ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    10. Catutthaāmakadhaññapeyyālavagga
                       1. Khettavatthusuttavaṇṇanā
    [1161] Ajeḷakādīsu khettavatthupariyosānesu kappiyākappiyanayo vinayavasena
upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ pubbaṇṇaṃ ruhati. Vatthu nāma yasmiṃ
aparaṇṇaṃ ruhati. Yattha vā ubhayaṃ ruhati, taṃ khettaṃ. Tadatthāya akatabhūmibhāgo
vatthu. Khettavatthusīsena cettha vāpitaḷākādīnipi saṅgahitāneva.
                      2-3. Kayavikkayasuttādivaṇṇanā
    [1162-63] Kayavikkayāti kayā ca vikkayā ca. Dūteyyaṃ vuccati dūtakammaṃ
gihīnaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā tattha tattha gamanaṃ, pahiṇagamanaṃ vuccati
gharāgharaṃ pesitassa khuddakagamanaṃ, anuyogo nāma tadubhayakaraṇaṃ. Tasmā
dūteyyapahiṇagamanānuyogāti evamettha attho veditabbo.
                        4. Tulākūṭasuttavaṇṇanā
    [1164] Tulākūṭādīsu kūṭanti vañcanaṃ. Tattha tulākūṭaṃ tāva rūpakūṭaṃ
aṅgakūṭaṃ 1- gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ hoti. Tattha rūpakūṭaṃ nāma dve
tulā samarūpā katvā gaṇhanto mahatiyā gaṇhāti, dadanto khuddikāya deti.
Aṅgakūṭaṃ 1- nāma gaṇhanto pacchābhāge hatthena tulaṃ akkamati, dadanto
pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle rajjuṃ gaṇhāti, dadanto agge.
@Footnote: 1 Sī. kaṃsakūṭaṃ
Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto ayacuṇṇaṃ pakkhipitvā gaṇhanto
taṃ pacchābhāge karoti, dadanto aggabhāge. 1-
    Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ
katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti. Tato janapadaṃ
gantvā kiñcideva aḍḍhakulaṃ pavisitvā "suvaṇṇabhājanāni kiṇathā"ti vatvā
agghe pucchite samagghataraṃ dātukāmā honti, tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo
jānitabbo"ti vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā
sabbapātiyo datvā gacchanti.
    Mānakūṭaṃ hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha hadayabhedo
sappitelādiminanakāle labbhati. Tāni hi gaṇhanto heṭṭhā chiddena mānena
"saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā gaṇhāti, dadanto
chindaṃ pidhāya sīghaṃ pūritvā deti. Sikhābhedo tilataṇḍulādiminanakāle labbhati.
Tāni hi gaṇhanto saṇikaṃ sikhaṃ ussāpetvā gaṇhāti, dadanto vegena sikhaṃ
bhindanto deti. Rajjubhedo khettavatthuminanakāle labbhati. Lañjaṃ alabhantā hi
khettaṃ amahantaṃ mahantaṃ katvā minanti.
                        5. Ukkoṭanasuttavaṇṇanā
    [1165] Ukkoṭanādīsu ukkoṭananti sāmike assāmike kātuṃ lañjaggahaṇaṃ.
Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu:- eko kira
luddako migañca migapotakañca gahetvā āgacchati. Tameko dhutto "kiṃ bho migo
agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe, migapotako ekan"ti
ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na me
bho migapotakena attho, migaṃ me dehī"ti āha. Tenahi dve kahāpaṇe dehīti.
@Footnote: 1 Sī. pubbabhāge
Nanu bho mayā paṭhamaṃ eko kahāpaṇo dinnoti. Āma dinnoti. Imampi migapotakaṃ
gaṇha, evaṃ so ca kahāpaṇo, ayañca kahāpaṇagghanako migapotakoti dve
kahāpaṇā bhavissantīti. So "kāraṇaṃ vadatī"ti sallakkhetvā migapotakaṃ gahetvā
migaṃ adāsīti.
    Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti amaṇiṃ maṇinti,
asuvaṇṇaṃ suvaṇṇanti katvā patirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo,
etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogā vañcanasāciyogā
nikatisāciyogāti evamettha attho daṭṭhabbo. Keci aññaṃ dassetvā aññassa
parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ.
                     6-11. Chedanasuttādivaṇṇanā 1-
    [1166-1171] Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ.
Bandhoti rajjubandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti
duvidho. Yaṃ himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti,
ayaṃ himaviparāmoso. Yaṃ gumbādipaṭicchannā musanti, ayaṃ gumbaviparāmoso.
    Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasakiriyā,
gehaṃ pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evameva
tasmā chedanavadhabandhanaviparāmosaālopasahasākārā paṭiviratā. Sesaṃ sabbattha
uttānatthamevāti.
                    Āmakadhaññapeyyālavaṇṇanā niṭṭhitā.
                 Iti sāratthappakāsiniyā saṃyuttanikāyaṭṭhakathāya
                      mahāvāravaggavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 pāḷi. chedanādisutta...
                             Nigamanakathā
ettāvatā hi:-
              bahukārassa yatīnaṃ vipassanācāranipuṇabuddhīnaṃ
              saṃyuttavaranikāyassa atthasaṃvaṇṇanaṃ kātuṃ.
              Saddhammassa ciraṭṭhiti māsisamānena yā mayā
              nipuṇā aṭṭhakathā āraddhā sāratthapakāsinī nāma.
              Sā hi mahāaṭṭhakathāya sāramādāya niṭṭhitā esā
              aṭṭhasattatimattāya pāḷiyā bhāṇavārehi.
              Ekūnasaṭṭhimatto visuddhimaggopi bhāṇavārehi
              atthappakāsanatthāya āgamānaṃ kato yasmā.
              Tasmā tena sahāyaṃ aṭṭhakathā bhāṇavāragaṇanāya
              thokena aparipūraṃ sattatiṃsasataṃ hoti.
              Sattatiṃsādhikasataparimāṇaṃ bhāṇavārato evaṃ
              samayaṃ pakāsayantiṃ mahāvihārādhivāsīnaṃ.
              Mūlaṭṭhakathāsāraṃ ādāya mayā imaṃ karontesa
              yaṃ puññamupacitaṃ tena hotu sabbo sukhī loko.
              Etissā karaṇatthaṃ therena bhadantajotipālena
              sucisīlena subhāsitassa pakāsayantañāṇena.
              Sāsanavibhūtikāmena yācamānena maṃ subhaguṇena
              yaṃ samadhigataṃ puññaṃ tenāpi jano sukhī bhavatūti.
    Paramavisuddhisaddhābuddhivīriyappaṭimaṇḍitena sīlācārajjavamaddavādiguṇa-
samudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhurodāravacanalāvaṇṇayuttena
yuttamuttavādinā vādīvarena mahākavinā pabhinnapaṭisambhidāparivāre
chaḷabhiññādippabhedaguṇappaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ
theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā
buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ sāratthappakāsinī
nāma saṃyuttanikāyaṭṭhakathā:-
              tāva tiṭṭhatu lokasmiṃ     lokanittharaṇesinaṃ
              dassentī kulaputtānaṃ     nayaṃ sīlavisuddhiyā.
              Yāva buddhoti nāmampi    suddhacittassa tādino
              lokamhi lokajeṭṭhassa    pavattati mahesinoti.
                  Mahāvāravaggasaṃyuttanikāyaṭṭhakathā niṭṭhitā.
                         Sāratthappakāsinī nāma
                 saṃyuttanikāyaṭṭhakathā sabbākārena niṭṭhitā.


             The Pali Atthakatha in Roman Book 13 page 390-394. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8478              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8478              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]