ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      4 Ājaññajātakaṃ
     yadā yadāti idaṃ satthā jetavane viharanto ossaṭṭhaviriyameva
bhikkhuṃ ārabbha kathesi.
     Taṃ pana bhikkhuṃ satthā āmantetvā bhikkhu pubbe paṇḍitā
anāyatanepi laddhappahārāpi hutvā viriyaṃ akaṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente purimanayeneva satta
rājāno nagaraṃ parivārayiṃsu. Atheko rathikayodho dve bhātikasindhave
rathe yojetvā nagarā nikkhamma cha balakoṭṭhake bhinditvā cha
rājāno aggahesi. Tasmiṃ khaṇe jeṭṭhakaasso pahāraṃ labhi.
Sārathiko rathaṃ pesento rājadvāraṃ āgantvā jeṭṭhakabhātikaṃ rathā
mocetvā sannāhaṃ sithilaṃ katvā ekena passena nipajjāpetvā
aññaṃ assaṃ sannayhituṃ āraddho. Bodhisatto taṃ disvā purimanayeneva
cintetvā sārathikaṃ pakkosāpetvā nipannakova imaṃ gāthamāha
         yadā yadā yattha yadā      yattha yattha yadā yadā
         ājañño kurute vegaṃ      hāyanti tattha vāḷavāti.

--------------------------------------------------------------------------------------------- page273.

Tattha yadā yadāti pubbaṇhādīsu yasmiṃ yasmiṃ kāle. Yatthāti yasmiṃ ṭhāne magge vā saṅgāmasīse vā. Yadāti yasmiṃ khaṇe. Yattha yatthāti sattannaṃ balakoṭṭhakānaṃ vasena bahūsu yuddhamaṇḍalesu. Yadā yadāti yasmiṃ yasmiṃ kāle pahāraṃ laddhakāle vā aladdhakāle vā. Ājañño kurute veganti sārathissa cittarucitaṃ kāraṇaṃ ājānanasabhāvo ājañño varasindhavo vegaṃ karoti vāyamati viriyaṃ ārabhati. Hāyanti tattha vāḷavāti tasmiṃ vege kariyamāne itare vaḷavasaṅkhātā khaḷuṅkassā hāyanti parihāyanti tasmā imasmiṃ rathe maññeva yojehīti āha. Sārathi bodhisattaṃ uṭṭhāpetvā yojetvā sattamaṃ balakoṭṭhakaṃ bhinditvā sattamaṃ rājānaṃ ādāya rathaṃ pājento rājadvāraṃ āgantvā sindhavaṃ mocesi. Bodhisatto ekena passena nipanno purimanayeneva rañño ovādaṃ datvā nirujjhi. Rājā tassa sarīrakiccaṃ kāretvā rathikassa sammānaṃ katvā dhammena samena rajjaṃ kāretvā yathākammaṅgato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne so bhikkhu arahatte patiṭṭhāsi. Satthā jātakaṃ samodhānesi tadā rājā ānandatthero ahosi sārathi sārīputto asso pana ahameva sammāsambuddhoti. Ājaññajātakaṃ catutthaṃ. ----------


             The Pali Atthakatha in Roman Book 35 page 272-273. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5623&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5623&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=162              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=159              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]