ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page166.

Evamassa vipākavaṭṭappahānaṃ dassetvā idāni yaṃ imassa 1- vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha "../../bdpicture/chaccābhiṭhānāni abhabbo 2- kātunti. Tattha abhiṭhānānīti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ. Tāni ca "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā"ti ādinā 3- nayena ekakanipāte vuttāni mātughātapitughāta- arahantaghātalohituppādasaṃghabhedaaññasatthāruddesakammānīti veditabbāni. Tāni hi kiñcāpi diṭṭhisampasno ariyasāvako kuṇṭhakipillikampi 4- jīvitā na voropeti, apica kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni. Puthujjano hi adiṭṭhisampannattā eva mahāsāvajjāni 5- abhiṭhānānipi karoti, dassanasampanno pana abhabbo tāni kātunti. Abhabbaggahaṇañcettha bhavantarepi akaraṇadassanatthaṃ. Bhavantarepi hi esa attano ariyasāvakabhāvaṃ ajānantopi dhammatāya eva etāni vā cha pāpakāni pāṇātipātādīni 6- vā pañca verāni aññasatthāruddesena saha chaṭṭhānāni na karoti, yāni sandhāya ekacce "../../bdpicture/cha cābhiṭhānānī"tipi 7- paṭhanti. Matamacchagāhādayo cettha ariyasāvikā gāmadārikā 8- nidassanaṃ. Evaṃ bhagavā satta bhave ādiyatopi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇabhāvavasena 9- saṃgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Kiñcāpi soti gāthāvaṇṇanā [12] Evaṃ satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇena saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni na kevalaṃ dassanasampanno @Footnote: 1 Ma. yamassa 2 cha.Ma. abhabba @3 aṅ. ekaka. 20/271/28, Ma. upari. 14/128/114, abhi. vibhaṅga. 35/809/409-500 @4 cha.Ma., i. kuntha... 5 cha.Ma. evaṃmahāsāvajjāni 6 cha.Ma., i. pakatipāṇātipātādīni @7 cha.Ma. cha chābhiṭhānānītipi. 8 cha.Ma. ariyasāvakagāmadārakānaṃ, i. ariyasāvakadārakā @9 cha.Ma., i. visiṭṭhaguṇavasena

--------------------------------------------------------------------------------------------- page167.

Cha abhiṭhānāni abhabbo kātuṃ, kintu appamattakampi pāpakammaṃ katvā tassa paṭicchādanāyapi abhabboti pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena vattumāraddho "kiñcāpi so kammaṃ karoti pāpakan"ti. Tassattho:- so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yantaṃ bhagavatā lokavajjaṃ sañciccātikkamanaṃ 1- sandhāya vuttaṃ "yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī"ti, 2- taṃ ṭhapetvā aññaṃ kuṭikārasahaseyyādiṃ vā paṇṇattivajjavītikkamasaṅkhātaṃ buddha- paṭikuṭṭhaṃpi 3- kāyena pāpakammaṃ karoti, padasodhammaṃ uttarichappañacavācā dhammadesanaṃ samphappalāpapharusavacanādiṃ vā vācāya uda cetasā vā katthaci lobhadosuppādanaṃ jātarūpādisādiyanaṃ cīvarādiparibhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti. Abhabbo so tassa paṭicchadāya na so taṃ "idaṃ akappiyaṃ akaraṇīyan"ti jānitvā muhuttampi paṭicchādeti, taṃ khaṇaṃ eva pana satthari vā viññūsu vā jānitvā muhuttampi paṭicchādeti, taṃ khaṇaṃ eva pana satthari vā viññūsu vā sabrahmacārīsu āvīkatvā yathādhammaṃ paṭikaroti, "na puna karissāmī"ti evaṃ saṃvaritabbaṃ vā saṃvarati. Kasmā? yasmā abhabbatā diṭṭhapadassa vuttā, evarūpampi pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttāti attho. Kathaṃ? "seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati, evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Athakho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu vā deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkaritvā 4- āyatiṃ saṃvaramāpajjatī"ti. 5- @Footnote: 1 Ma., Sī. sañciccānatikkamanaṃ @2 vinaYu. cūḷa. 7/385/208, aṅ. aṭṭhaka. 23/109(19)/203-4(syā), @khu.i. 25/45/168 uposathasutta 3 cha.Ma. buddhapatikuṭṭhaṃ 4 pāli. cha.Ma., @i. uttānīkatvā 5 Ma.mū. 12/496/439 kosambiyasutta

--------------------------------------------------------------------------------------------- page168.

