ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page205.

115. 5. Kumārapetavatthuvaṇṇanā accherarūpaṃ sugatassa ñāṇanti idaṃ kumārapetavatthu. Tassa kā uppatti? sāvatthiyaṃ kira bahū upāsakā dhammagaṇā hutvā nagare mahantaṃ maṇḍapaṃ kāretvā taṃ nānāvaṇṇehi vatthehi alaṅkaritvā kālasseva satthāraṃ bhikkhusaṃghañca nimantetvā mahārahavarapaccattharaṇatthatesu āsanesu buddhappamukhaṃ bhikkhusaṃghaṃ nisīdāpetvā gandhapupphādīhi pūjetvā mahādānaṃ pavattenti. Taṃ disvā aññataro maccheramalapariyuṭṭhitacitto puriso taṃ sakkāraṃ asahamāno evamāha "varametaṃ sabbaṃ saṅkārakūṭe chaḍḍitaṃ, na tveva imesaṃ muṇḍakānaṃ dinnan"ti. Taṃ sutvā upāsakā saṃviggamānasā "bhāriyaṃ vata iminā purisena pāpaṃ pasutaṃ, yena evaṃ buddhappamukhe bhikkhusaṃghe aparaddhan"ti tamatthaṃ tassa mātuyā ārocetvā "gaccha tvaṃ sasāvakasaṃghaṃ bhagavantaṃ khamāpehī"ti āhaṃsu. Sā "sādhū"ti paṭissuṇitvā puttaṃ santajjentī saññāpetvā bhagavantaṃ bhikkhusaṃghañca upasaṅkamitvā puttena kataaccayaṃ dassentī khamāpetvā bhagavato bhikkhusaṃghassa ca sattāhaṃ yāgudānena pūjaṃ akāsi. Tassā putto nacirasseva kālaṃ katvā kiliṭṭhakammūpajīviniyā gaṇikāya kucchiyaṃ nibbatti, sā ca naṃ jātamattaṃyeva "dārako"ti ñatvā susāne chaḍḍāpesi. So tattha attano puññabaleneva gahitārakkho kenaci anupadduto mātu aṅke viya sukhaṃ supi. Devatā tassa ārakkhaṃ gaṇhiṃsūti ca vadanti. Atha bhagavā paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya buddhacakkhunā lokaṃ volokento taṃ dārakaṃ sivathikāya chaḍḍitaṃ disvā sūriyuggamanavelāya sivathikaṃ agamāsi. "satthā idhāgato, kāraṇenettha bhavitabban"ti mahājano sannipati. Bhagavā sannipatita- parisāya "nāyaṃ dārako oññātabbo, 1- yadipi idāni susāne chaḍḍito anātho ṭhito, āyatiṃ pana diṭṭheva dhamme abhisamparāyañca uḷārasampattiṃ paṭilabhissatī"ti @Footnote: 1 Sī.,i. omako ñātabbo

--------------------------------------------------------------------------------------------- page206.

Vatvā tehi manussehi "kiṃ nu kho bhante iminā purimajātiyaṃ kataṃ kamman"ti puṭṭho:- "buddhappamukhassa bhikkhusaṃghassa pūjaṃ akāsi janatā uḷāraṃ tatrassa cittassahu aññathattaṃ vācaṃ abhāsi pharusaṃ asabbhan"ti ādinā nayena dārakena katakammaṃ āyatiṃ pattabbaṃ sampattiñca pakāsetvā sannipatitāya parisāya ajjhāsayānurūpaṃ dhammaṃ kathetvā upari sāmukkaṃsikaṃ dhammadesanaṃ akāsi. Saccapariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, tañca dārakaṃ asītikoṭivibhavo eko kuṭumbiko bhagavato sammukhāva "mayhaṃ putto"ti aggahesi. Bhagavā "ettakena ayaṃ dārako rakkhito, mahājanassa ca anuggaho kato"ti vihāraṃ agamāsi. So aparena samayena tasmiṃ kuṭumbike kālaṅkate tena niyyāditaṃ dhanaṃ paṭipajjitvā kuṭumbaṃ saṇṭhapento tasmiṃ nagareyeva mahāvibhavo gahapati hutvā dānādinirato ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ "aho nūna satthā sattesu anukampako, sopi nāma dārako tadā anātho ṭhito etarahi mahatiṃ sampattiṃ paccanubhavati, uḷārāni ca puññāni karotī"ti. Taṃ sutvā satthā "na bhikkhave tassa ettakāva sampatti, atha kho āyupariyosāne tāvatiṃsabhavane sakkassa devarañño putto hutvā nibbattissati, mahatiṃ dibbasampattiṃ ca paṭilabhissatī"ti byākāsi. Taṃ sutvā bhikkhu ca mahājano ca "idaṃ kira kāraṇaṃ disvā dīghadassī bhagavā jātamattassevassa āmakasusāne chaḍḍitassa tattha gantvā saṅgahaṃ akāsī"ti satthu ñāṇavisesaṃ thometvā tasmiṃ attabhāve tassa pavattiṃ kathesuṃ. Tamatthaṃ dīpentā saṅgītikārā:-

--------------------------------------------------------------------------------------------- page207.

