บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
419. 18. Saṃghātherīgāthāvaṇṇanā hitvā ghare pabbajitvātiādikā saṃghāya theriyā gāthā. Tassā vatthu dhīrātheriyā vatthusadisaṃ. 1- Sā pana arahattaṃ pattā 1-:- [18] "hitvā ghare pabbajitvā hitvā puttaṃ pasuṃ piyaṃ hitvā rāgañca dosañca avijjañca virājiya samūlaṃ taṇhamabbuyha upasantāmhi nibbutā"ti gāthaṃ abhāsi. Tattha hitvāti chaḍḍetvā. Ghareti gehaṃ. Gharasaddo hi ekasmimpi abhidheyye kadāci bahūsu bījaṃ viya ruḷhivasena voharīyati. Hitvā puttaṃ pasuṃ piyanti piyāyitabbe putte ceva gomahisādike pasū ca tappaṭibaddhachandarāgappahānena pahāya. Hitvā rāgañca dosañcāti rajjanasabhāvaṃ rāgaṃ dussanasabhāvaṃ dosañca ariyamaggena samucchinditvā. Avijjañca virājiyāti sabbākusalesu pubbaṅgamaṃ mohañca virājitvā maggena samugghāṭetvā iccevamattho. Sesaṃ vuttanayameva. Saṃghātherīgāthāvaṇṇanā niṭṭhitā. Ekakanipātavaṇṇanā niṭṭhitā. --------------- @Footnote: 1-1 cha.Ma. gāthā panaThe Pali Atthakatha in Roman Book 34 page 30. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=641 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=641 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=419 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8969 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9038 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9038 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]