![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{233} Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammāti idaṃ idha uddiṭṭhapārājikaparidīpanameva. Samodhānetvā pana sabbāneva catuvīsati pārājikāni veditabbāni. Katamāni catuvīsati. Pāliāgatāni tāva bhikkhūnaṃ cattāri bhikkhunīnaṃ asādhāraṇāni cattārīti aṭṭha. Ekādasa abhabbapuggalā. Tesu Paṇḍakatiracchānagataubhatobyañjanako tayo vatthuvipannā ahetukapaṭisandhikā. Tesaṃ saggo avārito maggo pana vārito. Abhabbā hi te maggapaṭilābhāya vatthuvipannattā. Pabbajjāpi nesaṃ paṭikkhittā. Tasmā tepi pārājikā . theyyasaṃvāsako titthiyapakkantako mātughātako pitughātako arahantaghātako bhikkhunīdūsako ruhiruppādako saṅghabhedakoti ime aṭṭha attano kiriyāya vipannattā abhabbaṭṭhānaṃ pattāti pārājikā ca. Tesu theyyasaṃvāsako titthiyapakkantako bhikkhunīdūsakoti imesaṃ tiṇṇaṃ saggo avārito maggo pana vāritova. Itaresaṃ pañcannaṃ ubhayampi vāritaṃ. Tehi anantarā narake nibbattanakasattā. Iti ime ca ekādasa purimā ca aṭṭha ekūnavīsati. Tepi gihiliṅge ruciṃ uppādetvā gihinivāsaṃ nivatthāya bhikkhuniyā saddhiṃ vīsati. Sā hi ajjhācāravītikkamaṃ akatvāpi ettāvatā assamaṇīti imāni tāva vīsati pārājikāni. Aparānipi lambī mudupiṭṭhiko parassa aṅgajātaṃ mukhena gaṇhāti parassa aṅgajāte abhinisīdatīti imesaṃ catunnaṃ vasena cattāri anulomapārājikānīti vadanti. Etāni hi yasmā ubhinnaṃ rāgavasena sadisabhāvūpagatānaṃ dhammo methunadhammoti vuccati tasmā etena pariyāyena methunadhammaṃ apaṭisevitvāyeva kevalaṃ maggena maggappavesanavasena āpajjitabbattā methunadhammapārājikassa anulomentīti anulomapārājikānīti vuccantīti. Iti imāni cattāri purimāni ca vīsati samodhānetvā sabbāneva catuvīsati pārājikāni Veditabbāni. Na labhati bhikkhūhi saddhiṃ saṃvāsanti uposathappavāraṇāpāṭimokkhuddesasaṅghakammappabhedaṃ bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Yathā pure tathā pacchāti yathā pubbe gihikāle ca anupasampannakāle ca pacchā pārājikaṃ āpannopi tatheva asaṃvāso hoti. Natthi tassa bhikkhūhi saddhiṃ uposathappavāraṇā- pāṭimokkhuddesasaṅghakammappabhedo saṃvāsoti bhikkhūhi saddhiṃ saṃvāsaṃ na labhati. Tatthāyasmante pucchāmīti tesu catūsu pārājikesu āyasmante kaccittha parisuddhāti pucchāmi. Kaccitthāti kacci ettha etesu catūsu pārājikesu kacci parisuddhāti attho. Athavā kaccittha parisuddhāti kacci parisuddhā bhavathāti attho. Sesaṃ sabbattha uttānatthamevāti. Samantapāsādikāya vinayasaṃvaṇṇanāya catutthapārājikavaṇṇanā niṭṭhitā. Ciraṃ tiṭṭhatu saddhammo kāle vassaṃ ciraṃ pajaṃ tappetu devo dhammena rājā rakkhatu medaninti.The Pali Atthakatha in Roman Book 1 page 628-630. http://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=13201 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=1&A=13201 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=300 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11365 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4336 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4336 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]