ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                        3. Inadriyasuttavaṇṇanā
      [62] Tatiye indriyānīti adhipateyyaṭṭhena indriyāni. Yāni hi
sahajātadhammesu issarā viya hutvā tehi anuvattitabbāni, tāni indriyāni
nāma. Apica indo bhagavā dhammissaro paramena ca cittissariyena samannāgato,
tena indena sabbapaṭhamaṃ diṭṭhattā adhigatattā paresaṃ ca diṭṭhattā desitattā
vihitattā gocarabhāvanāsevanāhi diṭṭhattā ca indriyāni. Indaṃ vā maggādhigamassa
upanissayabhūtaṃ puññakammaṃ, tassa liṅgānītipi indriyāni.
      Anaññātaññassāmītindriyanti "anamatagge saṃsāre anaññātaṃ anadhigataṃ
amatapadaṃ catusaccadhammameva vā jānissāmī"ti paṭipannassa iminā pubbabhāgena
uppannaṃ indriyaṃ, sotāpattimaggapaññāyetaṃ adhivacanaṃ. Aññindriyanti
ājānanaindriyaṃ. Tatrāyaṃ vacanattho:- ājānāti paṭhamamaggañāṇena diṭṭhamariyādaṃ
anatikkamitvāva jānātīti aññā. Yatheva hi paṭhamamaggapaññā dukkhādīsu
pariññābhisamayādivasena pavattati, tatheva ayampi pavattatīti aññā ca sā
yathāvuttenaṭṭhena indriyaṃ cāti aññindriyaṃ ājānanaṭṭheneva aññassa vā
Ariyapuggalassa indriyanti aññindriyaṃ, sotāpattiphalato paṭṭhāya chasu ṭhānesu
ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvino catūsu saccesu
niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca
aññātāvindriyaṃ. Ettha ca paṭhamapacchimāni paṭhamamaggacatutthaphalavasena ekaṭṭhānikāni,
itaraṃ itaramaggaphalavasena chaṭṭhānikanti veditabbaṃ.
      Gāthāsu sikkhamānassāti adhisīlasikkhādayo sikkhamānassa bhāventassa.
Ujumaggānusārinoti ujumaggo vuccati ariyamaggo, antadvayavivajjitattā tassa
anussaraṇato ujumaggānusārino, paṭipāṭiyā magge uppādentassāti attho.
Khayasminti anavasesānaṃ kilesānaṃ khepanato khayasaṅkhāte aggamagge ñāṇaṃ
paṭhamaṃ pureyeva uppajjati. Tato aññā anantarāti tato maggañāṇato
anantarā arahattaṃ uppajjati. Atha vā ujumaggānusārinoti līnuddhacca-
patiṭṭhānāyūhanādike vajjetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanāvasena pavattaṃ
pubbabhāgamaggaṃ anussarantassa anugacchantassa paṭipajjantassa gotrabhuñāṇānantaraṃ
diṭṭhekaṭṭhānaṃ kilesānaṃ khepanato khayasmiṃ sotāpattimagge paṭhamañāṇaṃ
anaññātaññassāmītindriyaṃ uppajjati. Tato aññā anantarāti tato paṭhamañāṇato
anantarā anantarato paṭṭhāya yāva aggamaggā aññā aññindriyaṃ uppajjati.
      Tato aññā vimuttassāti tato aññā aññindriyato pacchā
arahattamaggañāṇānantarā arahattaphalena paññāvimuttiyā aññātāvindriyena
vimuttassa. Ñāṇaṃ ve hoti tādinoti arahattaphaluppattito uttarakāle
iṭṭhāniṭṭhādīsu tādilakkhaṇappattassa khīṇāsavassa paccavekkhaṇañāṇaṃ uppajjati.
Kathaṃ uppajjatīti āha "akuppā me vimuttī"ti. Tassa akuppabhāvassa kāraṇaṃ
dasseti "bhavasaṃyojanakkhayā"ti.
      Idāni tādisaṃ khīṇāsavaṃ thomento "sa ve indariyasampanno"ti tatiyaṃ
gāthamāha. Tattha indriyasampannoti yathāvuttehi tīhi lokuttarindriyehi
samannāgato, suddhehipi vā paṭippassaddhiladdhehi saddhādīhi indriyehi
samannāgato paripuṇṇo, tato eva cakkhvādīhi suṭṭhu vūpasantehi nibbisevanehi
indriyehi samannāgato. Tenāha "santo"ti, sabbakilesapariḷāhavūpasamena
upasantoti attho. Santipade ratoti nibbāne abhirato adhimutto. Ettha ca
"indriyasampanno"ti etena bhāvitamaggatā pariññātakkhandhatā cassa dassitā,
"santo"ti etena pahīnakilesatā, "santipade rato"ti etena sacchikatanirodhatāti.
Sesaṃ vuttanayameva.
                        Tatiyasuttavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 237-239. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5228              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5228              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5606              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5594              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5594              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]