ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [602]   Gabbhiniṃ   vuṭṭhāpentiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha    .   kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   gabbhiniṃ
vuṭṭhāpesuṃ    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [603]   Pāyantiṃ  vuṭṭhāpentiyā  pācittiyaṃ  kattha  paññattanti .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ   vatthusminti   .   sambahulā   bhikkhuniyo   pāyantiṃ
vuṭṭhāpesuṃ    tasmiṃ    vatthusmiṃ    .    ekā    paññatti   .   channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [604]   Dve   vassāni   chasu   dhammesu  asikkhitasikkhaṃ  sikkhamānaṃ
vuṭṭhāpentiyā   pācittiyaṃ  kattha  paññattanti  .  sāvatthiyā  paññattaṃ .
Kaṃ  ārabbhāti  .  sambahulā  bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti.
Sambahulā  bhikkhuniyo  dve  vassāni  chasu   dhammesu  asikkhitasikkhaṃ sikkhamānaṃ
vuṭṭhāpesuṃ  tasmiṃ  vatthusmiṃ  .  ekā  paññatti. Channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [605]   Dve   vassāni   chasu   dhammesu   sikkhitasikkhaṃ  sikkhamānaṃ
saṅghena   asammataṃ   vuṭṭhāpentiyā   pācittiyaṃ   kattha   paññattanti  .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha   .   kismiṃ  vatthusminti  .  sambahulā  bhikkhuniyo  dve  vassāni
chasu   dhammesu   sikkhitasikkhaṃ   sikkhamānaṃ   saṅghena   asammataṃ   vuṭṭhāpesuṃ
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
     [606]   Ūnadvādasavassaṃ   gihigataṃ  vuṭṭhāpentiyā  pācittiyaṃ  kattha
paññattanti    .    sāvatthiyā    paññattaṃ    .   kaṃ   ārabbhāti  .
Sambahulā   bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .  sambahulā
bhikkhuniyo    ūnadvādasavassaṃ   gihigataṃ   vuṭṭhāpesuṃ   tasmiṃ   vatthusmiṃ  .
Ekā    paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ   tīhi   samuṭṭhānehi
samuṭṭhāti.
     [607]   Paripuṇṇadvādasavassaṃ  gihigataṃ  dve  vassāni  chasu  dhammesu
Asikkhitasikkhaṃ    vuṭṭhāpentiyā    pācittiyaṃ    kattha    paññattanti   .
Sāvatthiyā   paññattaṃ   .   kaṃ   ārabbhāti   .   sambahulā   bhikkhuniyo
ārabbha     .     kismiṃ    vatthusminti    .    sambahulā    bhikkhuniyo
paripuṇṇadvādasavassaṃ     gihigataṃ     dve     vassāni    chasu    dhammesu
asikkhitasikkhaṃ   vuṭṭhāpesuṃ   tasmiṃ   vatthusmiṃ   .   ekā   paññatti  .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [608]   Paripuṇṇadvādasavassaṃ  gihigataṃ  dve  vassāni  chasu  dhammesu
sikkhitasikkhaṃ    saṅghena    asammataṃ    vuṭṭhāpentiyā    pācittiyaṃ   kattha
paññattanti   .   sāvatthiyā   paññattaṃ  .  kaṃ  ārabbhāti  .  sambahulā
bhikkhuniyo   ārabbha   .   kismiṃ   vatthusminti   .   sambahulā  bhikkhuniyo
paripuṇṇadvādasavassaṃ   gihigataṃ   dve   vassāni   chasu  dhammesu  sikkhitasikkhaṃ
saṅghena   asammataṃ   vuṭṭhāpesuṃ   tasmiṃ  vatthusmiṃ  .  ekā  paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti.
     [609]  Sahavijīniṃ  vuṭṭhāpetvā  dve  vassāni neva anuggaṇhantiyā
na   anuggahāpentiyā   pācittiyaṃ   kattha   paññattanti   .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti    .   thullanandā   bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā   dve
vassāni   neva   anuggahesi   na   anuggahāpesi   tasmiṃ   vatthusmiṃ  .
Ekā   paññatti   .   channaṃ   āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
     [610]    Vuṭṭhāpitaṃ   pavattiniṃ   dve   vassāni   nānubandhantiyā
pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā   paññattaṃ   .   kaṃ
ārabbhāti   .   sambahulā  bhikkhuniyo  ārabbha  .  kismiṃ  vatthusminti .
Sambahulā   bhikkhuniyo   vuṭṭhāpitaṃ   pavattiniṃ   dve   vassāni  nānubandhiṃsu
tasmiṃ   vatthusmiṃ   .   ekā   paññatti   .   channaṃ  āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
     [611]    Sahajīviniṃ    vuṭṭhāpetvā   neva   vūpakāsentiyā   na
vūpakāsāpentiyā    pācittiyaṃ    kattha    paññattanti    .   sāvatthiyā
paññattaṃ   .   kaṃ   ārabbhāti  .  thullanandaṃ  bhikkhuniṃ  ārabbha  .  kismiṃ
vatthusminti    .   thullanandā   bhikkhunī   sahajīviniṃ   vuṭṭhāpetvā   neva
vūpakāsesi  na  vūpakāsāpesi  tasmiṃ  vatthusmiṃ  .  ekā  paññatti. Channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
                   Gabbhinīvaggo sattamo.



             The Pali Tipitaka in Roman Character Volume 8 page 167-170. https://84000.org/tipitaka/read/roman_read.php?B=8&A=3409              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=3409              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=602&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=602              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]