ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra

     [874]  Sīlavipattipaccayā kati āpattiyo āpajjati. Sīlavipattipaccayā
catasso     āpattiyo     āpajjati     bhikkhunī     jānaṃ    pārājikaṃ
dhammaṃ   paṭicchādeti   āpatti   pārājikassa   .  vematikā  paṭicchādeti
āpatti   thullaccayassa   .   bhikkhu   saṅghādisesaṃ   paṭicchādeti  āpatti
pācittiyassa   .   attano   duṭṭhullaṃ   āpattiṃ   paṭicchādeti   āpatti
dukkaṭassa   .  sīlavipattipaccayā  imā  catasso  āpattiyo  āpajjati .
Tā      āpattiyo      catunnaṃ      vipattīnaṃ      kati     vipattiyo
bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti.
     {874.1}  Tā  āpattiyo  catunnaṃ  vipattīnaṃ  dve vipattiyo bhajanti
siyā   sīlavipattiṃ   siyā   ācāravipattiṃ   .   sattannaṃ  āpattikkhandhānaṃ
catūhi    āpattikkhandhehi    saṅgahitā    siyā    pārājikāpattikkhandhena
siyā    thullaccayāpattikkhandhena    siyā   pācittiyāpattikkhandhena   siyā
dukkaṭāpattikkhandhena   .  channaṃ  āpattisamuṭṭhānānaṃ  ekena  samuṭṭhānena
samuṭṭhahanti  kāyato  ca  vācato  ca  cittato  ca  samuṭṭhahanti  .  catunnaṃ
adhikaraṇānaṃ   āpattādhikaraṇaṃ  .  sattannaṃ  samathānaṃ  tīhi  samathehi  sammanti
siyā   sammukhāvinayena  ca  paṭiññātakaraṇena  ca  siyā  sammukhāvinayena  ca
tiṇavatthārakena ca.
     [875]   Ācāravipattipaccayā   kati   āpattiyo   āpajjati  .

--------------------------------------------------------------------------------------------- page253.

Ācāravipattipaccayā ekaṃ āpattiṃ āpajjati ācāravipattiṃ paṭicchādeti āpatti dukkaṭassa . ācāravipattipaccayā imaṃ ekaṃ āpattiṃ āpajjati . sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati .pe. sattannaṃ samathānaṃ katīhi samathehi sammati . Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammati siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [876] Diṭṭhivipattipaccayā kati āpattiyo āpajjati . Diṭṭhivipattipaccayā dve āpattiyo āpajjati pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjati ñattiyā dukkaṭaṃ dvīhi kammavācāhi dukkaṭā 1- kammavācāpariyosāne āpatti pācittiyassa . diṭṭhivipattipaccayā imā dve āpattiyo āpajjati . Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti ācāravipattiṃ . sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā siyā pācittiyāpattikkhandhena @Footnote: 1 Ma. Yu. dvīhi ... dukkaṭāti pāṭhattayaṃ na dissati.

--------------------------------------------------------------------------------------------- page254.

Siyā dukkaṭāpattikkhandhena . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhahanti kāyato ca vācato ca cittato ca samuṭṭhahanti . catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . Sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. [877] Ājīvavipattipaccayā kati āpattiyo āpajjati . Ājīvavipattipaccayā cha āpattiyo āpajjati ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati āpatti pārājikassa . ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati āpatti saṅghādisesassa . ājīvahetu ājīvakāraṇā yo te vihāre vasati so bhikkhu arahāti bhaṇati paṭivijānantassa āpatti thullaccayassa. {877.1} Ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pācittiyassa . ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati āpatti pāṭidesanīyassa . ājīvahetu ājīvakāraṇā bhikkhu 1- sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati āpatti dukkaṭassa. Ājīvavipattipaccayā imā cha āpattiyo āpajjati. {877.2} Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti .pe. Sattannaṃ samathānaṃ katīhi samathehi sammanti . tā āpattiyo catunnaṃ vipattīnaṃ dve @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page255.

Vipattiyo bhajanti siyā sīlavipattiṃ siyā ācāravipattiṃ . Sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahitā siyā pārājikāpattikkhandhena siyā saṅghādisesāpattikkhandhena siyā thullaccayāpattikkhandhena siyā pācittiyāpattikkhandhena siyā pāṭidesanīyāpattikkhandhena siyā dukkaṭāpattikkhandhena. {877.3} Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhahanti siyā kāyato samuṭṭhahanti na vācato na cittato siyā vācato samuṭṭhahanti na kāyato na cittato siyā kāyato ca vācato ca samuṭṭhahanti na cittato siyā kāyato ca cittato ca samuṭṭhahanti na vācato siyā vācato ca cittato ca samuṭṭhahanti na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhahanti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ . sattannaṃ samathānaṃ tīhi samathehi sammanti siyā sammukhāvinayena ca paṭiññātakaraṇena ca siyā sammukhāvinayena ca tiṇavatthārakena ca. Vipattipaccayavāraṃ niṭṭhitaṃ catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 8 page 252-255. https://84000.org/tipitaka/read/roman_read.php?B=8&A=5113&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=8&A=5113&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=874&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=8&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=874              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]