[453] "accherarūpaṃ sugatassa ñāṇaṃ satthā yathā puggalaṃ byākāsi ussannapuññāpi bhavanti heke parittapuññāpi bhavanti heke. [454] Ayaṃ kumāro sīvathikāya chaḍḍito aṅguṭṭhasnehena yāpeti rattiṃ na yakkhabhūtā na sarīsapā vā viheṭhayeyyuṃ katapuññaṃ kumāraṃ. [455] Sunakhāpimassa palihiṃsu pāde dhaṅkā siṅgālā parivattayanti gabbhāsayaṃ pakkhigaṇā haranti kākā pana akkhimalaṃ haranti. [456] Nayimassa rakkhaṃ vidahiṃsu keci na osadhaṃ sāsapadhūpanaṃ vā nakkhattayogampi na aggahesuṃ na sabbadhaññānipi ākiriṃsu. [457] Etādisaṃ uttamakicchapattaṃ rattābhataṃ sīvathikāya chaḍḍitaṃ nonītapiṇḍaṃva pavedhamānaṃ sasaṃsayaṃ jīvitasāvasesaṃ. [458] Tamaddasā devamanussapūjito disvā ca taṃ byākari bhūripañño

--------------------------------------------------------------------------------------------- page208.

`ayaṃ Kumāro nagarassimassa aggakuliko bhavissati bhogato ca'. [459] Kissa vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko etādisaṃ byasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossatiddhin"ti cha gāthā avocuṃ. #[453] Tattha accherarūpanti acchariyasabhāvaṃ. Sugatassa ñāṇanti aññehi asādhāraṇaṃ sammāsambuddhassa ñāṇaṃ, āsayānusayañāṇādisabbaññutaññāṇameva sandhāya vuttaṃ. Tayidaṃ aññesaṃ avisayabhūtaṃ kathaṃ ñāṇanti āha "satthā yathā puggalaṃ byākāsī"ti. Tena satthu desanāya eva ñāṇassa acchariyabhāvo viññāyatīti 1- dasseti. Idāni byākaraṇaṃ dassento "ussannapuññāpi bhavanti heke, parittapuññāpi bhavanti heke"ti āha. Tassattho:- ussannakusaladhammāpi idhekacce puggalā laddhapaccayassa 2- apuññassa 3- vasena jātiādinā nihīnā bhavanti, parittapuññāpi appatarapuññadhammāpi eke sattā khettasampattiādinā tassa puññassa mahājutikatāya uḷārā bhavantīti. #[454] Sīvathikāyāti susāne. Aṅguṭṭhasnehenāti aṅguṭṭhato pavattasnehena, devatāya aṅguṭṭhato paggharitakhīrenāti attho. Na yakkhabhūtā na sarīsapā vāti pisācabhūtā vā yakkhabhūtā vā sarīsapā vā ye keci sarantā gacchantā vā na viheṭhayeyyuṃ na bādheyyuṃ. 4- @Footnote: 1 Ma. khahātīti 2 Ma. laddhapaccayatāya 3 Sī. puññassa @4 Ma. na yakkhabhūtāti yakkhā vā bhūtā vā. na sarīsapā vāti ye keci sarantā @gacchanti. na viheṭheyyunti na potheyyuṃ

--------------------------------------------------------------------------------------------- page209.