Evaṃ bhagavā pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena saṃgharatanassa guṇaṃ vatvā idāni āyatiṃ 1- tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Vanappagumbeti gāthāvaṇṇanā [13] Evaṃ saṃghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññattha ca vitthārena pariyattidhammo desito, tena puna 2- buddhādhiṭṭhānaṃ saccaṃ vattumāraddho "vanappagumbe yathā phussitagge"ti. Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pabuddho 3- gumbo pagumbo, vane pagumbo 4- vanappagumbo. Svāyaṃ "vanappagumbe"ti vutto, evampi hi vanasaṇḍoti 5- vattuṃ labbhati "atthi savitakkasavicārepi, atthi avitakkaavicāramattepi, sukhe dukkhe jīve"tiādīsu 6- viya. Yathāti upamāvacanaṃ. 7- Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayeneva "phussitagge"ti vutto. Gimhānamāse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, 8- tesaṃ catunnaṃ gimhānaṃ 9- ekasmiṃ māse. Katamasmiṃ māse iti ce? paṭhamasmiṃ gimhe, citramāseti attho. So hi "paṭhamagimho"ti ca "bālavassāno"ti pavuccati. 10- Tato paraṃ padatthato pākaṭameva. Ayampanettha piṇḍattho:- yathā paṭhamagimhanāmake bālavassāne 11- nānāvidharukkhagahaṇe 12- vane supupphitaggasākho 13- taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassirīko hoti, evameva 14- khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma., i. tampi nissāya puna... @3 cha.Ma., i. pavuddho 4 cha.Ma. vanassa, vane vā pagumbo @5 cha.Ma. ayaṃ saddo na dissati 6 dī.Sī. 9/174/56, Ma.Ma. 13/228/202 @7 Sī. opammavacanaṃ 8 cha.Ma. gimhānaṃ māsā @9 cha.Ma. gimhamāsānaṃ 10 balāvasantoti ca vuccati 11 bālavasante @12 Ma.Sī. nānāvidharukkhe gahane vane 13 Ma. suphussitaggasākho 14 Sī. evametaṃ

--------------------------------------------------------------------------------------------- page169.

Sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedasupupphehi 1- ativiya sassirīkattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ neva lābhahetu na sakkārādihetu, kevalantu mahākaruṇāya abbhussāhitamānaso 2- sattānaṃ paramaṃ hitāya adesayīti. Paramaṃ hitāyāti ettha ca gāthābandhasukhatthaṃ anunāsiko. Ayaṃ panattho:- paramahitāya nibbānāya adesayīti. Evaṃ bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tameva guṇaṃ 3- nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati "idampi buddhe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantu 4- idampi yathāvuttappakāra- pariyattidhammasaṅkhātaṃ buddharatanaṃ 5- paṇītanti 5- evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Varo varaññūti gāthāvaṇṇanā [14] Evaṃ bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattumāraddho "varo varaññū"ti. Tattha varoti paṇītādhimuttikehi icchito 6- "aho vata mayampi evarūpā assāmā"ti, varaguṇayogato vā varo uttamo seṭṭhoti attho. Varaññūti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. Varadoti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyaṃ vā vāsanābhāgiyaṃ vā varadhammamadāsīti 7- attho. Varāharoti varassa maggassa āharattā 8- varāharoti vuccati. So hi bhagavā dīpaṅkaratoppabhūti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaramāhari, tena "varāharo"ti vuccati. Apica sabbaññutañāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci guṇassa abhāvato anuttaro. @Footnote: 1 cha.Ma. atthappabhedappphehi 2 cha.Ma. abbhussāhitahadayo @3 cha.Ma., i. ayaṃ saddo na dissati 4 cha.Ma., i. kevalaṃ pana 5-5 cha.Ma. buddhe ratanaṃ @paṇītanti 6 Ma. icchitabbato 7 cha.Ma., i. nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti @8 cha.Ma., i. āhaṭattā

--------------------------------------------------------------------------------------------- page170.

