ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page186.

Tatiyaṃ mahākappinattherāpadānaṃ (533) [123] |123.66| Padumuttaro nāma jino sabbadhammāna pāragū udito ajatākāse 1- raviva saradambare. |123.67| Vacanābhāya bodheti veneyyapadumāni so kilesapaṅkaṃ soseti matiraṃsīhi nāyako. |123.68| Titthiyānaṃ yase 2- hanti vajiratā 3- yathā ravi sabbattha 4- sampakāseti rattindivaṃ 5- divākaro. |123.69| Guṇānaṃ āyatibhūto ratanānaṃva sāgaro pajunnoriva 6- bhūtānaṃ dhammameghena vassati. |123.70| Akkhadasso tadā āsiṃ nagare haṃsasavhaye upecca dhammamassosiṃ jalajuttamanāmino. |123.71| Ovādakassa bhikkhūnaṃ sāvakassa satāvino 7- guṇaṃ pakāsayantassa hāsayantassa 8- me manaṃ. |123.72| Sutvā pītito 9- sumano nimantetvā tathāgataṃ sasissaṃ bhojayitvāna taṇṭhānaṃ abhipatthayiṃ. |123.73| Tadā haṃsasamabhāgo haṃsadundubhinissano 10- passathetaṃ mahāmattaṃ vinicchayavisāradaṃ. |123.74| Mama pādamūle patitaṃ samuddhaggatanuruhaṃ 11- jūmuttavaṇṇaṃ 12- ruciraṃ pasannayanānanaṃ. @Footnote: 1 Yu. jaradākāse. 2 Ma. Yu. yaso. 3 Yu. khajjotābhā. 4 Ma. saccatthābhaṃ. @5 Ma. Yu. ratanaṃ va. 6 Yu. pajunnopiva bhūtāni. 7 Ma. Yu. katāvino. 8 Ma. @tappayantassa. Yu. vāsayantassa. 9 Ma. Yu. patīto. 10 Yu. ...nīvaco. @11 Ma. Yu. samuggatatanūruhaṃ. 12 Ma. Yu. jimūtavaṇṇaṃ piṇaṃsaṃ.

--------------------------------------------------------------------------------------------- page187.

|123.75| Parivārena mahatā rājayuttaṃ mahāyasaṃ eso kathāvino ṭhānaṃ pattheti muditāya 1- so. |123.76| Iminā piṇḍapātena cāgena paṇidhīhi ca kappasatasahassāni nupapajjati duggatiṃ. |123.77| Devesu devasobhāgyaṃ manussesu mahaggataṃ anubhotvāvasesena nibbānaṃ pāpuṇissati. |123.78| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |123.79| Tassa dhammesu dāyādo oraso dhammanimmito kappino nāma nāmena hessati satthusāvako. |123.80| Tatohaṃ sukataṃ kāraṃ katvāna jinasāsane jahitvā mānusaṃ dehaṃ tusitaṃ agamāsahaṃ. |123.81| Devamanussarajjāni suttaso anusāsiya bārāṇasīsamāsanne jāto keṇiyajātiyā. |123.82| Satasahassaparivāro sapajāpatiko ahaṃ pañcapaccekabuddhānaṃ satāni samupaṭṭhahiṃ. |123.83| Temāsaṃ bhojayitvāna acchādampi 2- ticīvaraṃ tato cutā mayaṃ sabbe ahumha tidasūpagā. |123.84| Puno sabbe manussattaṃ āgatamha tato cutā kukkuṭamhi pure jātā himavantassa passato. @Footnote: 1 Ma. muditāsayo. 2 Po. acchādimhi . Ma. pacchādamha. Yu. pacchādammi.

