buddhabhattinaṃ 7- tesaṃ hetuṃ pavakkhāmi taṃ suṇātha yathātathaṃ. |120.112| Santaṃ yasaṃ bhagavato vicinā 8- abhivādayaṃ yattha 9- yatthupapannopi yasassī tena homahaṃ. |120.113| Dukkhassantakaraṃ buddhaṃ dhammaṃ santaṃ asaṅkhataṃ vaṇṇayaṃ sukhado āsiṃ sattānaṃ sukhito tato. |120.114| Guṇaṃ vadanto buddhassa buddhapītisamāyuto sakanti 10- parakanti ca āsiṃ tena ca kantimā. |120.115| Jino yo 11- titthikātiṇṇo abhibhuyya kutitthiye guṇaṃ vadanto thomesiṃ 12- nāyakaṃ jutimā tato. |120.116| Piyaṅkāriṃ janassāpi sambuddhassa guṇaṃ vadaṃ saradiva sasaṅkohaṃ tenāsiṃ piyadassano. @Footnote: 1 Ma. parisanto .... Yu. atisanto. 2 Ma. Yu. vaṇṇayissaṃ. 3 Ma. hitāya ca na @sadisaṃ. Yu. ... janasandhisu. 4 Ma. Yu. sukhito. 5 Ma. vīrasamāyuto. Yu. rasaddho @visamāyuto. 6 Ma. āyusi. Yu. khīṇevāyupi. 7 Ma. Yu. buddhabhattino. 8 Ma. Yu. @vidhinā. 9 Ma. tattha tatthūpapannopi. 10 Ma. Yu. sakantiṃ parakantiñca janayiṃ .... @11 Ma. ... te titthikākiṇṇe. Yu. janoghe titthikākiṇṇe. 12 Ma. Yu. jotesiṃ.

--------------------------------------------------------------------------------------------- page177.

|120.117| Yathāsattivasenāhaṃ sabbavācāhi santhaviṃ sugataṃ tena vaṅgīso vicittapaṭibhāṇavā. |120.118| Ye bālā vimatiṃ pattā paribhonti mahāmuniṃ niggahiṃ te sadhammena paribhūtena tenahaṃ. |120.119| Buddhavaṇṇehi sattānaṃ kilese apanesahaṃ nikkilesamano homi tassa kammassa vāhasā. |120.120| Sotūnaṃ buddhimajaniṃ buddhānussatidesako tenāpicāsiṃ 1- sappañño nipuṇatthavipassako. |120.121| Sabbāsavaparikkhīṇo tiṇṇasaṃsārasāgaro vasī 2- ca anupādāno pāpuṇissāmi nibbutiṃ. |120.122| Imasmiṃyeva kappasmiṃ yamahaṃ santhaviṃ jinaṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |120.123| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |120.124| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |120.125| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā sugandho thero imā gāthāyo abhāsitthāti. Sugandhattherassa apadānaṃ samattaṃ. @Footnote: 1 Ma. Yu. tenāhamāsiṃ. 2 Ma. Yu. sikhīva.

--------------------------------------------------------------------------------------------- page178.

Uddānaṃ tiṇado veccado ceva saraṇabbhañjanampado supaṭo daṇḍadāyī ca nelapūjī tatheva ca. Bodhisammajjakomaṇḍo sugandho dasamo dijo gāthāsataṃ satevīsaṃ gaṇitaṃ cettha sabbaso. Tiṇadāyakavaggo tepaññāso. ---------------------


             The Pali Tipitaka in Roman Character Volume 33 page 173-178. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3400&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3400&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=120&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=120              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=120              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]