ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                      Jīvitindriyakathā
     [1285]   Natthi   rūpajīvitindriyanti  .  āmantā  .  natthi  rūpīnaṃ
dhammānaṃ  āyu  ṭhiti  2-  yapanā  yāpanā  iriyanā  vattanā  pālanāti.
Na   hevaṃ   vattabbe   .pe.  atthi  rūpīnaṃ  dhammānaṃ  āyu  ṭhiti  yapanā
@Footnote: 1 Ma. u. 357 . 2. Ma. Yu. āyuṭṭhiti. aññattha idisameva.

--------------------------------------------------------------------------------------------- page424.

Yāpanā iriyanā vattanā pālanāti . āmantā . hañci atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā no vata re vattabbe natthi rūpajīvitindriyanti. [1286] Atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā atthi arūpajīvitindriyanti . āmantā . Atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā atthi rūpajīvitindriyanti. Na hevaṃ vattabbe .pe. [1287] Atthi rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā natthi rūpajīvitindriyanti . āmantā . atthi arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā natthi arūpajīvitindriyanti na hevaṃ vattabbe .pe. [1288] Arūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti . Āmantā. Rūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti. Na hevaṃ vattabbe .pe. [1289] Rūpīnaṃ dhammānaṃ āyu na vattabbaṃ rūpajīvitindriyanti . Āmantā . arūpīnaṃ dhammānaṃ āyu na vattabbaṃ arūpajīvitindriyanti . Na hevaṃ vattabbe .pe. [1290] Rūpīnaṃ dhammānaṃ āyu arūpajīvitindriyanti . āmantā arūpīnaṃ dhammānaṃ āyu rūpajīvitindriyanti. Na hevaṃ vattabbe .pe. [1291] Arūpīnaṃ dhammānaṃ āyu na vattabbaṃ rūpajīvitindriyanti . Āmantā . rūpīnaṃ dhammānaṃ āyu na vattabbaṃ arūpajīvitindriyanti .

--------------------------------------------------------------------------------------------- page425.

Na hevaṃ vattabbe .pe. [1292] Rūpīnañca arūpīnañca dhammānaṃ āyu arūpajīvitindriyanti . Āmantā . rūpīnañca arūpīnañca dhammānaṃ āyu rūpajīvindriyanti . Na hevaṃ vattabbe .pe. [1293] Rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ rūpajīvitindriyanti . āmantā . rūpīnañca arūpīnañca dhammānaṃ āyu na vattabbaṃ arūpajīvitindriyanti. Na hevaṃ vattabbe .pe. [1294] Natthi rūpajīvitindriyanti . āmantā . nirodhaṃ samāpannassa natthi jīvitindriyanti. Na hevaṃ vattabbe .pe. [1295] Nirodhaṃ samāpannassa atthi jīvitindriyanti . Āmantā. Hañci nirodhaṃ samāpannassa atthi jīvitindriyaṃ no vata re vattabbe natthi rūpajīvitindriyanti. [1296] Nirodhaṃ samāpannassa atthi jīvitindriyanti . Āmantā. Katamakkhandhapariyāpannanti . saṅkhārakkhandhapariyāpannanti . nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti . na hevaṃ vattabbe .pe. Nirodhaṃ samāpannassa atthi saṅkhārakkhandhoti . āmantā . nirodhaṃ samāpannassa atthi vedanākkhandho .pe. saññākkhandho .pe. Viññāṇakkhandhoti. Na hevaṃ vattabbe .pe. [1297] Nirodhaṃ samāpannassa atthi vedanākkhandho .pe. Saññākkhandho .pe. viññāṇakkhandhoti . āmantā . na

--------------------------------------------------------------------------------------------- page426.

Nirodhasamāpannoti. Na hevaṃ vattabbe .pe. [1298] Natthi rūpajīvitindriyanti . āmantā . asaññasattānaṃ natthi jīvitindriyanti . na hevaṃ vattabbe .pe. asaññasattānaṃ atthi jīvitindriyanti . āmantā . hañci asaññasattānaṃ atthi jīvitindriyaṃ no vata re vattabbe natthi rūpajīvitindriyanti. [1299] Asaññasattānaṃ atthi jīvitindriyanti . āmantā . Katamakkhandhapariyāpannanti . saṅkhārakkhandhapariyāpannanti . Asaññasattānaṃ atthi saṅkhārakkhandhoti . na hevaṃ vattabbe .pe. Asaññasattānaṃ atthi saṅkhārakkhandhoti . āmantā . Asaññasattānaṃ atthi vedanākkhandho .pe. saññākkhandho .pe. Viññāṇakkhandhoti . na hevaṃ vattabbe .pe. asaññasattānaṃ atthi vedanākkhandho .pe. saññākkhandho .pe. viññāṇakkhandhoti . Āmantā. Pañcavokārabhavoti. Na hevaṃ vattabbe .pe. [1300] Upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne ekadesaṃ bhijjatīti . āmantā . upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne ekadeso bhijjatīti. Na hevaṃ vattabbe .pe. [1301] Upapattesiyena cittena samuṭṭhito phasso upapattesiye citte bhijjamāne anavaseso bhijjatīti . āmantā . upapattesiyena cittena samuṭṭhitaṃ jīvitindriyaṃ upapattesiye citte bhijjamāne

--------------------------------------------------------------------------------------------- page427.

Anavasesaṃ bhijjatīti. Na hevaṃ vattabbe .pe. [1302] Dve jīvitindriyānīti . āmantā . dvīhi jīvitehi jīvati dvīhi maraṇehi miyyatīti. Na hevaṃ vattabbe .pe. Jīvitindriyakathā. ---------


             The Pali Tipitaka in Roman Character Volume 37 page 423-427. https://84000.org/tipitaka/read/roman_read.php?B=37&A=8455&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=8455&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1285&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1285              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5389              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5389              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]