ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 12 : PALI ROMAN Sam.A. (sarattha.2)

                            7. Mahavagga
                        1. Assutavasuttavannana
    [61] Mahavaggassa pathame assutavati khandhadhatuayatanapaccayakarasatipatthanadisu
uggahaparipucchavinicchayarahito. Puthujjanoti puthunam nanappakaranam kilesadinam
jananadihi karanehi puthujjano. Vuttam hetam "puthu kilese janentiti puthujjana"ti 2-
sabbam vittharetabbam. Apica puthunam gananapathamatitanam ariyadhammaparammukhanam
nicadhammasamacaranam jananam antogadhattapi puthujjano, puthu va ayam visumyeva
sankhato, 3- visamsattho silasutadigunayuttehi ariyehi janoti puthujjano. Evametehi
"assutava puthujjano"ti dvihipi padehi ye te:-
              "duve puthujjana vutta   buddhenadiccabandhuna
               andho puthujjano eko  kalyaneko puthujjano"ti
dve puthujjana vutta, tesu andhaputhujjano gahito. Imasminti paccuppannam
paccakkhakayam dasseti. Catummahabhutikasminti catumahabhutakaye, catuhi mahabhutehi
nibbatto catumahabhutamayoti 4- attho. Nibbindeyyati ukkantheyya.
Virajjeyyati
@Footnote: 1 cha.Ma., i. vatakkhitta       2 khu.maha. 29/430/298 (sya)
@3 cha.Ma. sankham gato           4 cha. nibbatte catumahabhutamaye

--------------------------------------------------------------------------------------------- page112.

Na rajjeyya. Vimucceyyati muccitukamo bhaveyya. Acayoti vuddhi. Apacayoti parihani. Adananti nibbatti. Nikkhepananti bhedo. Tasmati yasma ime cattaro vuddhihaninibbattibheda pannayanti, tasma tamkaranati attho. Iti bhagava catummahabhutike kaye rupam pariggahetum ayuttarupam katva arupam pariggahetum yuttarupam karoti. Kasma? tesam hi bhikkhunam rupasmim gaho balava adhimatto, tena tesam rupagahassa apariggahetabbarupatam 1- dassetva nikkaddhanto arupe patitthapanattham evamaha. Cittantiadi sabbam manayatanasseva namam. Tam hi cittavatthutaya cittagocarataya sampayuttadhammacittataya ca cittam, mananatthena mano, vijananatthena vinnananti vuccati. Nalanti na samattho. Ajjhositanti tanhaya gilitva parinitthapetva gahitam. Mamayitanti tanhamamattena mama idanti gahitam. Paramatthanti ditthiya paramasitva gahitam. Etam mamati tanhagaho, tena atthasatatanhavicaritam gahitam hoti. Esohamasmiti managaho, tena nava mana gahita honti. Eso me attati ditthigaho, tena dvasatthi ditthiyo gahita honti. Tasmati yasma evam digharattam gahitam, tasma nibbinditum na samattho. Varam bhikkhaveti idam kasma aha? pathamam hinena 2- rupam pariggahetum Ayuttarupam katam, arupam yuttarupam, atha "tesam bhikkhunam rupato gaho nikkhamitva arupam gato"ti natva tam nikkaddhitum imam desanam arabhi. Tattha attato upagaccheyyati attati ganheyya. Bhiyyopiti vassasatato uddhampi. Kasma pana bhagava evamaha, kim atirekavassasatam titthamanam rupam nama 3- atthi, nanu pathamavaye @Footnote: 1 cha.Ma.,i. pariggahetabbarupatam @2 cha.Ma.,i. pathamam hi tena 3 Si.,i. titthamanam nama

--------------------------------------------------------------------------------------------- page113.

