ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

     [428]   Tena   kho   pana   samayena   sambahulā  bhikkhū  araññe
viharanti    .    te   neva   pānīyaṃ   upaṭṭhāpenti   na   paribhojanīyaṃ
upaṭṭhāpenti   na   aggiṃ   upaṭṭhāpenti   na   araṇisahitaṃ  upaṭṭhāpenti
na   nakkhattapadāni   jānanti   na   disābhāgaṃ  jānanti  .  corā  tattha
gantvā    te    bhikkhū    etadavocuṃ   atthi   bhante   pānīyanti  .
Natthāvusoti   .   atthi   bhante   paribhojanīyanti   .   natthāvusoti .
Atthi  bhante  aggīti  .  natthāvusoti  .  atthi  bhante  araṇisahitanti .
Natthāvusoti   .   kenajja   bhante  yuttanti  .  na  kho  mayaṃ  āvuso
jānāmāti   .   katamāyaṃ   bhante   disāti   .  na  kho  mayaṃ  āvuso
jānāmāti   .   athakho   te   corā   nevimesaṃ   pānīyaṃ   atthi  na
paribhojanīyaṃ    atthi    na    aggi   atthi   na   araṇisahitaṃ   atthi   na
nakkhattapadāni   jānanti   na   disābhāgaṃ   jānanti   corā   ime  1-
nayime   bhikkhūti   ākoṭetvā   pakkamiṃsu  .  athakho  te  bhikkhū  bhikkhūnaṃ
etamatthaṃ   ārocesuṃ   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ .
@Footnote: 1 Yu. corāyime.
Athakho    bhagavā   etasmiṃ   nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ
katvā   bhikkhū   āmantesi  tenahi  bhikkhave  āraññakānaṃ  bhikkhūnaṃ   vattaṃ
paññāpessāmi yathā āraññakehi bhikkhūhi sammā vattitabbaṃ.
     [429]   Āraññakena   bhikkhave   bhikkhunā   kālasseva   uṭṭhāya
pattaṃ   thavikāya   pakkhipitvā  aṃse  ālaggetvā  cīvaraṃ  khandhe  karitvā
upāhanā     ārohitvā     dārubhaṇḍaṃ    mattikābhaṇḍaṃ    paṭisāmetvā
dvāravātapānāni   1-   thaketvā  senāsanā  otaritabbaṃ  idāni  gāmaṃ
pavisissāmīti    upāhanā    omuñcitvā    nīcaṃ   katvā   pappoṭetvā
thavikāya   pakkhipitvā   aṃse   ālaggetvā   timaṇḍalaṃ   paṭicchādentena
parimaṇḍalaṃ   nivāsetvā   kāyabandhanaṃ  bandhitvā  saguṇaṃ  katvā  saṅghāṭiyo
pārupitvā   gaṇṭhikaṃ   paṭimuñcitvā   dhovitvā   pattaṃ   gahetvā  sādhukaṃ
ataramānena   gāmo   pavisitabbo   supaṭicchannena   antaraghare   gantabbaṃ
susaṃvutena   antaraghare   gantabbaṃ   .pe.   na   ukkuṭikāya   antaraghare
gantabbaṃ
     {429.1}   nivesanaṃ  pavisantena  sallakkhetabbaṃ  iminā  pavisissāmi
iminā      nikkhamissāmīti      nātisahasā     pavisitabbaṃ     nātisahasā
nikkhamitabbaṃ    nātidūre    ṭhātabbaṃ    nāccāsanne   ṭhātabbaṃ   nāticiraṃ
ṭhātabbaṃ    nātilahukaṃ    nivattitabbaṃ    ṭhitakena    sallakkhetabbaṃ    bhikkhaṃ
dātukāmā    vā   adātukāmā   vāti   sace   kammaṃ   vā   nikkhipati
āsanā   vā   vuṭṭhāti   kaṭacchuṃ  vā  parāmasati  bhājanaṃ  vā  parāmasati
ṭhapeti   vā   dātukāmiyāti   ṭhātabbaṃ   bhikkhāya   dīyamānāya   vāmena
@Footnote: 1 Ma. Yu. dvāravātapānaṃ.
Hatthena   saṅghāṭiṃ   uccāretvā  dakkhiṇena  hatthena  pattaṃ  paṇāmetvā
ubhohi    hatthehi   pattaṃ   pariggahetvā   bhikkhā   paṭiggahetabbā   na
ca   bhikkhādāyikāya   mukhaṃ   oloketabbaṃ   sallakkhetabbaṃ  sūpaṃ  vā  1-
dātukāmā  vā  adātukāmā  vāti  sace  kaṭacchuṃ  vā  parāmasati  bhājanaṃ
vā   parāmasati   ṭhapeti   vā  dātukāmiyāti  ṭhātabbaṃ  bhikkhāya  dinnāya
saṅghāṭiyā pattaṃ paṭicchādetvā sādhukaṃ ataramānena nivattitabbaṃ
     {429.2}  supaṭicchannena  antaraghare  gantabbaṃ  .pe. Na ukkuṭikāya
antaraghare   gantabbaṃ   gāmato   nikkhamitvā   pattaṃ  thavikāya  pakkhipitvā
aṃse  ālaggetvā  cīvaraṃ  saṃharitvā  sīse  karitvā upāhanā ārohitvā
gantabbaṃ    āraññakena    bhikkhave    bhikkhunā   pānīyaṃ   upaṭṭhāpetabbaṃ
paribhojanīyaṃ     upaṭṭhāpetabbaṃ     aggi    upaṭṭhāpetabbo    araṇisahitaṃ
upaṭṭhāpetabbaṃ      kattaradaṇḍo      upaṭṭhāpetabbo     nakkhattapadāni
uggahetabbāni sakalāni vā ekadesāni vā disākusalena bhavitabbaṃ
     {429.3}   idaṃ   kho  bhikkhave  āraññakānaṃ  bhikkhūnaṃ  vattaṃ  yathā
āraññakehi bhikkhūhi sammā vattitabbanti.



             The Pali Tipitaka in Roman Character Volume 7 page 233-235. https://84000.org/tipitaka/read/roman_read.php?B=7&A=4675              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=4675              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=428&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=428              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]