ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  337. 3. Girimānandattheragāthāvaṇṇanā
         vassati devotiādikā āyasmato girimānandattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sumedhassa bhagavato kāle kulagehe nibbattitvā vayappatto gharāvāsaṃ vasanto
attano bhariyāya putte ca kālaṅkate sokasallasamappito araññaṃ paviṭṭho satthārā
tattha gantvā dhammaṃ kathetvā sokasalle abbūḷhe pasannamānaso sugandhapupphehi
pūjetvā pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
         So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe
bimbisārarañño purohitassa putto hutvā nibbatti, girimānandotissa nāmaṃ
ahosi. So viññutaṃ patto satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā samaṇadhammaṃ karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ
vandituṃ rājagahaṃ agamāsi. Bimbisāramahārājā tassa āgamanaṃ sutvā upasaṅkamitvā
"idheva bhante vasatha, ahaṃ catūhi paccayehi upaṭṭhahāmī"ti sampavāretvā gato
bahukiccatāya na sari. "thero abbhokāse vasatī"ti devatā therassa temanabhayena
vassaṃ vāresuṃ. Rājā avassanakāraṇaṃ sallakkhetvā therassa kuṭikaṃ kārāpesi. Thero
@Footnote: 1 Sī.,i. sā assa   2 Sī.,i. yathā cāgaṃ

--------------------------------------------------------------------------------------------- page49.

Kuṭikāyaṃ vasanto senāsanasappāyalābhena samādhānaṃ 1- labhitvā viriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "bhariyā me kālaṅkatā putto sīvathikaṃ gato mātā pitā ca bhātā ca 3- ekacitamhi ḍayhare. Tena sokena santatto kiso paṇḍu ahosahaṃ cittakkhepo ca me āsi tena sokena aṭṭito. Sokasallaparetohaṃ vanantamupasaṅkamiṃ pavattaphalaṃ bhuñjitvā rukkhamūle vasāmahaṃ. Sumedho nāma sambuddho dukkhassantakaro jino mamuddharitukāmo so āgacchi mama santikaṃ. Padasaddaṃ suṇitvāna sumedhassa mahesino paggahetvānahaṃ sīsaṃ ullokesiṃ mahāmuniṃ. Upāgate mahāvīre pīti me udapajjatha tadāsimekaggamano disvā taṃ lokanāyakaṃ. Satiṃ paṭilabhitvāna paṇṇamuṭṭhimadāsahaṃ nisīdi bhagavā tattha anukampāya cakkhumā. Nisajja tattha bhagavā sumedho lokanāyako dhammaṃ me kathayī buddho sokasallavinodanaṃ. Anavhitā tato āguṃ ananuññātā ito gatā yathāgatā tathā gatā tattha kā paridevanā. Yathāpi pathikā sattā vassamānāya vuṭṭhiyā sabhaṇḍā upagacchanti vassassāpatanāya te. @Footnote: 1 Ma. sammāpadhānaṃ 2 khu.apa. 32/419/464 girimānandattherāpadāna @3 cha.Ma. mātā pitā matā bhātā

--------------------------------------------------------------------------------------------- page50.

Vasse ca te oramite sampayanti yadicchakaṃ evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. Āgantukā pāhunakā caliteritakampitā evaṃ mātā pitā tuyhaṃ tattha kā paridevanā. Yathāpi urago jiṇṇaṃ hitvā gacchati saṃ tacaṃ 1- evaṃ mātā pitā tuyhaṃ saṃ tanuṃ idha hīyare. Buddhassa giramaññāya sokasallaṃ vivajjayiṃ pāmojjaṃ janayitvāna buddhaseṭṭhaṃ avandahaṃ. Vanditvāna mahānāgaṃ pūjayiṃ girimañjariṃ dibbagandhaṃ sampavantaṃ 2- sumedhaṃ lokanāyakaṃ. Pūjayitvāna sambuddhaṃ sire katvāna añjaliṃ anussaraṃ guṇaggāni santhaviṃ lokanāyakaṃ. Nittiṇṇosi mahāvīra sabbaññu lokanāyaka sabbe satte uddharasi ñāṇena tvaṃ mahāmune. Vimatiṃ dveḷhakaṃ vāpi sañchindasi mahāmune paṭipādesi me maggaṃ tava ñāṇena cakkhuma. Arahā vasipattā 3- ca chaḷabhiññā mahiddhikā antalikkhacarā dhīrā parivārenti tāvade. Paṭipannā ca sekhā ca phalaṭṭhā santi sāvakā surodayeva padumā pupphanti tava sāvakā. Mahāsamuddovakkhobho atulopi duruttaro evaṃ ñāṇena sampanno appameyyosi cakkhuma. Vanditvāhaṃ lokajinaṃ cakkhumantaṃ mahāyasaṃ puthudisā namassanto paṭikuṭiko agacchahaṃ. @Footnote: 1 pāli. santanuṃ 2 pāli. dibbagandhena sampannaṃ 3 pāli. siddhipattā

--------------------------------------------------------------------------------------------- page51.

Devalokā cavitvāna sampajāno patissato okkamiṃ mātuyā kucchiṃ sandhāvanto bhavābhave. Agārā abhinikkhamma pabbajiṃ anagāriyaṃ ātāpī nipako jhāyī paṭisallānagocaro. Padhānaṃ padahitvāna tosayitvā mahāmuniṃ candovabbhaghanā mutto vicarāmi ahaṃ sadā. Vivekamanuyuttomhi upasanto nirūpanidhi sabbāsave pariññāya viharāmi anāsavo. Tiṃsakappasahassamhi yaṃ buddhamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Atha therassa arahattappattiyā haṭṭhatuṭṭhe viya deve vassante upari taṃ vassane niyojanamukhena aññaṃ byākaronto:- [325] "vassati devo yathāsugītaṃ channā me kuṭikā sukhā nivātā tassaṃ viharāmi vūpasanto atha ce patthayasī pavassa deva. [326] Vassati devo yathāsugītaṃ channā me kuṭikā sukhā nivātā tassaṃ viharāmi santacitto atha ce patthayasī pavassa deva. [327] Vassati devo .pe. Tassaṃ viharāmi vītarāgo .pe.

--------------------------------------------------------------------------------------------- page52.

[328] Vassati devo .pe. Tassaṃ viharāmi vītadoso .pe. [329] Vassati devo .pe. Tassaṃ viharāmi vītamoho atha ce patthayasī pavassa devā"ti imā pañca gāthā abhāsi. Tattha yathāsugītanti sugītānurūpaṃ, sundarassa attano meghagītassa anurūpamevāti attho. Valāhako hi yathā agajjanto kevalaṃ vassanto na sobhati, evaṃ satapaṭalasahassapaṭalena uṭṭhahitvā thanayanto gajjento vijjullatā nicchārentopi avassanto na sobhati, tathābhūto pana hutvā vassanto sobhatīti vuttaṃ "vassati devo yathāsugītan"ti. Tenāha "abhitthanayapajjunna" 1- "gajjitā ca vassitā cā"ti 2- ca. Tassaṃ viharāmīti tassaṃ kuṭikāyaṃ ariyavihāragabbhena iriyāpathavihārena viharāmi. Vūpasantacittoti aggaphalasamādhinā sammadeva upasantamānaso. Evaṃ therassa anekavāraṃ kataṃ uyyojanaṃ sirasā sampaṭicchanto valāhakadevaputto ninnañca thalañca pūrento mahāvassaṃ vassāpesi. Girimānandattheragāthāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 33 page 48-52. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=1090&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=1090&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=337              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6474              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6474              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]