ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

page415.

8. Pataligamiyavagga 1. Pathamanibbanapatisamyuttasuttavannana [71] Pataligamiyavaggassa pathame nibbanapatisamyuttayati amatadhatusannissitaya asankhataya dhatuya pavedanavasena pavattaya. Dhammiya kathayati dhammadesanaya. Sandassetiti sabhavasarasalakkhanato nibbanam dasseti. Samadapetiti tameva attham te bhikkhu ganhapeti. Samuttejetiti tadatthaggahane ussaham janento tejeti joteti. Sampahamsetiti nibbanagunehi sammadeva sabbappakarehi toseti. Atha va sandassetiti "so sabbasankharasamatho sabbupadhipatinissaggo tanhakkhayo virago nirodho"tiadina 1- nayeneva sabbatha 2- tena tena pariyayena tesam tesam ajjhasayanurupam samma dasseti. Samadapetiti "imina ariyamaggena tam adhigantabban"ti adhigamapatipadaya saddhim tattha bhikkhu ninnaponapabbhare karonto samma adapeti ganhapeti. Samuttejetiti etam dukkaram durabhisambhavanti "ma sammapatipattiyam pamadam antaravosanam apajjatha, upanissayasampannassa viriyavato nayidam dukkaram, tasma silavisuddhiadivisuddhipatipadaya utthahatha ghatayatha vayamatha"ti 3- nibbanadhigamaya ussaheti, tattha va cittam vodapeti. Sampahamsetiti "madanimmadano pipasavinayo alayasamugghato"ti, 4- ragakkhayo dosakkhayo mohakkhayoti, 5- asankhatanti, 6- amatam santantiadina 7- ca anekapariyayena 8- @Footnote: 1 vi.maha. 4/7/7/, Ma.mu. 12/281/242, Ma.Ma. 13/337/319 2 Ma. sabbattha @3 cha.Ma. vayameyyathati 4 an. catukka. 21/34/39, khu.iti. 25/90/308 @5 sam.sala. 18/674/441 (sya), khu.iti. 25/44/266 @6 sam.sala. 18/674(366)/441 (sya) @7 Ma. padam santanti, cha. amatancasantanti, sam.sala. 18/751(409)/453 (sya) @8 Si.,Ma. anekapariyayena hi

--------------------------------------------------------------------------------------------- page416.

Nibbananisamsappakasanena tesam bhikkhunam cittam tosento hasento sampahamseti samassaseti. Tedhati bhikkhu atthim katvati "atthi kinci ayam no attho adhigantabbo"ti evam sallakkhetva taya desanaya atthika hutva. Manasikatvati citte thapetva anannavihita tam desanam attano cittagatameva katva. Sabbam cetaso samannaharitvati sabbena karakacittena adito patthaya yava pariyosana desanam avajjitva, taggatameva abhogam katvati attho. Atha va sabbam cetaso 1- samannaharitvati sabbasma cittato desanam samma anu anu aharitva. Idam vuttam hoti:- desentassa yehi cittehi desana kata, sabbasma cittato pavattam desanam bahi gantum adento samma aviparitam anu anu aharitva attano cittasantanam anetva 2- yathadesitadesitam desanam sutthu upadharetva. Ohitasotati avahitasota, sutthu thapitasota. Ohitasotati va avikkhittasota. Tameva upalabbhamanopi 3- hi savane avikkhepo satisamvaro viya cakkhundriyadisu 4- sotindriyepiti vattabbatam arahatiti. 4- Ettha ca "atthikatva"tiadihi catuhipi padehi padehi tesam bhikkhunam tapparabhavato savane adaradipanena sakkaccasavanam dasseti, etamattham viditvati etam tesam bhikkhunam tassa nibbanapatisamyuttaya dhammakathaya savane adarakaritam sabbakarato viditva. Imam udananti imam nibbanassa tabbidhuradhammadesanamukhena paramatthato vijjamanabhavavibhavanam udanam udanesi. @Footnote: 1 Si. sabbacetaso 2 cha.Ma. aharitva @3 Si. upalabhamanopi 4-4 cha.Ma. sotindriyepi vattumarahatiti

--------------------------------------------------------------------------------------------- page417.