Aparo nayo:- varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ vā 1- ācariyabhāvena, dhammavaraṃ adesayi sāvakābhāvatthikānaṃ tadatthāya svākkhātatādiguṇayuttassa dhammavarassa desanato. Sesaṃ vuttanayamevāti. Evaṃ bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tameva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati "idampi buddhe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantaṃ yaṃ 2- varaṃ lokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca adesesi, 3- idampi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Khīṇanti gāthāvaṇṇanā [15] Evaṃ bhagavā pariyattidhammañca navalokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ, suttānusāreneva 4- paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṃghādhiṭṭhānaṃ saccaṃ vattumāraddho "khīṇaṃ purāṇan"ti. Tattha khīṇanti parikkhīṇaṃ samucchinnaṃ vā. 5- Purāṇanti purātanaṃ. Navanti sampatti 6- vattamānaṃ. Natthi sambhavanti avijjamānapātubhāvaṃ. Virattacittāti vītarāgacittā. Āyatike bhavasminti anāgatamaddhānaṃ punabbhave. Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū eva. 7- Khīṇabījāti ucchinnabījā. Aviruḷhichandāti viruḷhiyā chandavirahitā. Nibbantīti vijjhāyanti. Dhīrāti dhitisampannā. Yathāyampadīpoti ayaṃ padīpo viya. @Footnote: 1 cha.Ma., i. vā-saddo na dissati 2 cha.Ma. kevalaṃ pana yaṃ 3 cha.Ma. desesi @4 cha.Ma. sutānusārena ca 5 cha.Ma. khīṇanti samucchinnaṃ. 6 cha.Ma. sampati @7 cha.Ma. eva-saddo na dissati

--------------------------------------------------------------------------------------------- page171.

Kiṃ vuttaṃ hoti? yantaṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya 1- akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ nesaṃ 2- arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca tañhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthi sambhavaṃ, ye ca taṇhappahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū "kammaṃ khettaṃ viññāṇaṃ bījan"ti 3- ettha vuttapaṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya viruḷhayā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena aviruḷhichandā dhitisampannattā dhīrā purimaviññāṇanirodhena 4- yathāyampadīpo nibbuto, evaṃ nibbanti, puna "rūpino vā arūpino vā"ti evamādipaññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jalitesu 5- padīpesu eko padīpo vijjhāyi, taṃ dassento āha "yathāyampadīpo"ti. Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, suttānusāreneva 6- paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vattā idāni tameva guṇaṃ nissāya saṃghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantu 7- idaṃpi yathāvuttappakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṃghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu, caturāsītiyā pānasahassānaṃ dhammābhisamayo ahosi. @Footnote: 1 Ma. paṭisandhiārohanasamatthatāya 2 cha.Ma. yesaṃ @3 aṅ. tika. 20/77/217 paṭhamabhavasutta 4 cha.Ma., i. carimaviññāṇanirodhena @5 cha.Ma. jālitesu 6 cha.Ma. sutānusārena ca 7 cha.Ma., i. kevalaṃ pana

--------------------------------------------------------------------------------------------- page172.

