ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page214.

[449-51] Atha māro imā gāthāyo sutvā āha "maṃ 1- evarūpaṃ yakkhaṃ disvā na bhāyasi bhikkhū"ti. Āma māra na bhāyāmīti. Kasmā na bhāyasīti. Dānādīnaṃ pāramipuññānaṃ katattāti. Ko etaṃ jānāti "dānādīni tvaṃ akāsī"ti. Kiṃ ettha pāpima sakkhikiccena, apica ekasmiṃyeva bhave vessantaro hutvā yaṃ dānamadāsiṃ, tassānubhāvena sattakkhattuṃ chahi pakārehi sañjātakampā ayaṃ mahāpaṭhavīyeva sakkhīti evaṃ vutte udakapariyantaṃ katvā mahāpaṭhavī kampi bheravasaddaṃ muñcamānā, yaṃ sutvā māro asaninipāto viya 2- bhīto dhajaṃ paṇāmetvā palāyi saddhiṃ parisāya. Atha mahāpuriso tīhi yāmehi tisso vijjā sacchikaritvā 3- aruṇuggamane "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti 4- imaṃ udānaṃ udānesi. Māro udānasaddena āgantvā "ayaṃ `buddho ahan'ti paṭijānāti, handāhaṃ 5- anubandhāmi ābhisamācārikaṃ passituṃ. Sacassa kiñci kāyena vā vācāya vā khalitaṃ bhavissati, viheṭhessāmi nan"ti pubbe bodhisattabhūmiyaṃ chabbassāni anubandhitvā buddhattappattaṃ ekaṃ vassaṃ anubandhi. Tato bhagavato kiñci khalitaṃ apassanto "satta vassānī"ti imā nibbejanīyagāthāyo abhāsi. Tattha otāranti randhaṃ vivaraṃ. Nādhigacchissanti nādhigamiṃ. Medavaṇṇanti medapiṇḍasadisaṃ. Anupuriyagāti parito parito agamāsi. Mudunti mudukaṃ. Vindemāti adhigacchāma. 6- Assādanāti sādhubhāvo. Vāyasettoti vāyaso etto. Sesamettha pākaṭameva. Ayaṃ pana yojanā:- satta vassāni bhagavantaṃ otārāpekkho anubandhiṃ katthaci avijahanto padāpadaṃ, evaṃ anubandhitvāpi ca otāraṃ nādhigamiṃ. Sohaṃ yathā nāma medavaṇṇaṃ pāsāṇaṃ medasaññī vāyaso ekasmiṃ passe mukhatuṇḍakena @Footnote: 1 cha.Ma. maṃ-iti pāṭho na dissati 2 cha.Ma.,i. asanihato viya 3 cha.Ma.,i. sacchikatvā @4 khu.dha. 25/153-4/44 5 cha.Ma.,i. handa naṃ 6 cha.Ma.,i. adhigaccheyyāma

--------------------------------------------------------------------------------------------- page215.

Vijjhitvā assādaṃ avindamāno "appeva nāma ettha muduṃ 1- vindema, api ito assādanā siyā"ti samantā tatheva vijjhanto anupariyāyitvā katthaci assādaṃ aladdhā "pāsāṇovāyan"ti nibbijja pakkameyya, evamevāhaṃ bhagavantaṃ kāyakammādīsu attano parittapaññamukhatuṇḍakena 2- vijjhanto samantā anupariyagā "appeva nāma katthaci aparisuddhakāyasamācārādimudubhāvaṃ vindema, kutoci assādanā siyā"ti, te dāni mayaṃ assādaṃ alabhamānā kākova selaṃ āsajja nibbijjāpema gotamaṃ āsajja tato gotamā nibbijja apemāti. Evaṃ vadato kira mārassa satta vassāni nipphalaparissamaṃ nissāya balavasoko udapādi, tenassa visīdamānaṅgapaccaṅgassa beluvapaṇḍu nāma vīṇā kacchato patitā, yā hi sakiṃ kusalehi 3- vāditā cattāro māse madhurassaraṃ muñcati, yaṃ gahetvā sakko pañcasikhassa adāsi. Taṃ so patamānampi na bujjhi. Tenāha bhagavā:- [452] "tassa sokaparetassa vīṇā kacchā abhassatha tato so dummano yakkho tatthevantaradhāyathā"ti. Saṅgītikārakā āhaṃsūti eke, amhākaṃ panetaṃ na khamatīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya padhānasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 29 page 214-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=4819&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=4819&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=8436              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=8455              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=8455              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]