ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     4. Durajanajatakam
     ma su nandi icchati manti idam sattha jetavane viharanto
ekam upasakam arabbha kathesi.
     Eko kira savatthivasi upasako tisu saranesu pancasu
silesu patitthito buddhamamako dhammamamako sanghamamako. Bhariya
panassa dussila papadhamma yam divasam micchacaram carati tam divasam
satakitadasi viya hoti micchacarassa pana akatadivase samini viya
hoti canda pharusa. So tassa bhavam janitum na sakkoti.
Atha taya ubbalho buddhupatthanam na gacchati. Atha nam ekadivasam
gandhapupphadini adaya agantva vanditva nisinnam sattha aha
kinnu kho tvam upasaka sattatthadivase buddhupatthanam nagacchasiti.
Gharani me bhante ekasmim divase satakitadasi viya ekasmim samini
viya canda pharusa aham tassa bhavam janitum na sakkomi svaham
taya ubbalho buddhupatthanam nagacchamiti. Athassa vacanam sutva
sattha upasaka matugamassa bhavo nama dujjano pubbepi
te pandita kathayimsu tvam pana tam bhavasankhepagatatta sallakkhetum
na sakkositi vatva tena yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
disapamokkho acariyo hutva pancamanavakasatani sippam sikkhapesi.
Atheko tiroratthavasiko brahmanamanavo agantva tassa santike
Sippam ugganhanto ekaya itthiya patibaddhacitto hutva tam
bhariyam katva tasmimyeva baranasinagare vasanto dve tisso vela
acariyassa upatthanam na gacchati. Sa panassa bhariya dussila
papadhamma micchacaram cinnadivase dasi viya hoti acinnadivase
samini viya canda pharusa hoti. So tassa bhavam janitum
asakkonto taya ubbalho akulacitto acariyassa upatthanam
na gacchati. Atha nam sattatthadivase atikkamitva agatam kim
manava na pannayasiti acariyo pucchi. So bhariya mam
acariya ekadivasam icchati pattheti dasi viya nihatamana hoti
ekadivasam samini viya thaddha pharusa aham tassa bhavam janitum
na sakkomi taya ubbalho akulacitto tumhakam upatthanam
nagatomhiti. Acariyo evametam manava itthi nama dussila
anacaram cinnadivase samikam anuvattati dasi viya nihatamana hoti
acinnadivase pana manatthaddha hutva samikam na ganeti evam
itthiyo nameta anacara dussila tasam bhavo nama dujjano
tasu icchantisupi anicchantisupi majjhatteneva bhavitabbanti vatva
tassovadavasena imam gathamaha
         ma su nandi icchati mam    ma su soci na icchati
         thinam bhavo durajano    macchassevodake gatanti.
     Tattha ma su nandi icchati manti sukaro nipatamattam
ayam itthi mam icchati pattheti mayi sineham karotiti ma tussi.
Ma su soci na icchatiti ayam mam na icchatitipi ma soci.
Tassa icchamanaya nandim anicchamanaya sokam akatva majjhattova
hotiti dipeti. Thinam bhavo durajanoti itthinam bhavo nama
itthimayaya paticchannatta durajano. Yatha kim. Macchassevodake
gatanti yatha macchassa gamanam udakena paticchannatta dujjanam
teneva so kevatte agate udakena gamanam paticchadetva palayati
attanam ganhitum na deti evameva itthiyo mahantampi dussilakammam
katva mayam evarupam na karomati attana katakammam itthimayaya
paticchadetva samike vancenti evam itthiyo nameta papadhamma
duracara tasu majjhattoyeva sukhito hotiti.
     Evam bodhisatto antevasikassa ovadam adasi. Tato patthaya
so tassa upari majjhatto ahosi. Sapissa bhariya acariyena
kira me dussilabhavo natoti tato patthaya na anacaram carati.
     Tassapi upasakassa itthi sammasambuddhena kira mayham
duracarabhavo natoti tato patthaya papakammam nama na akasi.
     Satthapi imam dhammadesanam aharitva saccani pakasesi.
Saccapariyosane upasako sotapattiphale patitthahi. Sattha anusandhim
ghatetva jatakam samodhanesi tada jayapatikayeva jayapatika
acariyo pana ahameva ahositi.
                   Durajanajatakam catuttham.
                      ----------



             The Pali Atthakatha in Roman Book 36 page 95-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1883&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1883&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=423              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=415              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=415              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]