ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

page211.

Navamaṃ rādhattherāpadānaṃ (539) [129] |129.296| Padumuttaro nāma jino sabbalokavidū muni ito satasahassamhi kappe uppajji cakkhumā. |129.297| Ovādako viññāpako tārako sabbapāṇinaṃ desanākusalo buddho tāresi janataṃ bahuṃ. |129.298| Anukampako kāruṇiko hitesī sabbapāṇinaṃ sampatte titthiye sabbe pañcasīle patiṭṭhahi. |129.299| Evaṃ nirākulaṃ āsi suññataṃ titthiyehi ca vicittaṃ arahantehi vasībhūtehi tādibhi. |129.300| Ratanānaṭṭhapaññāsaṃ uggato so mahāmuni kañcanagghiyasaṅkāso dvattiṃsavaralakkhaṇo. |129.301| Vassasatasahassāni āyu vijjata tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. |129.302| Tadāhaṃ haṃsavatiyā brāhmaṇo mantapāragū upecca taṃ naravaraṃ assosiṃ dhammadesanaṃ. |129.303| Paññāpentaṃ mahāvīraṃ parisāsu visāradaṃ paṭibhāṇeyyakaṃ bhikkhuṃ etadagge vināyakaṃ. |129.304| Tadāhaṃ kāraṃ katvāna sasaṅghe lokanāyake nipacca sirasā pāde taṇṭhānaṃ abhipatthayiṃ.

--------------------------------------------------------------------------------------------- page212.

|129.305| Tato maṃ bhagavā āha siṅginikkhasamappabho sarena rajanīyena kilesamalahārinā. |129.306| Sukhī bhavassu dīghāyu sijjhataṃ paṇidhī tava sasaṅghe me kataṃ kāraṃ atīva vipulaṃ tayā. |129.307| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |129.308| Tassa dhammesu dāyādo oraso dhammanimmito rādhoti nāmadheyyena hessati satthu sāvako. [1]- |129.309| Paṭibhāṇeyyakānaggaṃ paññāpessati nāyako taṃ sutvā mudito hutvā yāvajīvaṃ tadā jinaṃ. |129.310| Mettacitto paricariṃ yato 2- paññāsamāhito tena kammena sukatena cetanāpaṇidhīhi ca. |129.311| Jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ satānaṃ tīṇikkhattuñca devarajjamakārayiṃ. |129.312| Satānaṃ pañcakkhattuñca cakkavatti ahosahaṃ padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ. |129.313| Sabbattha sukhito āsiṃ tassa kammassa vāhasā pacchime bhavasampatte giribbajapuruttame. |129.314| Jāto vippakule niddhe vikalacchādanāsane kaṭacchubhikkhaṃ pādāsiṃ sārīputtassa tādino. @Footnote: 1 Ma. sa tehetuguṇe tuṭṭho sakyaputto narāsabho. Yu. sake tehetuguṇe tuṭṭho @sakyaputto narāsabho. 2 Ma. Yu. sato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page213.

|129.315| Yadā jiṇṇo ca vuddho ca tadārāmamupāgamiṃ pabbājenti 1- na maṃ keci jiṇṇaṃ dubbalathāmakaṃ. |129.316| Tena dino vivaṇṇaṅgo soko cāsiṃ tadā ahaṃ disvā mahākāruṇiko mamamāha mahāmuni. |129.317| Kimatthaṃ putta sokaṭṭo brūhi te cittajaṃ rujaṃ pabbajjaṃ na labhe vīra svākkhāte tava sāsane. |129.318| Tena sokena dinomhi saraṇaṃ hohi nāyaka tadā bhikkhū samānetvā apucchi muni sattamo. |129.319| Imassa adhikāraṃ ye sarantā 2- byāharantu te sārīputto tadāvoca kāramassa sarāmahaṃ. |129.320| Kaṭacchubhikkhaṃ dāpesi piṇḍāya carato mamaṃ sādhu sādhu kataññūsi sārīputta imaṃ tuvaṃ. |129.321| Pabbājehi dijaṃ vuḍḍhaṃ hessati 3- pūjaniyo ayaṃ tato alatthaṃ pabbajjaṃ kammavācopasampadaṃ. |129.322| Na cireneva kālena pāpuṇiṃ āsavakkhayaṃ sakkaccaṃ munino vākyaṃ suṇāmi mudito yato paṭibhāṇeyyakānaggaṃ tato maṃ ṭhapayi jino. |129.323| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. @Footnote: 1 Ma. pabbajati na maṃ koci. 2 Ma. saranti. 3 Ma. Yu. hessatājāniyo.

--------------------------------------------------------------------------------------------- page214.

|129.324| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |129.325| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā rādho thero imā gāthāyo abhāsitthāti. Rādhattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 211-214. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4208&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4208&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=129&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=129              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6417              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6417              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]