ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page255.

9 Āyācitabhattajātakaṃ sace muñceti idaṃ satthā jetavane viharanto devatānaṃ āyācanabalikammaṃ ārabbha kathesi. Tadā kira manussā vaṇijjāya gacchantā pāṇe vadhitvā devatānaṃ balikammaṃ katvā mayaṃ anantarāyena atthasiddhiṃ patvā āgantvā puna tumhākaṃ balikammaṃ karissāmāti āyācitvā gacchanti. Tattha anantarāyena atthasiddhiṃ patvā āgantvā devatānubhāvena idaṃ jātanti maññamānā bahū pāṇe vadhitvā āyācanato muccituṃ balikammaṃ karonti. Taṃ disvā bhikkhū atthi nu kho bhante ettha atthoti bhagavantaṃ pucchiṃsu. Bhagavā atītaṃ āhari. Atīte kāsiraṭṭhe ekasmiṃ gāmake eko kuṭumbiko gāmadvāre ṭhite nigrodharukkhe adhivatthāya devatāya balikammaṃ paṭijānitvā anantarāyena āgantvā bahū pāṇe vadhitvā āyācanato muccissāmīti rukkhamūlaṃ gato. Rukkhadevatā khandhaviṭape ṭhatvā idaṃ gāthamāha sace muñce pecca muñce muccamāno hi bajjhasi na hevaṃ dhīrā muccanti mutti bālassa bandhananti. Tattha sace muñce pecca muñceti bho purisa tvaṃ sace muñce yadi muccitukāmosi pecca muñce yathā paralokena bajjhasi evaṃ muñca. Muccamāno hi bajjhasīti yathā pana tvaṃ pāṇaṃ vadhitvā muccituṃ icchasi evaṃ muccamāno hi pāpena kammena

--------------------------------------------------------------------------------------------- page256.

Bajjhasi. Kasmā. Na hevaṃ dhīrā muccantīti ye pana paṇḍitā purisā te evaṃ paṭissavato na muccantīti. Kiṃkāraṇā evarūpā hi mutti bālassa bandhanaṃ esā pāṇātipātaṃ katvā mutti nāma bālassa bandhanameva hotīti dhammaṃ desesi. Tato paṭṭhāya manussā evarūpā pāṇātipātakammā viratā dhammaṃ caritvā devanagaraṃ pūrayiṃsu. Satthā idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi ahaṃ tena samayena rukkhadevatā ahosinti. Āyācitajātakaṃ navamaṃ. ---------------


             The Pali Atthakatha in Roman Book 35 page 255-256. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5289&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5289&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=122              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=122              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=122              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]