Tattha atthiti vijjati, paramatthato upalabbhatiti attho. Bhikkhaveti tesam bhikkhunam alapanam. Nanu ca udanam nama pitisomanassasamutthapito va dhammasamvegasamutthapito va dhammapatiggahakanirapekkho udaharo, tatha ceva ettakesu suttesu agatam, idha kasma bhagava udanento te bhikkhu amantesiti? tesam bhikkhunam sannapanattham. Nibbanapatisamyuttam hi bhagava tesam bhikkhunam dhammam desetva nibbanagunanussaranena uppannapitisomanasso udanam udanesi. Idha nibbanavajjo sabbo sabhavadhammo paccayayattavuttikova upalabbhati, na paccayanirapekkho. Ayampana nibbanadhammo katamapaccaye upalabbhatiti tesam bhikkhunam cetoparivitakkamannaya te ca sannapetukamo "atthi bhikkhave tadayatanan"tiadimaha, na ekantatova te patiggahake katvati veditabbam. Tadayatananti tam karanam, dakaro padasandhikaro. Nibbanam hi maggaphalananadinam arammanapaccayabhavato rupadini viya cakkhuvinnanadinam arammanapaccayabhutaniti karanatthena "ayatanan"ti vuccati. Ettavata ca bhagava tesam bhikkhunam asankhataya dhatuya paramatthato atthibhavam pavedesi. Tatrayam dhammanvayo:- idha sankhatadhammanam vijjamanatta asankhatayapi dhatuya bhavitabbam tappatipakkhatta sabhavadhammanam. Yatha hi dukkhe vijjamane tappatipakkhabhutam sukhampi vijjatiyeva, tatha unhe vijjamane sitampi vijjati, papadhammesu vijjamanesu kalyanadhammapi vijjanti eva. Vuttanhetam:- "yathapi dukkhe vijjante sukham namapi vijjati evam bhave vijjamane vibhavo icchitabbako. Yathapi unhe vijjante aparam vijjati sitalam evam tividhaggi vijjante nibbanam icchitabbakam. Yathapi pape vijjante kalyanampi vijjati evameva jati vijjante ajatimpi icchitabbaka"tiadi. 1- @Footnote: 1 khu. buddha. 33/10-12/448

--------------------------------------------------------------------------------------------- page418.

Apica nibbanassa paramatthato atthibhavavicaranam 1- parato avibhavissati. Evam bhagava asankhataya dhatuya paramatthato atthibhavam sammukhena dassetva idani tabbidhuradhammapohanamukhenassa 2- sabhavam dassetum "yattha neva pathavi na apo"tiadimaha. Tattha yasma nibbanam sabbasankharavidhurasabhavam yatha sankhatadhammesu katthaci natthi, tatha tatthapi sabbe sankhatadhamma. Na hi sankhatasankhatadhammanam samodhanam sambhavati. Tatrayam atthavibhavana:- yattha yasmim nibbane yassam asankhatadhatuyam neva kakkhalalakkhana pathavidhatu atthi, na paggharanalakkhana apodhatu, na unhalakkhana tejodhatu, na vitthambhanalakkhana vayodhatu atthi. Iti catumahabhutabhavavacanena yatha sabbassapi upadarupassa abhavo vutto hoti tannissitatta. Evam anavasesato kamarupabhavassa tattha abhavo vutto hoti tadayattavuttibhavato. Na hi mahabhutanissayena vina pancavokarabhavo ekavokarabhavo va sambhavatiti. Idani arupasabhavattepi nibbanassa arupabhavapariyapannanam dhammanam tattha abhavam dassetum "na akasanancayatanam .pe. Na nevasannanasannayatanan"ti vuttam. Tattha na akasanancayatananti saddhim arammanena kusalavipakakiriyabhedo tividhopi akasanancayatanacittuppado natthiti attho. Sesesupi eseva nayo. Yadaggena ca nibbane kamalokadinam abhavo hoti, tadaggena tattha idhalokaparalokanampi abhavoti aha "na ayam loko na paraloko"ti. Tassattho:- yvayam "itthattam ditthadhammo idhaloko"ti ca laddhavoharo khandhadiloko, yo ca "tato annatha paro abhisamparayo"ti ca laddhavoharo khandhadiloko, tadubhayampi tattha natthiti. Na ubho candimasuriyati yasma rupagate sati tamo nama siya, tamassa ca vidhamanattham candimasuriyehi @Footnote: 1 Si. atthibhavavivaranam 2 Si...... dhammamohamukhenassa

