ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     8. Vedabbajatakam
     anupayena yo atthanti idam sattha jetavane viharanto
dubbacabhikkhum arabbha kathesi.
     Tanhi bhikkhum sattha na tvam bhikkhu idaneva dubbaco pubbepi
dubbacoyeva teneva karanena panditanam vacanam akatva tinhena
asina dvidha katva chinno hutva magge nipatittha tanca ekakam
nissaya purisasahassam jivitakkhayam pattanti vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente ekasmim gamake
annataro brahmano vedabbam nama mantam janati. So kira
manto anaggho maharaho nakkhattayoge laddhe tam mantam parivattetva
akase olokite akasato sattaratanavassam vassi. Tada
bodhisatto tassa brahmanassa santike sippam ugganhati.
Athekadivasam brahmano bodhisattam adaya kenacideva karaniyena attano
gama nikkhamitva cetirattham agamasi. Antaramagge ca ekasmim
arannatthane pancasata pesanakacora nama panthaghatam karonti. Te
bodhisattanca vedabbabrahmananca ganhimsu. Kasma panete pesanakacorati
vuccanti. Te kira dve jane gahetva ekam dhanaharanatthaya
pesenti tasma pesanakacoratveva vuccanti. Tepi ca ekasmim
arannatthane thita pitaputte gahetva pitaram tvam amhakam dhanam
aharitva puttam gahetva yahiti vadanti. Etenupayena matadhitaro
Gahetva mataram vissajjenti jetthakakanitthe gahetva jetthakabhatikam
vissajjenti  acariyantevasike gahetva antevasikam vissajjenti.
     Te tasmimpi kale vedabbabrahmanam gahetva bodhisattam
vissajjesum. Bodhisatto acariyam vanditva ahamekahadvihaccayena
agamissami tumhe ma bhayittha apica kho pana mama vacanam
karotha ajja dhanavassapanakanakkhattayogo bhavissati ma kho tumhe
dukkham asahanta mantam parivattetva dhanam vassapayittha sace
vassapessatha tumhe ca vinasam papunissatha ime pancasata cora
ghatessantiti evam acariyam ovaditva dhanatthaya agamasi. Corapi
suriye atthangate brahmanam bandhitva nipajjapesum. Tam khananneva
pacinalokadhatuto paripunnacandamandalam utthahi. Brahmano
nakkhattam olokento dhanavassapanakanakkhattayogo laddho kim me
dukkhena anubhutena mantam parivattetva ratanavassam vassapetva coranam
dhanam datva yathasukham gamissamiti cintetva core amantesi bhonto
cora tumhe mam kimatthaya ganhathati. Dhanatthaya acariyati.
Sace bho dhanena attho khippam mam bandhana mocetva sisam nhapetva
ahatavatthani acchadapetva gandhehi vilimpapetva pupphani
pilandhapetva thapethati. Cora tassa katham sutva tatha akamsu. Brahmano
nakkhattayogam natva mantam parivattetva akasam olokesi.
Tavadeva akasa ratanani patimsu. Cora dhanam sankaddhitva
uttarasangesu bhandikam katva payimsu. Brahmanopi tesam pacchatova
Agamasi. Atha te core anne pancasata cora ganhimsu.
Kimattham amhe ganhathati ca vutte dhanatthayati ahamsu. Yadi
vo dhanenattho etam brahmanam ganhatha eso akasam
oloketva dhanam vassapeti amhakam cetam eteneva dinnanti. Cora
core vissajjetva amhakampi dhanam dehiti brahmanam ganhimsu.
Brahmano aham tumhakam dhanam dadeyyam dhanavassapanakanakkhattayogo
pana ito samvaccharamatthake bhavissati yadi vo dhanena attho adhivasetha
tada dhanavassam vassapessamiti aha. Cora kujjhitva ambho
dutthabrahmana annesam idaneva dhanam vassapetva amhe annam
samvaccharam adhivasapesiti tinhena asina brahmanam dvidha chinditva
magge chaddetva vegena anubandhitva tehi corehi saddhim yujjhitva
te sabbepi maretva dhanam adaya puna dve kotthasa hutva
annamannam yujjhitva addhateyyani purisasatani ghatetva
etenupayena yava dve jana avasittha ahesum tava annamannam
ghatayimsu. Evantam purisasahassam vinasam pattam.