Pavattam rupam majjhimavayam na papunati, majjhimavaye pavattam pacchimavayam, purebhatte pavattam pacchabhattam, pacchabhatte pavattam pathamayamam, pathamayame pavattam majjhimayamam, majjhimayame pavattam pacchimayamam na papunati, tatha gamane pavattam thanam, thane pavattam nisajjam, nisajjaya pavattam sayanam na papunati, ekairiyapathepi padassa uddharane pavattam atiharanam, atiharane pavattam vitiharanam, vitiharane pavattam vossajjanam, vossajjane pavattam sannikkhepanam, sannikakhepane pavattam sannirujjhanam 1- na papunati, tattha tattheva odhiodhi pabbapabbam hutva tattakapale pakkhittatila viya tatatatayanta 2- sankhara bhijjantiti? saccametam. 3- Yatha pana padipassa jalato 4- jala tantam vattippadesam anatikkamitva tattha tattheva jijjati, atha ca pana pavenisambandhavasena sabbarattim jalito padipoti vuccati, evamidhapi pavenivasena ayampi kayo evam ciratthitiko viya katva dassito. Rattiya ca divasassa cati rattimhi ca divase ca. Bhummatthe cetam samivacanam. Annadeva uppajjati, annam nirujjhatiti yam rattim uppajjati ca nirujjhati ca, tato annameva diva uppajjati ca nirujjhati cati attho. Annam uppajjati, anuppannameva annam nirujjhatiti evam pana attho na gahetabbo. "rattiya ca divasassa ca"ti idam purimapavenito parittataram 5- pavenim gahetva pavenivaseneva vuttam, ekarattim pana ekadivasam va ekameva cittam thatum samattham nama natthi. Ekasmim hi accharakhane anekani cittakotisatasahassani uppajjanti. Vuttampi cetam milindapanhe:- "vahasatanam 6- kho maharaja vihinam, addhaculanca vaho vihisattambanani dve ca tumba, ekaccharakhane 7- pavattitassa cittassa sankhampi na upenti, kalampi na upenti, kalagamampi na upenti"ti. 7- @Footnote: 1 Si., i. sannirumbhanam 2 cha.Ma. patapatayanta 3 Ma.,i. saccametam evam @4 Si.,i. padipassujjalato 5 cha.Ma. parittakam 6 cha.Ma. vahasatam 7-7 cha.Ma. pavattassa @cittassa ettaka vihi lakkham thapiyamana parikkhayam pariyadanam gaccheyyanti

--------------------------------------------------------------------------------------------- page114.

Brahavaneti 1- mahavane. Tam muncitva annam ganhati, tam muncitva annam ganhatiti imina na so ganhitabbam sakham alabhitva bhumim otarati, athakho tasmim mahavane vicaranto tam tam sakham ganhantoyeva vicaratiti ayamattho dassito. Evameva khoti ettha idam opammasamsandanam:- arannamahavanam viya hi arammanavanam veditabbam. Tasmim vane vicaranakamakkato 2- viya arammanavane uppajjanakacittam. Sakhagahanam viya arammanalabhanam. 3- Yatha so aranne vicaranto makkato tam tam sakham ganhati, 4- evamidam arammanavane vicarantam cittampi kadaci ruparammanam gahetva uppajjati, kadaci saddadisu annataram, kadaci atitam, kadaci anagatam va paccuppannam va, tatha kadaci ajjhattam, kadaci bahiram. Yatha ca so aranne vicaranto makkato sakham alabhitva oruyha bhumiyam nisinnoti na vattabbo, ekam pana sakham gahetva 5- nisidati, evameva arammanavane vicarantam cittampi ekam olubbharammanam alabhitva uppannanti na vattabbam, ekajatiyam pana arammanam gahetvava uppajjatiti veditabbam. Ettavata ca pana bhagavata rupato niharitva arupe gaho patitthapito, arupato niharitva rupe. Idani nam ubhayato nikkaddhitukamo tatra bhikkhave sutava ariyasavakoti desanam arabhi. Ayam panattho asivisadatthupamaya dipetabbo:- eko kira puriso asivisena dattho, athassa visam harissamiti cheko bhisakko agantva vamanam karetva hettha garulo, upari nagoti mantam parivattetva visam upari aropesi. So yava akkhipadesa arulhabhavam natva "ito param abhiruhitum na @Footnote: 1 cha.Ma. pavaneti 2 cha.Ma.,i. vicaranamakkato @3 cha.Ma. arammane lubbhanam 4 cha.Ma. tam tam sakham pahaya tam tam sakham ganhati @5 cha.Ma.,i. pannasakham gahetvava

--------------------------------------------------------------------------------------------- page115.

Dassami, datthatthaneyeva thapessami"ti upari garulo, hettha nagoti mantam parivattetva kanne phusitva 1- dandakena paharitva visam otaretva datthatthaneyeva thapesi. Tatrassa thitabhavam natva agadalepena visam nimmathetva nhapetva "sukhi hohi"ti vatva yenakamam pakkami. Tattha asivisena datthassa kaye patitthanam 2- viya imesam bhikkhunam rupe adhimattagahakalo, cheko bhisakko viya tathagato, mantam parivattetva upari visassa aropitakalo viya tathagatena tesam bhikkhunam rupato gaham niharitva arupe patitthapitakalo, yava akkhipadesa arulhavisassa upari abhiruhitum adatva puna mantabalena otaretva datthatthane, 3- thapanam viya satthara tesam bhikkhunam arupato gaham niharitva rupe patitthapitakalo, datthatthane thitassa visassa agadalepena nimmathanam viya ubhato gaham niharanatthaya imissa desanaya araddhakalo veditabbo. Tattha nibbindam virajjatiti imina maggo kathito, viraga vimuccatiti phalam, vimuttasmintiadina paccavekkhana. Pathamam.


             The Pali Atthakatha in Roman Book 12 page 111-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2470&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2470&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2287              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2287              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]