--------------------------------------------------------------------------------------------- page419.

Vattitabbam. Sabbena sabbam pana yattha rupagatameva natthi kuto tattha tamo. Tamassa va vidhamana 1- candimasuriya, tasma candima suriyo cati ubhopi tattha nibbane natthiti attho. Imina alokasabhavatamyeva nibbanassa dasseti. Ettavata ca anabhisametavinam bhikkhunam anadimatisamsare supinantepi ananubhutapubbam paramatthagambhiram 2- atiduddasam sanhasukhumam atakkavacaram accantasantam paccattavedaniyam 3- atipanitam amatam nibbanam vibhavento pathamam tava "atthi bhikkhave tadayatanan"ti tassa atthibhava tesam ananadini apanetva "yattha neva pathavi .pe. Na ubho candimasuriya"ti tadannadhammapohanamukhena tam vibhaveti dhammaraja. Tena pathaviadisabbasankhatadhammavidhurasabhava ya asankhata dhatu, tam nibbananti dipitam hoti. Tenevaha "tatrapaham bhikkhave neva agatim vadami"ti. Tattha tatrati tasmim. Apisaddo samuccaye. Aham bhikkhave yattha 4- sankharappavatte kutoci kassaci agatim na vadami yathapaccayam tattha dhammamattassa uppajjanato. Evam tasmimpi ayatane nibbane kutoci agatim agamanam neva vadami agantabbatthanataya abhavato. Na gatinti katthaci gamanam na vadami gantabbatthanataya abhavato. Na hi tattha sattanam thapetva nanena arammanakaranam agatigatiyo sambhavanti, napi thiticutupapattiyo vadami. "tadapahan"ti 5- pali. Tassattho:- tampi ayatanam gamantarato gamantaram viya anagantabbataya na agati, na gantabbataya na gati, pathavipabbatadi viya apatitthanataya na thiti, apaccayatta va uppadabhavo, tato amatasabhavatta cavanabhavo, uppadanirodhabhavato ceva tadubhayaparicchinnaya thitiya ca abhavato na thitim na cutim na upapattim vadami. Kevalam pana tam arupasabhavatta apaccayatta ca na katthaci patitthitanti @Footnote: 1 Si. viddhamsaka 2 cha.Ma. paramagambhiram 3 cha.Ma. panditavedaniyam @4 ka. yatha 5 Ma. na tadapahantipi

--------------------------------------------------------------------------------------------- page420.

Appatittham. Tattha pavattabhavato pavattappatipakkhato ca appavattam. Arupasabhavattepi vedanadayo viya kassacipi arammanassa analambanato upatthambhanirapekkhato ca anarammanameva tam "ayatanan"ti vuttam nibbanam. Ayanca evasaddo appatitthameva appavattamevati padadvayenapi yojetabbo. Esevanto dukkhassati yadidam "appatitthan"tiadihi vacanehi vannitam thomitam yathavuttalakkhanam nibbanam, eso eva sakalassa vattadukkhassa anto pariyosanam tadadhigame sati sabbadukkhabhavato. Tasma "dukkhassa anto"ti ayameva tassa sabhavoti dasseti. Pathamasuttavannana nitthita. -------------


             The Pali Atthakatha in Roman Book 26 page 415-420. http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9272&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9272&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=158              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4247              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]