ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    163. 6. Abhayattheragāthāvaṇṇanā
      sutvā subhāsitaṃ vācanti āyasmato abhayattherassa gāthā. Kā uppatti?
      so kira padumuttarassa bhagavato sāsane pabbajitvā dhammakathiko hutvā
dhammakathanakāle paṭhamaṃ catūhi gāthāhi bhagavantaṃ abhitthavitvā pacchā dhammaṃ kathesi.
Tenassa puññakammabalena kappānaṃ satasahassaṃ apāyapaṭisandhi nāma nāhosi. Tathā
hi vuttaṃ:-
@Footnote: 1 Sī. phalaganti phalūpagataṃ              2 Sī. taṇhānirodhaninnatāya
@3 Sī. virodhetvā, Ma. vibodhetvā    4 Sī.,Ma. kaṇhābhijātisamatāya

--------------------------------------------------------------------------------------------- page127.

"abhitthavitvā padumuttarāhaṃ 1- pasannacitto asamaṃ 2- sayambhuṃ nāgacchi 3- kappāni apāyabhūmiṃ sataṃ sahassāni phalena tassā"ti. 4- Khettasampattiyādīhi tassa ca pubbapacchimasanniṭṭhānacetanānaṃ ativiya uḷāra- bhāvena so aparimeyyo puññābhisando kusalābhisando 5- tādiso ahosi. "acintiye 6- pasannānaṃ, vipāko hoti acintiyo"ti 7- hi vuttaṃ. Tattha tattha hi bhave upacitaṃ puññaṃ tassa upatthambhakamahosi. Tathā hi so vipassissa bhagavato ketakapupphehi pūjamakāsi. Evaṃ uḷārehi puññavisesehi sugatīsueva saṃsaranto imasmiṃ buddhuppāde rañño bimbisārassa putto hutvā nibbatti. Abhayotissa nāmaṃ ahosi. Tassa uppatti parato āvibhavissati. So nigaṇṭhena nāṭaputtena ubhatokoṭikaṃ pañhaṃ sikkhā- petvā "imaṃ pañhaṃ pucchitvā samaṇassa gotamassa vādaṃ āropehī"ti vissajjito bhagavantaṃ upasaṅkamitvā taṃ pañhaṃ pucchitvā tassa pañhassa anekaṃsabyākaraṇabhāve bhagavatā kathite nigaṇṭhānaṃ parājayaṃ, satthu ca sammāsambuddhabhāvaṃ viditvā upāsakattaṃ paṭivedesi. Tato raññe bimbisāre kālaṅkate sañjātasaṃvego sāsane pabbajitvā tālacchiggaḷūpamasuttadesanāya sotāpanno hutvā puna vipassanaṃ ārabhitvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 8- :- "vinatānadiyā tīre vihāsi purisuttamo addasaṃ virajaṃ buddhaṃ ekaggaṃ susamāhitaṃ. @Footnote: 1 cha.Ma., ka. padumuttaraṃ jinaṃ 2 cha.Ma., ka. abhayo 3 cha.Ma. na gacchi @4 cha.Ma., ka. satasahassāni uḷārasaddho, khu.apa. 33/137/242 abhayattherāpadāna (syā) @5 Sī. dānādikusalābhisando 6 Sī., Ma. acintiyesu 7 khu.apa. 32/82/9 buddhāpadāna @8 khu.apa. 33/104/154 ketakapupphiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page128.

Madhugandhassa pupphena ketakassa ahaṃ tadā pasannacitto sumano buddhaseṭṭhamapūjayiṃ. 1- Ekanavute ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ 2- phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā attano paṭipattikittanena aññaṃ byākaronto:- 3- "sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno paccabyadhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā"ti gāthaṃ abhāsi. 3- [26] Tattha sutvāti sotaṃ odahitvā, sotadvārānusārena upadhāretvā. Subhāsitanti suṭṭhu bhāsitaṃ, sammadeva bhāsitaṃ, sammāsambuddhabhāvato mahākāruṇikatāya ca kiñci avisaṃvādetvā yathādhippetassa atthassa ekantato sādhanavasena bhāsitaṃ catusaccavibhāvanīyadhammakathaṃ. Na hi saccavinimuttā bhagavato dhammadesanā atthi. Buddhassāti sabbaññubuddhassa. Ādiccabandhunoti ādiccavaṃse sambhūtattā ādicco bandhu etassāti ādiccabandhu, bhagavā. Tassa ādiccabandhuno. Ādiccassa vā bandhūti ādiccabandhu, bhagavā. Tassa bhagavato orasaputtabhāvato. Tenāha bhagavā:- "yo andhakāre tamasī pabhaṅkaro verocano maṇḍalī uggatejo mā rāhu gilī caramantalikkhe pajaṃ mamaṃ rāhu 4- pamuñca sūriyan"ti. 5- @Footnote: 1 pāli. buddhaseṭṭhassa pūjayiṃ 2 Sī. pupphapūjāyidaṃ 3-3 cha.Ma. "sutvā subhāsitaṃ @ vācan"ti gāthaṃ abhāsi 4 ka. rājā 5 saṃ.sagā. 15/91/59 suriyasutta

--------------------------------------------------------------------------------------------- page129.

Paccabyadhinti paṭivijjhiṃ. Hīti nipātamattaṃ. Nipuṇanti saṇhaṃ paramasukhumaṃ, nirodhasaccaṃ, catusaccameva vā. Hīti vā hetuatthe nipāto. Yasmā paccabyadhiṃ 1- nipuṇaṃ catusaccaṃ, tasmā na dāni kiñci paṭivijjhitabbaṃ atthīti attho. Yathā kiṃ paṭivijjhīti āha "vālaggaṃ usunā yathā"ti. Yathā sattadhā bhinnassa vālassa koṭiṃ susikkhito 2- kusalo issāso usunā kaṇḍena avirajjhanto vijjheyya, evaṃ paccabyadhiṃ nipuṇaṃ ariyasaccanti yojanā. Abhayattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 126-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=2859&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=2859&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5130              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5416              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5416              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]