ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         2. Cakkhusuttavaṇṇanā
      [61] Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya
pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma?
assādanaṃ. Tathā hi vadanti "madhuṃ cakkhati byañjanaṃ cakkhatī"ti. Imāni ca
ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni.
Tāni pana saṅkhepato dve cakkhūni ñāṇacakkhu maṃsacakkhu cāti. Tesu maṃsacakkhu
heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu paññācakkhūti idha dvidhā katvā
vuttaṃ.
      Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānaṃ hi sucaritakammanibbattaṃ
pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ
dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti
dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca
dibbavihārasannissitattā ālokapariggahena mahājutikattā tirokuḍḍādigatarūpadassanena
Mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena
cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu.
      Pajānātīti paññā. Kiṃ pajānāti? cattāri ariyasaccāni "idaṃ dukkhan"tiādinā.
Vuttañhetaṃ:-
             "pajānātīti kho āvuso tasmā paññāti vuccati, kiñci
         pajānāti, idaṃ dukkhan"tiādi. 1-
      Aṭṭhakathāyaṃ pana "paññāpanavasena paññā kinti paññāpeti? aniccanti
paññāpeti, dukkhanti paññāpeti, anattāti paññāpetī"ti vuttaṃ. Sā panāyaṃ
lakkhaṇādito yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā
kusalissāsakhittausupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā
araññagatasudesiko viya. Visesato panettha āsavakkhayañāṇasaṅkhātā paññā
catusaccadassanaṭṭhena paññācakkhūti adhippetā. Yaṃ sandhāya vuttaṃ "cakkhuṃ udapādi,
ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī"ti 2-
      etesu ca maṃsacakkhu parittaṃ, dibbacakkhu mahaggataṃ, itaraṃ appamāṇaṃ.
Maṃsacakkhu rūpaṃ, itarāni arūpāni. Maṃsacakkhu dibbacakkhu ca lokiyāni sāsavāni
rūpavisayāni, itaraṃ lokuttaraṃ anāsavaṃ catusaccavisayaṃ. Maṃsacakkhu abyākataṃ, dibbacakkhu
siyā kusalaṃ siyā abyākataṃ, tathā paññācakkhu. Maṃsacakkhu kāmāvacaraṃ, dibbacakkhu
rūpāvacaraṃ, itaraṃ lokuttaranti evamādivibhāgā 3- veditabbā.
      Gāthāsu anuttaranti paññācakkhuṃ sandhāya vuttaṃ. Taṃ hi
āsavakkhayañāṇabhāvato anuttaraṃ. Akkhāsi purisuttamoti purisānaṃ uttamo aggo
sammāsambuddho desesi. Uppādoti maṃsacakkhussa pavatti. Maggoti upāyo,
dibbacakkhussa kāraṇaṃ.
@Footnote: 1 Ma.mū. 12/449/401  2 vi.mahā. 4/29/24, saṃ.mahā. 19/1081/368  3 Sī. evamādinā
Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā
dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā
natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha "paññācakkhu
anuttaran"ti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa
uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti.
                        Dutiyasuttavaṇṇanā niṭaṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 27 page 235-237. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5185              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5185              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5583              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5583              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]