![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
[39] Navame saṃghātaṃ āpajjantīti vadhaṃ maraṇaṃ āpajjanti. Niccadānanti salākabhattaṃ. Anukulayaññanti amhākaṃ pitūhi pitāmahehi dinnattā evaṃ kulānukulavasena yajitabbaṃ dātabbanti attho. Assamedhanti ādīsu assamettha medhantīti assamedhaṃ. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedhaṃ. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso. Divase divase sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi Sarassatīnadiyā nimuggokāsato pabhūti paṭilomaṃ gacchantena yajitabbassa sabbayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti 1- vājapeyyaṃ. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa 2- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo, navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ. Mahārambhāti mahākiccā mahākaraṇīyā. Apica pāṇātipātasamārambhassa mahantatāyapi mahārambhāyeva. Na te honti mahapphalāti ettha niravasesatthe sāvasesarūpanaṃ 3- kataṃ. Tasmā iṭṭhaphalena nipphalāva hontīti attho. Idañca pāṇātipāta- samārambhameva sandhāya vuttaṃ. Yaṃ pana tattha antarantarā dānaṃ diyyati, taṃ iminā samārambhena upahatattā mahapphalaṃ na hoti, mandaphalaṃ hotīti attho. Haññareti haññanti. Yajanti anukulaṃ sadāti ye aññe anukulaṃ yajanti, pubbapurisehi yiṭṭhattā pacchimapurisāpi yajantīti attho. Seyyo hotīti visesova hoti. Na pāpiyoti pāpaṃ kiñci na hoti.The Pali Atthakatha in Roman Book 15 page 340-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7883 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7883 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=363 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=2259 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=2233 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=2233 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]