ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page31.

Maggapaññā bhāvīyati brūhīyati vaḍḍhīyati. Yā avijjā, sā pahīyatīti aṭṭhasu ṭhānesu vaṭṭamūlikā mahāavijjā pahīyati. Avijjā hi maggapaññāya paccanīkā, maggapaññā avijjāya. Avijjākkhaṇe maggapaññā natthi, maggapaññākkhaṇe avijjā natthi. Yadā pana avijjā uppajjati, tadā maggapaññāya uppattiṃ nivāreti, padaṃ pacchindati. Yadā maggapaññā uppajjati, tadā avijjaṃ samūlikaṃ ubbaṭṭetvā samugghātayamānāva uppajjati. Tena vuttaṃ "avijjā pahīyatī"ti. Iti maggacittaṃ maggapaññāti dvepi sahajātadhammāva kathitā. Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccatīti rāgena upakkiliṭṭhattā maggacittaṃ na vimuccatīti dasseti. Avijjūpakkiliṭṭhā vā paññā na bhāvīyatīti avijjāya upakkiliṭṭhattā maggapaññā na bhāvīyatīti dasseti. Iti kho bhikkhaveti evaṃ kho bhikkhave. Rāgavirāgā cetovimuttīti rāgassa khayavirāgena cetovimutti nāma hoti. Phalasamādhissetaṃ nāmaṃ. Avijjāvirāgā paññāvimuttīti avijjāya khayavirāgena paññāvimutti nāma hoti. Imasmiṃ sutte nānākkhaṇikā samādhivipassanā 1- kathitāti. Bālavaggo tatiyo. -----------


             The Pali Atthakatha in Roman Book 15 page 31. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=691&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=691&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=267              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=1564              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=1547              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=1547              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]