บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Pītisuttavaṇṇanā [176] Chaṭṭhe kinti mayanti kena nāma upāyena mayaṃ. Pavivekapītinti paṭhamadutiyajjhānāni nissāya uppajjanakaṃ pītiṃ. Kāmūpasañhitanti kāmanissitaṃ duvidhe kāme ārabbha uppajjanakaṃ. Akusalūpasañhitanti "migasūkarādayo vijjhissāmī"ti saraṃ khipitvā tasmiṃ viraddhe "viraddhaṃ mayā"ti evaṃ akusale nissāya uppajjanakaṃ. Tādisesu pana ṭhānesu avirajjhantassa "suṭṭhu me viddhaṃ, suṭṭhu me pahaṭan"ti uppajjanakaṃ akusalūpasañhitaṃ sukhaṃ somanassaṃ nāma. Dānādīnaṃ upakaraṇānaṃ asampattiyā uppajjamānaṃ pana kusalūpasañhitaṃ dukkhaṃ domanassanti veditabbaṃ.The Pali Atthakatha in Roman Book 16 page 68. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1514 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1514 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=176 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4812 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4854 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4854 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]