![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Paṭhamadhammavihārīsuttavaṇṇanā [73] Tatiye divasaṃ atināmetīti divasaṃ atikkāmeti. Riñcati paṭisallānanti ekībhāvaṃ vissajjeti. Desetīti katheti pakāseti. Dhammapaññattiyāti dhammassa paññāpanāya. 3- Dhammaṃ pariyāpuṇātīti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti vaḷañjeti katheti. Na riñcati paṭisallānanti ekībhāvaṃ na vissajjeti. Anuyuñjati ajjhattaṃ cetosamathanti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne yuttappayutto hoti. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo @Footnote: 1 cha.Ma. vikiritvā 2 cha.Ma. nagarasobhatthāya 3 Sī. dhammasaññattiyāti dhammassa @saññāpanāya Taṃ mayāti taṃ mayā ime pañca puggale desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni bhikkhu rukkhamūlāni .pe. Anusāsanīti. Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyādeti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle ārogyakāle annasappāyādisampattikāle 1- satthusammukhībhāva- kāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā seyyasukha- middhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbutakāle 3- ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā pamādatthā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.The Pali Atthakatha in Roman Book 16 page 35-36. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=798 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=798 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=73 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2024 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2068 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2068 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]