     Te pana dve jana upayena tam dhanam aharitva ekasmim gamasamipe
gahanatthane dhanam paticchadetva eko khaggam gahetva rakkhanto
nisidi eko tandule gahetva bhattam pacapetum gamam pavisi.
Lobho ca nameso vinasamulamevati. Dhanasantike nisinno cintesi
tasmim agate idam dhanam dvekotthasam bhavissati yannunaham tam agatamattameva
khaggena paharitva ghateyyanti. So khaggam sannayhitva tassa
Agamanam olokento nisidi. Itaropi cintesi tam dhanam dvekotthasam
bhavissati yannunaham bhatte visam pakkhipitva tam purisam bhojetva
jivitakkhayam papetva ekakova dhanam ganheyyanti. So nitthite bhatte
sayam bhunjitva sesake visam pakkhipitva tam adaya tattha agamasi.
Tam bhattam otaretva thitamattameva itaro khaggena dvidha chinditva
paticchannatthane chaddetva tam bhattam bhunjitva sayampi tattheva
jivitakkhayam papuni. Evam tam dhanam nissaya sabbe vinasam papunimsu.
     Bodhisattopi kho ekahadvihaccayenapi dhanam adaya agato
tasmim thane acariyam adisva vippakinnam pana dhanam disva acariyena
mama vacanam akatva dhanam vassapitam bhavissati sabbehi vinasam pattehi
bhavitabbanti mahamagge payasi. Gacchanto acariyam mahamagge
dvidha chinnam  disva mama vacanam akatva matoti daruni uddharitva
citakam katva acariyam jhapetva vanapupphehi pujetva purato gacchanto
jivitakkhayam patte pancasate purato addhateyyasateti anukkamena
avasane dve jane jivitakkhayam patte disva cintesi imam dvihi
onam purisasahassam vinasam pattam annehi dviheva corehi bhavitabbam
tepi santhambhitum na sakkhissanti kaham nu kho te gatati gacchanto
tesampi tam dhanam adaya gahanatthanam pavitthamaggam disva gacchanto
bhandikabandhassa dhanassa rasim disva ekam bhattapatim avattharitva
matam addasa. Tato idam nama tehi katam bhavissatiti sabbam natva
kaham nu kho so purisoti vicinanto tampi paticchannatthane apavittham
Disva amhakam acariyo mama vacanam akatva attano dubbacabhavena
attanapi vinasam patto aparampi tena purisasahassam vinasitam anupayena
vata akaranena attano vuddhim patthayamana amhakam acariyo
viya mahavinasameva papunissantiti cintetva imam gathamaha
         anupayena yo attham    icchati so vihannati
         ceta hanimsu vedabbam    sabbe te byasanamajjhagunti.
     Tattha so vihannatiti so anupayena attano attham vuddhim
sukham icchamiti akale vayamam karonto puggalo vihannati kilamati
mahavinasam papunati. Cetati cetiratthavasino cora. Hanimsu
vedabbanti vedabbamantavasena vedabboti laddhanamam brahmanam
hanimsu. Sabbe te byasanamajjhagunti tepi ca sabbe anavasesa
annamannam ghatayamana byasanam adhigacchimsu patilabhimsu.
     Evam bodhisatto yatha amhakam acariyo anupayena atthane
parakkamam karonto dhanam vassapetva attanapi jivitakkhayam patto
annesanca pancannampi janasatanam vinasapaccayo jato evameva
yo annopi anupayena attano attham icchanto vayamam karissati
sabbo so attanava vinassissati paresanca vinasapaccayo bhavissatiti
vanam unnadetva devatasu sadhukaram dadamanasu imaya gathaya
dhammam desetva tam dhanam upayena attano geham aharitva danadini
punnani katva yavatayukam thatva jivitapariyosane saggapatham
purayamano agamasi.
     Satthapi na tvam bhikkhu idaneva dubbaco pubbepi dubbacova
dubbacatta pana mahavinasam pattositi imam dhammadesanam aharitva
jatakam samodhanesi tada vedabbabrahmano dubbacabhikkhu ahosi
antevasiko pana ahamevati.
                   Vedabbajatakam atthamam.
                     ------------



             The Pali Atthakatha in Roman Book 36 page 28-33. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=550&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=550&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=48              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=312              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=312              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]