ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     5 Dubbalakaṭṭhajātakaṃ
     bahumpetaṃ vane kaṭṭhanti idaṃ satthā jetavane viharanto ekaṃ
uttasatabhikkhuṃ ārabbha kathesi.
     So kira sāvatthīvāsī eko kulaputto satthu dhammadesanaṃ
sutvā pabbajitvā maraṇabhīruko ahosi. Rattiṭṭhānadivāṭṭhānesu
vātassa vā vījantassa sukkhadaṇḍakassa vā patantassa pakkhicatuppādānaṃ
vā saddaṃ sutvā maraṇabhayasantajjito mahāviravaṃ viravanto
palāyati. Tassa hi maritabbaṃ mayāti satimattampi natthi. Sace
hi so ahaṃ marissāmīti jāneyya na maraṇaṃ bhāyeyya
maraṇassatikammaṭṭhānassa panassa abhāvitattāva bhāyati. Tassa so
maraṇabhīrukabhāvo bhikkhusaṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ
bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko nāma bhikkhu maraṇabhīruko
maraṇaṃ bhāyati bhikkhunā nāma avassaṃ mayā maritabbanti
maraṇassatikammaṭṭhānaṃ bhāvetuṃ vaṭṭatīti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu maraṇabhīrukoti
pucchitvā saccaṃ bhanteti vutte bhikkhave mā etassa bhikkhuno
anattamanā hotha nāyaṃ idāneva maraṇabhīruko pubbepi
maraṇabhīrukoyevāti vatvā atītaṃ āhari.
    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Himavante rukkhadevatā hutvā nibbatti. Tasmiṃ kāle bārāṇasīrājā
attano maṅgalahatthiṃ ānañjakāraṇaṃ sikkhāpetuṃ hatthācariyānaṃ adāsi.
Taṃ ālāne niccalaṃ bandhitvā tomarahatthā manussā parivāretvā
ānañjakāraṇaṃ karonti. So taṃ kāraṇaṃ kāriyamāno vedanaṃ
adhivāsetuṃ asakkonto ālānaṃ bhinditvā manusse palāpetvā
himavantaṃ pāvisi. Manussā taṃ gahetuṃ asakkontā nivattiṃsu.
So tattha maraṇabhīruko ahosi vātasaddādīni sutvā kampamāno
maraṇabhayatajjito soṇḍaṃ vidhūnitvā vegena palāyati. Ālāne
bandhitvā ānañjakāraṇaṃ karaṇakālo viyassa hoti. Kāyassādaṃ
vā cittassādaṃ vā alabhanto kampamāno vicarati. Rukkhadevatā
naṃ disvā khandhaviṭape ṭhatvā imaṃ gāthamāha
         bahumpetaṃ vane kaṭṭhaṃ     vāto bhañjati dubbalaṃ
         tassa ce bhāyasi nāga    kīso nūna bhavissasīti.
     Tattha ayaṃ piṇḍattho yaṃ etaṃ dubbalaṃ kaṭṭhaṃ puratthimādibhedo
vāto bhañjati taṃ imasmiṃ vane bahuṃ sulabhaṃ tattha tattha vijjati
sace tvaṃ tassa bhāyasi evaṃ sante niccaṃ bhīto maṃsalohitakkhayaṃ
patvā kīso nūna bhavissasi imasmiṃ pana vane tava bhayaṃ nāma
natthi tasmā ito paṭṭhāya mā bhāyīti.
     Evaṃ devatā tassa ovādaṃ adāsi. Sopi tato paṭṭhāya
nibbhayo ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
Samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā nāgo ayaṃ bhikkhu ahosi rukkhadevatā pana ahamevāti.
                  Dubbalakaṭṭhajātakaṃ pañcamaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 269-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5400              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5400              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=692              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]