ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

page311.

3 Sammodamānajātakaṃ sammodamānāti idaṃ satthā kapilavatthuṃ upanissāya nigrodhārāme viharanto ñātakakalahaṃ ārabbha kathesi. So kuṇālajātake āvibhavissati. Tadā pana satthā ñātake āmantetvā mahārājāno ñātakānaṃ aññamaññaṃ viggaho nāma na yutto tiracchānagatāpi hi pubbe samaggakāle paccāmitte abhibhavitvā sotthimpattā yadā vivādamāpannā tadā mahāvināsaṃ pattāti vatvā ñātirājakulehi yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto vaṭṭakayoniyaṃ nibbattitvā anekavaṭṭakasahassaparivāro araññe vasati. Tadā eko vaṭṭakaluddako tesaṃ vasanaṭṭhānaṃ gantvā vaṭṭakavassitaṃ katvā tesaṃ sannipatitabhāvaṃ ñatvā tesaṃ upari jālaṃ khipitvā pariyantesu maddanto sabbe ekato katvā pacchiṃ pūretvā gharaṃ gantvā te vikkiṇitvā tena mūlena jīvitaṃ kappesi. Athekadivasaṃ bodhisatto te vaṭṭake āha ayaṃ sākuṇiko amhākaṃ ñātake vināsaṃ pāpesi ahaṃ ekaṃ upāyaṃ jānāmi yenesa amhe gaṇhituṃ na sakkhissati itodāni paṭṭhāya etena amhākaṃ upari jāle khittamatte ekekā ekekasmiṃ jālakkhike sīsaṃ ṭhapetvā jālaṃ ukkhipitvā icchitaṭṭhānaṃ

--------------------------------------------------------------------------------------------- page312.

Haritvā ekasmiṃ kaṇṭakagumbe parikkhipatha evaṃ sante heṭṭhābhāgena tena ṭhānena palāyissāmāti. Te sabbe sādhūti paṭissuṇiṃsu. Dutiyadivase upari jāle khitte bodhisattena vuttanayeneva jālaṃ ukkhipitvā ekasmiṃ kaṇṭakagumbe khipitvā sayaṃ heṭṭhābhāgena tato tato palāyiṃsu. Sākuṇikassa gumbato jālaṃ mocentassa mocentasseva vikālo jāto. So tucchahatthova agamāsi. Punadivasato paṭṭhāyapi te vaṭṭakā tatheva karonti. Sopi yāva suriyassaṭṭhaṅgamanā jālameva mocento kañci alabhitvā tucchahatthova gehaṃ gacchati. Athassa bhariyā kujjhitvā tvaṃ divase divase tucchahattho āgacchasi aññampi te bahi positabbaṭṭhānaṃ atthi maññeti āha. Sākuṇiko bhadde mama aññaṃ positabbaṭṭhānaṃ natthi apica kho pana te vaṭṭakā samaggā hutvā vicaranti mayā khittamattaṃ jālaṃ ādāya kaṇṭakagumbe khipitvā gacchanti na kho panete sabbakālameva sammodamānā viharissanti tvaṃ mā cintayi yadā te vivādamāpajjissanti tadā te sabbeva ādāya tava mukhaṃ hāsamāno āgamissāmīti vatvā bhariyāya imaṃ gāthamāha sammodamānā gacchanti jālamādāya pakkhino yadā te vivadissanti tadā ehinti me vasanti. Tattha yadā te vivadissantīti yasmiṃ kāle te vaṭṭakā nānāladdhikā nānāgāhā hutvā vivadissanti kalahaṃ karissantīti attho. Tadā ehinti me vasanti tasmiṃ kāle sabbepi te mama vasaṃ

--------------------------------------------------------------------------------------------- page313.

Āgamissanti athāhaṃ te gahetvā tava mukhaṃ hāsayanto āgamissāmīti bhariyaṃ samassāseti. Katipāhaccayena eko vaṭṭako gocarabhūmiṃ otaranto asallakkhetvā aññassa sīsaṃ akkami. Itaro ko maṃ sīsaṃ akkamīti kujjhi ahaṃ asallakkhetvā akkamiṃ mā kujjhīti vuttepi kujjhiyeva. Te punappunaṃ kathentā tvameva maññe jālaṃ ukkhipasīti aññamaññaṃ vivādaṃ kariṃsu. Tesu vivadantesu bodhisatto cintesi vivādassa sotthibhāvo nāma natthi idāneva te jālaṃ na ukkhipissanti tato mahāvināsaṃ pāpuṇissanti sākuṇiko okāsaṃ labhissati mayā imasmiṃ ṭhāne na sakkā vasitunti. So attano parisaṃ ādāya aññattha gato. Sākuṇikopi kho katipāhaccayena āgantvā vaṭṭakavassitaṃ vasitvā tesaṃ sannipatitānaṃ upari jālaṃ khipi. Atheko vaṭṭako tuyhaṃ kira jālaṃ ukkhipantasseva matthakalomāni patitāni idāni ukkhipāti āha. Aparo tuyhaṃ kira jālaṃ ukkhipantasseva dvīsu pakkhesu pattāni patitāni idāni ukkhipāti āha. Iti tesaṃ tvaṃ ukkhipa tvaṃ ukkhipāti vadantānaṃyeva sākuṇiko jālaṃ saṅkhipitvā sabbeva te ekato katvā pacchiṃ pūretvā bhariyaṃ hāsamāno gehaṃ agamāsi. Satthā evaṃ mahārājāno ñātakānaṃ kalaho nāma na yutto kalaho hi vināsamūlameva hotīti imaṃ dhammadesanaṃ āharitvā anusandhiṃ

--------------------------------------------------------------------------------------------- page314.

Ghaṭetvā jātakaṃ samodhānesi tadā apaṇḍitavaṭṭako devadatto ahosi paṇḍitavaṭṭako pana ahamevāti. Sammodamānajātakaṃ tatiyaṃ. ----------------


             The Pali Atthakatha in Roman Book 35 page 311-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=6405&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=6405&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=225              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=223              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]