ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [737]   Cattāri  jhānāni  idha  bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati   .   catunnaṃ   jhānānaṃ   kati  kusalā  kati  akusalā

--------------------------------------------------------------------------------------------- page366.

Kati abyākatā .pe. Kati saraṇā kati araṇā. [738] Siyā kusalā siyā abyākatā . Tīṇi jhānā etthuppannaṃ sukhaṃ vedanaṃ ṭhapetvā sukhāya vedanāya sampayuttā catutthaṃ jhānaṃ etthuppannaṃ adukkhamasukhaṃ vedanaṃ ṭhapetvā adukkhamasukhāya vedanāya sampayuttaṃ . siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnaanupādāniyā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā. {738.1} Paṭhamaṃ jhānaṃ etthuppanne vitakkavicāre ṭhapetvā savitakkasavicāraṃ tīṇi jhānā avitakkaavicārā . dve jhānā etthuppannaṃ pītiṃ ṭhapetvā pītisahagatā tīṇi jhānā etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā catutthaṃ jhānaṃ etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ . nevadassanenanabhāvanāyapahātabbā nevadassanena- nabhāvanāyapahātabbahetukā siyā ācayagāmino siyā apacayagāmino siyā nevaācayagāminonaapacayagāmino siyā sekkhā siyā asekkhā siyā nevasekkhānāsekkhā siyā mahaggatā siyā appamāṇā. {738.2} Tīṇi jhānā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi siyā appamāṇārammaṇā siyā na vattabbā appamāṇārammaṇāti catutthaṃ jhānaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ siyā appamāṇārammaṇaṃ siyā na vattabbaṃ parittārammaṇantipi mahaggatārammaṇantipi appamāṇārammaṇantipi .

--------------------------------------------------------------------------------------------- page367.

Siyā majjhimā siyā paṇītā siyā sammattaniyatā siyā aniyatā . Tīṇi jhānā na maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbā maggahetukātipi maggādhipatinotipi catutthaṃ jhānaṃ siyā maggārammaṇaṃ siyā maggahetukaṃ siyā maggādhipati siyā na vattabbaṃ maggārammaṇantipi maggahetukantipi maggādhipatītipi . Siyā uppannā siyā anuppannā siyā uppādino siyā atītā siyā anāgatā siyā paccuppannā. {738.3} Tīṇi jhānā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi catutthaṃ jhānaṃ siyā atītārammaṇaṃ siyā anāgatārammaṇaṃ siyā paccuppannārammaṇaṃ siyā na vattabbaṃ atītārammaṇantipi anāgatārammaṇantipi paccuppannārammaṇantipi . siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā . tīṇi jhānā bahiddhārammaṇā catutthaṃ jhānaṃ siyā ajjhattārammaṇaṃ siyā bahiddhārammaṇaṃ siyā ajjhattabahiddhārammaṇaṃ siyā na vattabbaṃ ajjhattārammaṇantipi bahiddhārammaṇantipi ajjhattabahiddhārammaṇantipi. Anidassanaappaṭighā. [739] Na hetū sahetukā hetusampayuttā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū na hetū sahetukā . sappaccayā saṅkhatā anidassanā appaṭighā

--------------------------------------------------------------------------------------------- page368.

Arūpā siyā lokiyā siyā lokuttarā kenaci viññeyyā kenaci na viññeyyā . no āsavā siyā sāsavā siyā anāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cāti siyā sāsavā ceva no ca āsavā siyā na vattabbā sāsavā ceva no ca āsavāti na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā. {739.1} No saññojanā .pe. No ganthā .pe. No oghā .pe. No yogā .pe. No nīvaraṇā .pe. No parāmāsā .pe. Sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭhānānuparivattino bāhirā nupādā siyā upādinnā siyā anupādinnā. Nupādānā .pe. No kilesā .pe. [740] Na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā . Paṭhamaṃ jhānaṃ etthuppannaṃ vitakkaṃ ṭhapetvā savitakkaṃ tīṇi jhānā avitakkā . paṭhamaṃ jhānaṃ etthuppannaṃ vicāraṃ ṭhapetvā savicāraṃ tīṇi jhānā avicārā . dve jhānā etthuppannaṃ pītiṃ ṭhapetvā sappītikā dve jhānā appītikā . dve jhānā etthuppannaṃ pītiṃ

--------------------------------------------------------------------------------------------- page369.

Ṭhapetvā pītisahagatā dve jhānā na pītisahagatā . tīṇi jhānā etthuppannaṃ sukhaṃ ṭhapetvā sukhasahagatā catutthaṃ jhānaṃ na sukhasahagataṃ . Catutthaṃ jhānaṃ etthuppannaṃ upekkhaṃ ṭhapetvā upekkhāsahagataṃ tīṇi jhānā na upekkhāsahagatā . na kāmāvacarā siyā rūpāvacarā siyā na rūpāvacarā . tīṇi jhānā na arūpāvacarā catutthaṃ jhānaṃ siyā arūpāvacaraṃ siyā na arūpāvacaraṃ . siyā pariyāpannā siyā apariyāpannā siyā niyyānikā siyā aniyyānikā siyā niyatā siyā aniyatā siyā sauttarā siyā anuttarā araṇāti. Pañhāpucchakaṃ. Jhānavibhaṅgo samatto. ----------


             The Pali Tipitaka in Roman Character Volume 35 page 365-369. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7362&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7362&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=737&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=737              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9443              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9443              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]