--------------------------------------------------------------------------------------------- page188.

|123.85| Kappino nāmahaṃ āsiṃ rājaputto mahāyaso sesāmaccakule jātā mameva parivārayuṃ. |123.86| Mahārajjasukhaṃ patto sabbakāmasamiddhimo 1- vāṇijehi samakkhātaṃ buddhuppādamahaṃ suṇiṃ. |123.87| Buddho loke samuppanno asamo ekapuggalo so pakāseti saddhammaṃ amataṃ sukhamuttamaṃ. |123.88| Suyuttā tassa sissā ca sumuttā ca anāsavā sutvā nesaṃpi 2- vacanaṃ sakkaritvāna vāṇije. |123.89| Pahāya 3- rajjaṃ sāmacco nikkhamiṃ buddhamāmako nadiṃ disvā mahācandaṃ pūritaṃ samatittikaṃ. |123.90| Appatitthaṃ anālambaṃ duttaraṃ sīghabāhiniṃ guṇaṃ saritvā buddhassa sotthinā samatikkamiṃ. |123.91| Bhavasotaṃ sace buddho tiṇṇo lokantagū vidū etena saccavajjena gamanaṃ me samijjhatu. |123.92| Yadi santigamo maggo mokkhadaṃ 4- santikaṃ sukhaṃ etena saccavajjena gamanaṃ me samijjhatu. |123.93| Saṅgho ce tiṇṇakantāro puññakhetto anuttaro etena saccavajjena gamanaṃ me samijjhatu. |123.94| Saha kate saccavare maggā apagataṃ jalaṃ tato sukhena uttiṇṇo nadītīre manorame. @Footnote: 1 Ma. Yu. ...dhimā. 2 Ma. Yu. suvacanaṃ. 3 Yu. vihāya. 4 Yu. ca santikaṃ.

--------------------------------------------------------------------------------------------- page189.

|123.95| Nisinnaṃ addasaṃ buddhaṃ udentaṃva pabhaṅkaraṃ jalantaṃ hemaselaṃva dīparukkhaṃva jotitaṃ. |123.96| Sasiṃva 1- tārāsahitaṃ sāvakehi purakkhataṃ vāsavaṃ viya vassantaṃ devena 2- jananandanaṃ. |123.97| Vanditvāna sahāmacco ekamantaṃ upāvisiṃ tato 3- ajjhāsayaṃ ñatvā buddho dhammamadesayi. |123.98| Sutvāna dhammaṃ vimalaṃ avocumha mayaṃ jinaṃ pabbājehi mahāvīra otiṇṇamha 4- bhave mayaṃ. |123.99| Svākkhāto bhikkhave dhammo dukkhantassa 5- karāya vo caratha brahmacariyaṃ iccāha muni sattamo. |123.100| Saha vācāya sabbepi bhikkhuvesadharā mayaṃ ahumha upasampannā sotāpannāva sāsane. |123.101| Tato jetavanaṃ gantvā anusāsi vināyako anusiṭṭho jinenāhaṃ arahattaṃ apāpuṇiṃ. |123.102| Tato bhikkhusahassāni anusāsimahaṃ tadā mamānusāsanakarā tepi āsuṃ anāsavā. |123.103| Jino tasmiṃ guṇe tuṭṭho etadagge ṭhapesi maṃ bhikkhuovādakānaggo kappinoti mahājane 6-. |123.104| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilese jhāpayiṃ mama. @Footnote: 1 Po. sasaṃva. Yu. sasīva. 2 Ma. desanā jaladantaraṃ. Yu. desanā jalanandanaṃ. @3 Ma. Yu. tato no āsayaṃ. 4 Ma. nibbindāmha. Yu. nibbiṇṇāmha. 5 Ma. Yu. @dukkhantakaraṇāya vo. 6 Yu. mahājino.

--------------------------------------------------------------------------------------------- page190.

|123.105| Kalesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |123.106| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |123.107| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā mahākappino thero imā gāthāyo abhāsitthāti. Mahākappinattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 186-190. https://84000.org/tipitaka/read/roman_read.php?B=33&A=3672&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=3672&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=123&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=123              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5748              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5748              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]