#[455] Palihiṃsu pādeti attano jivhāya pāde lihiṃsu. Dhaṅkāti kākā. Parivattayantīti 1- "mā naṃ kumāraṃ keci viheṭheyyun"ti rakkhantā nirogabhāvajānanatthaṃ aparāparaṃ parivattanti. Gabbhāsayanti gabbhamalaṃ. Pakkhigaṇāti gijjhakulalādayo sakuṇagaṇā. Harantīti apanenti. Akkhimalanti akkhigūthaṃ. #[456] Kecīti keci manussā, amanussā pana rakkhaṃ saṃvidahiṃsu. Osadhanti tadā āyatiñca ārogyāvahaṃ agadaṃ. Sāsapadhūpanaṃ vāti yaṃ jātassa dārakassa rakkhaṇatthaṃ sāsapena dhūpanaṃ karonti, tampi tassa karontā nāhesunti dīpenti. Nakkhattayogampi na aggahesunti nakkhattayuttampi na gaṇhiṃsu, "asukamhi nakkhatte tithimhi muhutte ayaṃ jāto"ti evaṃ jātakammampissa na keci akaṃsūti attho. Na sabbadhaññānipi ākiriṃsūti maṅgalaṃ karontā agadavasena yaṃ sāsapatelamissitaṃ sāliādidhaññaṃ ākiranti, tampissa nākaṃsūti attho. #[457] Etādisanti evarūpaṃ. Uttamakicchapattanti paramakicchaṃ āpannaṃ ativiya dukkhappattaṃ. Rattābhatanti rattiyaṃ ābhataṃ. Nonītapiṇḍaṃ viyāti navanītapiṇḍasadisaṃ, maṃsapesimattattā evaṃ vuttaṃ. Pavedhamānanti dubbalabhāvena pakampamānaṃ. Sasaṃsayanti "jīvati nu kho na nu kho jīvatī"ti saṃsayitatāya saṃsayavantaṃ. Jīvitasāvasesanti 2- jīvitaṭṭhitiyā hetubhūtānaṃ sādhanānaṃ abhāvena kevalaṃ jīvitamattāvasesakaṃ. #[458] Aggakuliko bhavissati bhogato cāti bhoganimittaṃ bhogassa vasena 3- aggakuliko seṭṭhakuliko bhavissatīti attho. #[459] "kissa vatan"ti ayaṃ gāthā satthu santike ṭhitehi upāsakehi tena katakammassa pucchāvasena vuttā, sā ca kho sivathikāya sannipatitehīti veditabbā. Tattha kissāti kiṃ assa. Vatanti vatasamādānaṃ. Puna kissāti kīdisassa suciṇṇassa @Footnote: 1 Sī.,i. sigālā parivattayantīti 2 Ma. jīvitayāvasesanti @3 Sī. bhoganimittabhogasampadāvasena

--------------------------------------------------------------------------------------------- page210.

Vatassa brahmacariyassa cāti vibhattiṃ vipariṇāmetvā yojanā. Etādisanti gaṇikāya kucchiyā nibbattanaṃ, susāne chaḍḍananti evarūpaṃ. Byasananti anatthaṃ. Tādisanti tathārūpaṃ, "aṅguṭṭhasnehena yāpeti rattin"tiādinā, "ayaṃ kumāro nagarassimassa aggakuliko bhavissatī"tiādinā ca vuttappakāranti attho. Iddhinti deviddhiṃ, dibbasampattinti vuttaṃ hoti. Idāni tehi upāsakehi puṭṭho bhagavā yathā tadā byākāsi, taṃ dassentā saṅgītikārā:- [460] "buddhappamukhassa bhikkhusaṃghassa pūjaṃ akāsi janatā uḷāraṃ tatrassa cittassahu aññathattaṃ vācaṃ abhāsi pharusaṃ asabbhaṃ. [461] So taṃ vitakkaṃ pavinodayitvā pītiṃ pasādaṃ paṭiladdhā pacchā tathāgataṃ jetavane vasantaṃ yāguyā upaṭṭhāsi sattarattaṃ. [462] Tassa vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko etādisaṃ byasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossatiddhiṃ. [463] Ṭhatvāna so vassasataṃ idheva sabbehi kāmehi samaṅgibhūto kāyassa bhedā abhisamparāyaṃ sahabyataṃ gacchati vāsavassā"ti catasso gāthā avocuṃ.

--------------------------------------------------------------------------------------------- page211.

#[460] Tattha janatāti janasamūho, upāsakagaṇoti adhippāyo. Tatrāti tassaṃ pūjāyaṃ. Assāti tassa dārakassa. Cittassahu aññathattanti purimabhavasmiṃ cittassa aññathābhāvo anādaro agāravo apaccayo ahosi. Asabbhanti sādhusabhāya sāvetuṃ ayuttaṃ pharusaṃ vācaṃ abhāsi. #[461] Soti so ayaṃ. Taṃ vitakkanti taṃ pāpakaṃ vitakkaṃ. Pavinodayitvāti mātarā katāya saññattiyā 1- vūpasametvā. Pītiṃ pasādaṃ paṭiladdhāti pītiṃ pasādañca paṭilabhitvā uppādetvā. Yāguyā upaṭṭhāsīti yāgudānena upaṭṭhahi. Sattarattanti sattadivasaṃ 2-. #[462] Tassa vataṃ taṃ pana brahmacariyanti taṃ mayā heṭṭhā vuttappakāraṃ attano cittassa pasādanaṃ dānañca imassa puggalassa vataṃ taṃ brahmacariyañca, aññaṃ kiñci natthīti attho. #[463] Ṭhatvānāti yāva āyupariyosānā idheva manussaloke ṭhatvā. Abhisamparāyanti punabbhave. Sahabyataṃ gacchati vāsavassāti sakkassa devānamindassa puttabhāvena sahabhāvaṃ gamissati. Anāgatatthe hi idaṃ paccuppannakālavacanaṃ. Sesaṃ sabbattha uttānamevāti. Kumārapetavatthuvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 31 page 205-211. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=4540&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=4540&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4339              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]