ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                   Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā
                         saḷāyatanavaggavaṇṇanā
                           -----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                          1. Saḷāyatanasaṃyutta
                           1. Aniccavagga
                      1. Ajjhattāniccasuttavaṇṇanā
     [1] Saḷāyatanavaggassa paṭhame cakkhunti dve cakkhūni ñāṇacakkhu ceva
maṃsacakkhu ca. Tattha ñāṇacakkhu pañcavidhaṃ buddhacakkhu dhammacakkhu samantacakkhu
dibbacakkhu paññācakkhūti. Tesu buddhacakkhu nāma āsayānusayañāṇañceva
indriyaparopariyattañāṇañca, yaṃ "buddhacakkhunā lokaṃ volokento"ti 1- āgataṃ.
Dhammacakkhu nāma heṭṭhimā tayo maggā tīṇi ca phalāni, yaṃ "virajaṃ vītamalaṃ dhammacakkhuṃ
udapādī"ti 2- āgataṃ. Samantacakkhu nāma sabbaññutañāṇaṃ, yaṃ "pāsādamāruyha
samantacakkhū"ti 3- āgataṃ. Dibbacakkhu nāma ālokapharaṇena uppannaṃ ñāṇaṃ, yaṃ
"dibbena cakkhunā visuddhenā"ti  4- āgataṃ. Paññācakkhu nāma catusaccaparicchedakañāṇaṃ,
yaṃ "cakkhuṃ udapādī"ti 5- āgataṃ.
      Maṃsacakkhupi duvidhaṃ sasambhāracakkhu pasādacakkhūti. Tesu yvāyaṃ akkhikūpake
akkhipaṭalehi parivārito maṃsapiṇḍo, yattha catasso dhātuyo vaṇṇagandharasojā
@Footnote: 1 vi. mahā. 4/9/9, Ma.mū. 12/283/244, Ma.Ma. 13/339/321
@2 vi. mahā. 4/16/15, Ma.Ma. 13/395/378
@3 vi. mahā. 4/8/8, Ma.mū. 12/282/243, Ma.Ma. 13/338/320
@4 vi. mahāvi. 1/13/6           5 vi. mahā. 4/16/15
Sambhavo jīvitaṃ bhāvo cakkhupasādo kāyapasādoti saṅkhepato terasa sambhārā
honti. Vitthārato pana catasso dhātuyo vaṇṇagandharasojā sambhavoti ime
nava catusamuṭṭhānavasena chattiṃsa, jīvitaṃ bhāvo cakkhupasādo kāyapasādoti ime
kammasamuṭṭhānā tāva cattāroti cattāḷīsa sambhārā honti. Idaṃ sasambhāracakkhu
nāma. Yaṃ panettha setamaṇḍalaparicchinnena kaṇhamaṇḍalena parivārite diṭṭhamaṇḍale 1-
sanniviṭṭhaṃ rūpadassanasamatthaṃ pasādamattaṃ, idaṃ pasādacakkhu nāma. Tassa tato
paresañca sotādīnaṃ vitthārakathā visuddhimagge vuttāva.
      Tattha yadidaṃ pasādacakkhu, taṃ gahetvā bhagavā cakkhuṃ bhikkhave aniccantiādimāha.
Tattha "catūhi kāraṇehi aniccaṃ udayabbayavantatāyā"tiādinā nayena
vitthārakathā heṭṭhā pakāsitāyeva. Sotampi 2-  pasādasotameva adhippetaṃ, tathā
ghānajivhakāyā. Manoti tebhūmakasammasanacāracittaṃ. Iti idaṃ suttaṃ chasu
ajjhattikāyatanesu tīṇi lakkhaṇāni dassetvā kathite bujjhanakānaṃ ajjhāsayena vuttaṃ.



             The Pali Atthakatha in Roman Book 13 page 1-2. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]