Yānīdhāti gāthāttayavaṇṇanā [16] Atha sakko devānamindo "bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ 1- ratanattayaguṇaṃ nissāya yaṅkiñci 2- vattabban"ti cintetvā avasāne gāthāttayaṃ abhāsi "yānīdha bhūtānī"ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca tehi 3- gantabbaṃ, tathā gatato, yathā ca tehi ājānitabbaṃ. Tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gamanato 4- "tathāgato"ti vuccati. Yasmā ca so devamanussehi pupphagandhādināpi 5- bahi nibbattena upakaraṇena, 6- dhammānudhammapaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbaṃ devaparisaṃ attanā saddhiṃ sampiṇḍitvā āha "tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū"ti. [17] Yasmā pana dhamme maggadhammo yathā yuganaddhasamathavipassanābalena 7- gantabbaṃ kilesapakkhasamucchindanena, 8- tathā gato. 9- Nibbānadhammopi yathā gato 10- paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā gato, 11- tasmā "tathāgato"ti 12- vuccati. Yasmā ca saṃghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gatato 13- "tathāgato "tveva vuccati. Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṃghaṃ namassāma suvatthi hotūti vuttaṃ. Sesaṃ vuttanayamevāti. Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva tato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ yāva sattamadivase desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā @Footnote: 1 Sī., i., Ma. sotthatthaṃ 2 cha.Ma. kiñci 3 i. yathā etehi @4 cha.Ma. gadanato ca, i. gadanato 5 cha.Ma. pupphagandhādinā 6 cha.Ma. upakārakena @7 cha.Ma. yuganandha... 8 cha.Ma. samucchindantena 9 cha.Ma. tathā gatoti tathāgato @10 Sī.,Ma. yāthāvato 11 cha.Ma. avagato 12 cha.Ma. "tathāgato"tveva, i. tathā gato tathāgatoti @13 cha.Ma. gatoti

--------------------------------------------------------------------------------------------- page173.

Aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ "gacchāmā"ti paṭivedesi, tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu. Gaṅgāya nibbattā nāgarājāno cintesuṃ "manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā "amhākaṃ anuggahaṃ karothā"ti bhagavantaṃ yāciṃsu. Bhagavā adhivāsesi. 1- Adhivāsetvā ratananāvamārūḷho, pañca 2- bhikkhusatāni sakaṃ sakaṃ nāvaṃ āruyhanti. 2- Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṃghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi, dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ akaṃsu, bhagavā anumoditvā nāgabhavanā nikkhami. Bhummaṭṭhadevā "manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti cintetvā vanappagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi licchavīhi āgatakāle katasakkārato dviguṇamakāsi, pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi. Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarā kathā udapādi "aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālikāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanaṃ, tāva chattātichattāni ussitānī"ti. Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena maṇḍalamāḷaṃ gantvā paññatte pavarabuddhāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi "kāyanuttha bhikkhave etarahi kathāya sannisinnā"ti. Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etadavoca "na bhikkhave ayaṃ pūjāviseso mayhaṃ būddhānubhāvena nibbatto, nāpi 3- nāgadevabrahmānubhāvena, apica kho pubbe @Footnote: 1 cha.Ma., i. adhivāsesi-saddo na dissati @2-2 cha.Ma. pañca ca bhikkhusatāni pañcasataṃ nāvāyo abhiruḷhā. 3 cha.Ma., i. na

--------------------------------------------------------------------------------------------- page174.

Appamattakapariccāgānubhāvena nibbatto"ti. Bhikkhū āhaṃsu "na mayaṃ bhante taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā"ti. Bhagavā āha:- bhūtapubbaṃ bhikkhave takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi, tassa putto susimo 1- nāma māṇavo. So soḷasavassuddesiko vayena, ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi, atha taṃ pitā āha "kiṃ tāta susimā"ti. So āha "icchāmahaṃ tāta bārāṇasiṃ gantvā sippaṃ uggahetun"ti. "tenahi tāta susima asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī"ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo "mama sahāyakassa putto"ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi. 2- So addhānakilamathaṃ paṭivinodetvā 3- taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci, ācariyo okāsaṃ katvā uggaṇhāpesi. So lahuñca gaṇhanto bahuñca ganhanto gahitagahitañca suvaṇṇabhājane pakkhittatelamiva avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha "imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī"ti. Ācariyo āha "ahaṃpi tāta evamevā"ti. Atha ko ācariya imassa sippassa pariyosānaṃ jānātīti. Isipatane tāta isayo atthi, te jāneyyunti. Te upasaṅkamitvā pucchāmi ācariyāti. Puccha tāta yathāsukhanti. So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi "api bhante pariyosānaṃ jānāthā"ti. Āma āvuso jānāmāti. Taṃ mampi sikkhāpethāti. Tena hāvuso pabbajjāhi, na sakkā apabbajitena sikkhitunti. 4- Sādhu bhante pabbājetha maṃ @Footnote: 1 cha.Ma. susīmo evamuparipi 2 cha.Ma. pāhuneyyavattamakāsi 3 cha.Ma. vinodetvā @4 cha.Ma. sikkhāpetunti

