ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page277.

Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī "akammakāmā alasā"ti tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ "kammakāmā"ti- ādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ 1- kammaṃ samaṇakiccaṃ paripūraṇavasena kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ 2- karonti. Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā piyāyitabbāti attho. Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti nigghātenti, 3- pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbapāpaṃ pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ. Evaṃ "samaṇā sucikārino"ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ "kāya- kamman"ti gāthamāha. Taṃ suviññeyyameva. Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimala- rahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santara- bāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekanta- sukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho. Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyatti- bāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ dhārentīti dhammadhaRā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena @Footnote: 1 Ma. vattapaṭipattiādibhedaṃ 2 Sī. samaṇakammaṃ 3 i. nicchādentī

--------------------------------------------------------------------------------------------- page278.

Ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanā dhammañca kathenti pakāsenti. Athavā atthato anapetaṃ dhammato anapetañca desenti ācikkhanti. Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino. Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya bhaṇanasīlatāya mantabhāṇī. Anuddhatāti na uddhatā 1-, uddhaccarahitā vūpasantacittā. Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti. Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, athakho pana anapekkhāva gacchanti pakkamanti. Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato. Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ atthāya siddhameva ghāsaṃ pariyesantā. "hiraññan"ti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ ananusocantā anāgatañca apaccāsiṃsantā paccuppannena yāpenti attabhāvaṃ pavattenti. Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. "pihāyantī"tipi 2- pāṭho, so evattho. @Footnote: 1 cha.Ma. na uddhatāti anuddhatā 2 Sī. piyāsantipi

--------------------------------------------------------------------------------------------- page279.

Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso dhītaraṃ pasaṃsanto "atthāya vatā"tiādimāha. Amhampīti amhākampi. Dakkhiṇanti deyyadhammaṃ. Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo. Sesaṃ vuttanayameva. Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā udānento "brahmabandhū"ti gāthamāha. Tassattho heṭṭhāvuttoyeva. Rohiṇītherīgāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 34 page 277-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=5933&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=5933&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=468              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9726              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]