ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)

     [529]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   appaṭicchādetvā  vibbhamati .
So   puna   upasampanno   tā   āpattiyo  na  chādeti  .  so  bhikkhu
mūlāya paṭikassitabbo.
     [530]   Idha  pana  bhikkhave  bhikkhu  parivasanto  antarā  sambahulā
saṅghādisesā   āpattiyo   āpajjitvā   appaṭicchādetvā  vibbhamati .
So   puna  upasampanno  tā  āpattiyo  chādeti  .  so  bhikkhu  mūlāya
paṭikassitabbo       yathāpaṭicchannānañcassa       āpattīnaṃ      purimāya
āpattiyā samodhānaparivāso dātabbo.
@Footnote: 1 Yu. niṭṭhitanti natthi.

--------------------------------------------------------------------------------------------- page268.

[531] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati . So puna upasampanno tā āpattiyo na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [532] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati . So puna upasampanno tā āpattiyo chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [533] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi . so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [534] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo

--------------------------------------------------------------------------------------------- page269.

Paṭicchannāyopi appaṭicchannāyopi . so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā na chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [535] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi . so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [536] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati . tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi . so vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi tā āpattiyo pacchā chādeti yā āpattiyo pubbe na chādesi tā āpattiyo pacchā chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa

--------------------------------------------------------------------------------------------- page270.

Āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [537] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [538] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā na chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti . so bhikkhu mūlāya paṭikassitabbo

--------------------------------------------------------------------------------------------- page271.

Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [539] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [540] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti yā āpattiyo jānāti tā āpattiyo chādeti yā āpattiyo na jānāti tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi tā āpattiyo pacchā jānitvā chādeti yā āpattiyo pubbe ajānitvā na chādesi tā āpattiyo pacchā jānitvā chādeti . so bhikkhu mūlāya paṭikassitabbo

--------------------------------------------------------------------------------------------- page272.

Yaṭithāpacchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [541] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā na chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [542] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā na chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā chādeti . so bhikkhu mūlāya paṭikassitabbo

--------------------------------------------------------------------------------------------- page273.

Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [543] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [544] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccā āpattiyo sarati ekaccā āpattiyo na sarati yā āpattiyo sarati tā āpattiyo chādeti yā āpattiyo na sarati tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi tā āpattiyo pacchā saritvā chādeti yā āpattiyo pubbe asaritvā na chādesi tā āpattiyo pacchā saritvā chādeti . so bhikkhu mūlāya paṭikassitabbo

--------------------------------------------------------------------------------------------- page274.

Yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [545] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [546] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpatatiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . so bhikkhu mūlāya

--------------------------------------------------------------------------------------------- page275.

Paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [547] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [548] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vibbhamitvā puna upasamapanno yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . so bhikkhu mūlāya

--------------------------------------------------------------------------------------------- page276.

Paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [549] Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā appaṭicchādetvā sāmaṇero hoti .pe. ummattako hoti .pe. khittacitto hoti .pe. Vedanaṭṭo hoti .pe. tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi yathā parivāsaṃ vitthāritaṃ tathā vitthāretabbaṃ . .pe. Ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti .pe. ekaccā āpattiyo sarati ekaccā āpattiyo na sarati .pe. ekaccāsu āpattīsu nibbematiko ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti . so vedanaṭṭo hoti. {549.1} So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko

--------------------------------------------------------------------------------------------- page277.

Chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [550] Idha pana bhikkhave bhikkhu mānattāraho .pe. [551] Idha pana bhikkhave bhikkhu mānattaṃ caranto .pe. [552] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā appaṭicchādetvā vibbhamati .pe. Mānattāraho ca mānattacārī ca abbhānāraho ca yathā pārivāsiko vitthārito evaṃ vitthāretabbo 1-. [553] Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā appaṭicchādetvā sāmaṇero hoti .pe. ummattako hoti .pe. khittacitto hoti .pe. Vedanaṭṭo hoti .pe. tassa honti āpattiyo paṭicchannāyopi appaṭicchannāyopi .pe. ekaccā āpattiyo jānāti ekaccā āpattiyo na jānāti .pe. ekaccā āpattiyo sarati ekaccā āpattiyo na sarati .pe. ekaccāsu āpattīsu nibbematiko @Footnote: 1 Ma. yathā parivāso vitthārito tathā vitthāretabbo. Yu. yathā parivāsaṃ tathā @vitthāretabbaṃ.

--------------------------------------------------------------------------------------------- page278.

Ekaccāsu āpattīsu vematiko yāsu āpattīsu nibbematiko tā āpattiyo chādeti yāsu āpattīsu vematiko tā āpattiyo na chādeti. So vedanaṭṭo hoti. {553.1} So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko na chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko na chādeti .pe. yā āpattiyo pubbe nibbematiko chādesi tā āpattiyo pacchā nibbematiko chādeti yā āpattiyo pubbe vematiko na chādesi tā āpattiyo pacchā nibbematiko chādeti . so bhikkhu mūlāya paṭikassitabbo yathāpaṭicchannānañcassa āpattīnaṃ purimāya āpattiyā samodhānaparivāso dātabbo. [554] Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā parimāṇāyo appaṭicchādetvā vibbhamati .pe. Aparimāṇāyo appaṭicchādetvā vibbhamati .pe. ekanāmā

--------------------------------------------------------------------------------------------- page279.

Appaṭicchādetvā vibbhamati .pe. nānānāmā appaṭicchādetvā vibbhamati .pe. sabhāgā appaṭicchādetvā vibbhamati .pe. visabhāgā appaṭicchādetvā vibbhamati .pe. vavatthitā appaṭicchādetvā vibbhamati .pe. Sambhinnā appaṭicchādetvā vibbhamati .pe.


             The Pali Tipitaka in Roman Character Volume 6 page 267-279. https://84000.org/tipitaka/read/roman_read.php?B=6&A=5447&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=6&A=5447&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=6&item=529&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=6&siri=41              Contents of The Tipitaka Volume 6 https://84000.org/tipitaka/read/?index_6 https://84000.org/tipitaka/english/?index_6

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]