--------------------------------------------------------------------------------------------- page175.

Tathā icchatha, 1- taṃ katvā pariyosānaṃ jānāpethāti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā "evante nivāsetabbaṃ, evante 2- pārupitabban"ti- ādinā nayena abhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā nacireneva paccekabodhiṃ abhisambujjhi. Sakalabārāṇasiyaṃ "susimo paccekabuddho jāto"ti 3- pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā nacireneva parinibbāyi, tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuyo gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ. Atha kho saṅkho brāhmaṇo "putto me ciraṃ gato, tassa 4- pavattiṃ na jānāmī"ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ patvā 5- mahājanakāyaṃ sannipatitaṃ disvā "addhā bahūsu janakāyesu 6- ekopi me puttassa pavattiṃ jānissatīti cintento tattha 7- upasaṅkamitvā pucchi "susimo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā"ti. Te "āma brāhmaṇa jānāma, imasmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito"ti āhaṃsu. So bhūmiṃ hatthena paharitvā roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālikaṃ 8- ānetvā paccekabuddhacetiyaṅgaṇe ākiritvā 9- kamaṇḍalutodakena samantato bhūmiṃ paripphosetvā 10- vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti. Evaṃ atītaṃ desetvā taṃ jātakaṃ paccuppannena anusaṃsandhento 11- bhikkhūnaṃ dhammaṃ 12- kathesi "siyā kho pana vo bhikkhave evamassa `añño nūna tena samayena saṅkho brāhmaṇo ahosī'ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, @Footnote: 1 cha.Ma. vā maṃ, yaṃ vā icchatha 2 cha.Ma. evaṃ 3 cha.Ma. "susīmapaccekabuddho"ti @4 cha.Ma. cassa 5 cha.Ma. gantvā 6 cha.Ma. ayaṃ saddo na dissati @7 cha.Ma. ayaṃ saddo na dissati 8 cha.Ma. vālukaṃ 9 cha.Ma. okiritvā @10 cha.Ma., i. paripphositvā 11 cha.Ma., i. anusandhento 12 cha.Ma., i. dhammakathaṃ

--------------------------------------------------------------------------------------------- page176.

Ahantena samayena saṅkho brāhmaṇo ahosiṃ. Mayā susimassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddharitāni, 1- tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukaṇṭakaṃ 2- katvā samaṃ suddhamakaṃsu. Mayā tattha vālikā 3- okiṇṇā, tassa me nissandena aṭṭhayojane magge vālikaṃ 4- okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojane magge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā, chattañca bandhaṃ, 5- tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho bhikkhave ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto"ti dhammakathāya pariyosāne imaṃ gāthaṃ abhāsi:- "mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ. Caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhan"ti. 6- Paramatthajotikāya khuddakapāṭhaṭṭhakathāya ratanasuttavaṇṇanā. Niṭṭhitā. ---------- @Footnote: 1 cha.Ma., i. uddhaṭāni 2 cha.Ma., i. vigatakhāṇukaṇṭakaṃ 3 cha.Ma. vālukā @4 cha.Ma. vālukaṃ 5 cha.Ma. baddhaṃ 6 khu. dhamMa. 25/290/67 attano pubbakammavatthu


             The Pali Atthakatha in Roman Book 17 page 166-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=4393&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=4393&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=73              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=78              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=78              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]