![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Khippanisantisuttavaṇṇanā [97] Sattame khippanisantīti khippanisāmano 1- sīghaṃ jānituṃ samattho. Sutānañca dhammānanti sutapaguṇānaṃ 2- tantidhammānaṃ. Atthupaparikkhīti atthaṃ upaparikkhako. Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāliñca jānitvā. Dhammānudhammapaṭipanno hotīti navannaṃ lokuttaradhammānaṃ anurūpadhammabhūtaṃ sasīlakaṃ pubbabhāgapaṭipadaṃ paṭipanno hoti. No ca kalyāṇavāco hotīti na sundaravacano hoti. Na kalyāṇavākkaraṇoti na sundaravacanaghoso hoti. Poriyātiādīhi saddhiṃ nokāro yojetabboyeva. Guṇaparipuṇṇāya apalibuddhāya adosāya aggalitapadabyañjanāya atthaṃ viññāpetuṃ samatthāya vācāya samannāgato na hotīti attho. Iminā upāyena sabbattha attho veditabbo.The Pali Atthakatha in Roman Book 15 page 368. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8495 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8495 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=492 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4056 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4109 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4109 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]