ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page179.

Catupaññāsamo kaccāyanavaggo paṭhamaṃ mahākaccāyanattherāpadānaṃ (531) [121] |121.1| Padumuttaro nāma jino anejo ajitañjino 1- satasahasse kappānaṃ ito uppajji nāyako. |121.2| Vīro kamalapattakkho sasaṅkavimalānano kañcanatacasaṅkāso 2- ravidittisamappabho. |121.3| Sattanettamanoharī 3- varalakkhaṇabhūsito sabbavākyapathātīto manujāmarasakkato. |121.4| Sambuddho bodhayaṃ satte vātiho 4- madhurassaro karuṇānaddhasantāno parisāsu visārado. |121.5| Deseti madhuraṃ dhammaṃ catusaccupasaṃhitaṃ nimugge mohapaṅkamhi samuddharati pāṇino. |121.6| Tadā ekacaro hutvā tāpaso himavālayo nabhasā mānusaṃ lokaṃ gacchanto jinamaddasaṃ. |121.7| Upecca santikaṃ tassa assosiṃ dhammadesanaṃ vaṇṇayantassa dhīrassa sāvakassa mahāguṇaṃ. |121.8| Saṅkhittena mayā vuttaṃ vitthārena pakāsayaṃ parisaṃ mañca toseti yathā kaccāyano ayaṃ. @Footnote: 1 ma ajitaṃ jayo. Yu. ajitañjayo. 2 Ma. kanakācalasaṅkāso. 3 Ma. Yu. ...hārī. @4 Ma. Yu. vāgīso.

--------------------------------------------------------------------------------------------- page180.

|121.9| Nāhaṃ evamidhekaccaṃ aññaṃ passāmi sāvakaṃ tasmā tadagge esaggo evaṃ dhāretha bhikkhavo. |121.10| Tadāhaṃ vimhito hutvā vākyaṃ sutvā manoramaṃ himavantaṃ gamitvāna āhitvā pupphasañcayaṃ. |121.11| Pūjetvā lokasaraṇaṃ taṃ ṭhānaṃ abhipatthayiṃ tadā mamāsayaṃ ñatvā byākāsi 1- saraṇālayo. |121.12| Passathetaṃ isivaraṃ niddhantakanakattacaṃ udaggalomamānasaṃ 2- acalaṃ pañjaliṃ ṭhitaṃ. |121.13| Hāsaṃ supuṇṇanayanaṃ buddhavaṇṇagatāsayaṃ dhammajaṃ 3- uggahadayaṃ amatāsittasannibhaṃ. |121.14| Kaccānassa guṇaṃ sutvā taṃ ṭhānaṃ patthayiṃ 4- ṭhito anāgatamhi addhāne gotamassa mahāmune. |121.15| Tassa dhammesu dāyādo oraso dhammanimmito kaccāno nāma nāmena hessati satthusāvako. |121.16| Bahussuto mahāñāṇī adhippāyavidū muni 5- pāpuṇissati taṃ ṭhānaṃ yathāyaṃ byākato mayā. |121.17| Satasahasse ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. |121.18| Duve bhave saṃsarāmi devatte atha mānuse aññaṃ gatiṃ na jānāmi 6- buddhapūjāyidaṃ phalaṃ. @Footnote: 1 Ma. ... saraṇañjaho. 2 Ma. udaggalomaṃ pīṇaṃsaṃ. Yu. ... pīṇasaṃ. 3 Yu. @dhammapaṭiggahavaraṃ. 4 Ma. Yu. patthayaṃ. 5 Po. Ma. Yu. mune. 6 Ma. Yu. na @gacchāmi.

--------------------------------------------------------------------------------------------- page181.

|121.19| Duve kule pajānāmi khattiye cāpi brāhmaṇe nīce kule na jāyāmi buddhapūjāyidaṃ phalaṃ. |121.20| Pacchime ca bhave jāto ujjeniyaṃ pure rame pajjotassa sacaṇḍassa 1- purohitanujātino 2-. |121.21| Putto tipitivacchassa 3- nipuṇo vedapāragū mātā ca candanapadumā 4- kaccānohaṃ varattaco. |121.22| Vīmaṃsanatthaṃ buddhassa bhūmipālena pesito disvā mokkhapuradvāraṃ nāyakaṃ guṇasañcayaṃ. |121.23| Sutvāna vimalaṃ vākyaṃ gatipaṅkavisodhanaṃ pāpuṇiṃ amataṃ santaṃ sesehi 5- saha sattahi. |121.24| Adhippāyavidū jāto sugatassa mahāmate ṭhapito etadagge ca susamiddhamanoratho. |121.25| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |121.26| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |121.27| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti. Mahākaccāyanattherassa apadānaṃ samattaṃ. @Footnote: 1 Po. Yu. acaṇḍassa. 2 Ma. purohitadijādhino. 3 Ma. Yu. tiriṭivacchassa. @4 Ma. candimā nāma. Yu. candapadumā. 5 Yu. satehi saha pañcahi.


             The Pali Tipitaka in Roman Character Volume 33 page 179-181. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3518&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3518&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=121&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=121              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5601              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]