ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     6 Kaḷāyamuṭṭhijātakaṃ
      bālo vatāyaṃ dumasākhagocaroti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Ekasmiṃ hi samaye vassakāle kosalarañño paccanto kupito,
tattha ṭhitā yodhā dve tīṇi yuddhāni katvā paccatthike abhibhavituṃ
asakkontā rañño sāsanaṃ pesesuṃ. Rājā akāle vassāne
yeva nikkhamitvā jetavanasamīpe khandhāvāraṃ bandhitvā cintesi ahaṃ
akāle nikkhanto, kandarapadarādayo udakapūrā, dukkamo maggo, satthāraṃ
upasaṅkamissāmi, so maṃ kahaṃ gacchasi mahārājāti pucchissati, athāhaṃ
etamatthaṃ ārocessāmi, na kho pana maṃ satthā samparāyikenevatthena
anuggaṇhati, diṭṭhadhammikenāpi anuggaṇhati yeva, tasmā sace me
gamanena avuḍḍhi bhavissati, akālo mahārājāti vakkhati, sace pana
vuḍḍhi bhavissati, so tuṇhī bhavissatīti. So jetavanaṃ pavisitvā
satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā handa kuto nu tvaṃ
mahārāja āgacchasi divādivassāti pucchi. Bhante ahaṃ paccantaṃ

--------------------------------------------------------------------------------------------- page98.

Vūpasametuṃ nikkhanto, tumhe vanditvā gamissāmīti āgatomhīti. Satthā pubbepi mahārāja rājāno senāya abbhuggacchamānāya paṇḍitānaṃ kathaṃ sutvā akāle abbhuggamanaṃ nāgamiṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa dhammānusāsako sabbatthakaamacco ahosi. Atha rañño paccante kupite paccante yodhā paṇṇaṃ pesesuṃ. Rājā vassakāle nikkhamitvā uyyāne ṭhatvā khandhāvāraṃ bandhi. Bodhisatto rañño santike aṭṭhāsi. Tasmiṃ khaṇe assānaṃ kaḷāye sedetvā āharitvā doṇiyaṃ pakkhipiṃsu. Uyyāne makkaṭesu eko makkaṭo rukkhā otaritvā tato kaḷāye gahetvā mukhaṃ pūretvā hatthehipi gahetvā uppatitvā rukkhe nisīditvā khādituṃ ārabhi. Athassa khādamānassa hatthato eko kaḷāyo bhūmiyaṃ pati. So mukhena ca hatthehi ca gahite sabbe kaḷāye chaḍḍetvā rukkhā oruyha tameva kaḷāyaṃ olokento taṃ kaḷāyaṃ adisvā va puna rukkhaṃ abhirūhitvā aṭṭe sahassaparājito viya socamāno dummukho rukkhasākhāya nisīdi. Rājā makkaṭassa kiriyaṃ disvā bodhisattaṃ āmantetvā passa, kinnāmetaṃ makkaṭena katanti pucchi. Bodhisatto mahārāja bahuṃ anavaloketvā appaṃ olokentā dubbuddhino bālā evarūpaṃ karonti yevāti vatvā paṭhamantāva gāthamāha

--------------------------------------------------------------------------------------------- page99.

Bālo vatāyaṃ dumasākhagocaro, paññā janinda nayimassa vijjati, kaḷāyamuṭṭhiṃ avakiriya kevalaṃ ekaṃ kaḷāyaṃ patitaṃ gavesatīti. Tattha dumasākhagocaroti makkaṭo. So hi dumasākhāsu gocaraṃ gaṇhati, tāpi assa gocarā sañcaraṇabhūmibhūtā, tasmā dumasākhagocaroti. Janindāti rājānaṃ ālapati. Rājā hi paramissarabhāvena janassa indoti janindo. Kaḷāyamuṭṭhinti varakamuṭṭhiṃ. Kāḷarājamāsamuṭṭhintipi vadanti yeva. Avakiriyāti avakiritvā. Kevalanti sabbaṃ. Gavesatīti bhūmiyaṃ patitaṃ ekameva pariyesatīti. Evaṃ vatvā puna bodhisatto taṃ upasaṅkamitvā rājānaṃ āmantetvā dutiyaṃ gāthamāha evameva mayaṃ rāja ye caññe atilobhino appena bahuṃ jeyyāma kaḷāyeneva vānaroti. Tatrāyaṃ saṅkhepattho mahārāja evameva mayañca ye caññe lobhābhibhūtā janā sabbepi appena bahuṃ jeyyāma, mayaṃ hi etarahi akāle vassānasamaye maggaṃ gacchantā appakassa atthassa kāraṇā bahukā atthā parihāyāma. Kaḷāyeneva vānaroti yathā ayaṃ vānaro ekaṃ kaḷāyaṃ pariyesamāno tenekena kaḷāyena sabbakaḷāyehi parihīno, evaṃ mayampi etarahi akālena kandarapadarādīsu pūresu gacchamānā appamattakaṃ atthaṃ pariyesamānā bahūhi hatthivāhanaassavāhanādīhi

--------------------------------------------------------------------------------------------- page100.

Ceva balakāyena ca parihāyissāma, tasmā akāle gantuṃ na vaṭṭatīti rañño ovādaṃ adāsi. Rājā taṃ tassa kathaṃ sutvā tato va paṭinivattitvā bārāṇasīnagarameva pāvisi. Corāpi rājā kira coramaddanaṃ karissāmīti nagarā nikkhantoti sutvā paccantato palāyiṃsu. Paccuppannepi corā kosalarājā kira nikkhantoti sutvā palāyiṃsu. Rājā satthu dhammadesanaṃ sutvā uṭṭhāyāsanā bhagavantaṃ vanditvā padakkhiṇaṃ katvā sāvatthimeva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti. Kaḷāyamuṭṭhijātakaṃ chaṭṭhaṃ. -------------


             The Pali Atthakatha in Roman Book 37 page 97-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1927&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1927&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1245              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1245              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]