ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     10 Sīlānisaṃsajātakaṃ
     passa saddhāya sīlassāti idaṃ satthā jetavane viharanto ekaṃ
saddhaṃ upāsakaṃ ārabbha kathesi.
     So kira saddho pasanno ariyasāvako ekadivasaṃ jetavanaṃ
gacchanto sāyaṃ aciravatīnadītīraṃ gantvā nāvike nāvaṃ tīre ṭhapetvā
dhammassavanatthāya gate titthe nāvaṃ adisvā buddhārammaṇaṃ pītiṃ
daḷhaṃ gahetvā nadiṃ otari. Tassa pādā udakamhi na osīdiṃsu.
So paṭhavītale gacchanto viya vemajjhagatakāle vīciṃ passati. Athassa
buddhārammaṇapīti mandā jātā, tassa pādā osīdituṃ ārabhiṃsu.
So puna buddhārammaṇaṃ pītiṃ daḷhaṃ katvā udakapiṭṭheneva gantvā
jetavanaṃ pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā
tena saddhiṃ paṭisanthāraṃ katvā upāsaka kacci maggaṃ āgacchanto
appakilamathena āgatosīti pucchitvā bhante buddhārammaṇaṃ pītiṃ gahetvā
udakapiṭṭhe patiṭṭhaṃ labhitvā paṭhaviṃ maddanto viya āgatomhīti
vutte na kho upāsaka tvaññeva buddhaguṇe anussaritvā patiṭṭhaṃ

--------------------------------------------------------------------------------------------- page147.

Laddho, pubbepi upāsakā samuddamajjhe nāvāya bhinnāya buddhaguṇe anussarantā patiṭṭhaṃ labhiṃsūti vatvā tena yācito atītaṃ āhari. Atīte kassapasammāsambuddhakāle sotāpanno ariyasāvako ekena nahāpitakuṭumbikena saddhiṃ nāvaṃ abhirūhi. Tassa nahāpitassa bhariyā ayya imassa sukhadukkhaṃ tava bhāroti nahāpitampi tassa hatthe nikkhipi. Athassa nāvā sattame divase samuddamajjhe bhinnā. Tepi dve janā ekasmiṃ phalake nipannā ekadīpakaṃ pāpuṇiṃsu. Tattha so nahāpito sakuṇe māretvā pacitvā khādanto upāsakassa deti. Upāsako alaṃ mayhanti na khādati. So cintesi imasmiṃ ṭhāne amhākaṃ ṭhapetvā tīṇi saraṇāni aññā patiṭṭhā natthīti. So tiṇṇaṃ ratanānaṃ guṇe anussari. Athassa anussarantassa tasmiṃ dīpake nibbatto nāgarājā attano sarīraṃ mahānāvaṃ katvā māpesi. Samuddadevatā niyāmako māṇavo ahosi. Nāvā sattaratanehi pūrayittha. Tayo kūpakā indanīlamaṇimayā ahesuṃ, sovaṇṇamayo lakāro rajatamayāni yottāni sovaṇṇamayāni yaṭṭhiyāni. Samuddadevatā nāvāya ṭhatvā atthi jambudīpaṃ gamikāti ghoseti. Upāsako mayaṃ gamissāmāti āha. Tena hi ehi nāvaṃ abhirūhāti. So nāvaṃ abhirūhitvā nahāpitaṃ pakkosi. Samuddadevatā tuyhaññeva labbhati na etassāti āha. Kiṃkāraṇāti. Etassa sīlācāraguṇā natthi, taṃ kāraṇaṃ, ahaṃ tuyhaṃ nāvaṃ āharāmi na etassāti. Hotu, ahaṃ attano dinnadānena rakkhitasīlena

--------------------------------------------------------------------------------------------- page148.

Bhāvitabhāvanāya etassa pattiṃ dammīti. Nahāpito anumodāmīti āha. Devatā idāni gaṇhissāmīti tampi āropetvā ubhopi jane samuddā nikkhamitvā nadiyā bārāṇasiṃ patvā attano ānubhāvena dvinnampi tesaṃ gehe dhanaṃ patiṭṭhāpetvā paṇḍiteheva saddhiṃ saṃsaggo nāma kātabbo, sace imassa nahāpitassa iminā upāsakena saddhiṃ saṃsaggo nābhavissa, samuddamajjhe yeva nassissatīti paṇḍitasaṃsaggassa guṇe kathayamānā imā gāthā avoca passa saddhāya sīlassa cāgassa ca ayaṃ phalaṃ, nāgo nāvāya vaṇṇena saddhaṃ vahati upāsakaṃ. Sabbhi reva samāsetha, sabbhi kubbetha santhavaṃ, sataṃ hi sannivāsena sotthiṃ gacchati nahāpitoti. Tattha passāti kañci aniyamitvā passathāti ālapati. Saddhāyāti lokiyalokuttarāya saddhāya. Sīlepi eseva nayo. Cāgassāti deyyadhammapariccāgassa ceva kilesapariccāgassa ca. Ayaṃ phalanti idaṃ phalaṃ guṇaṃ ānisaṃsanti attho. Atha vā cāgassa phalaṃ passa ayaṃ nāgo nāvāya vaṇṇenāti evamettha attho daṭṭhabbo. Nāvāya vaṇṇenāti nāvāya saṇṭhānena. Saddhanti tīsu saraṇesu patiṭṭhitasaddhaṃ. Sabbhi revāti paṇḍitehi yeva. Samāsethāti ekato avaseyya upavaseyyāti attho. Kubbethāti kareyya. Santhavanti mittasanthavaṃ. Taṇhāsanthavo pana kenaci saddhiṃ na kātabbo. Nahāpitoti nahāpitakuṭumbiko. Nhāpitotipi pāṭho.

--------------------------------------------------------------------------------------------- page149.

Evaṃ samuddadevatā ākāse ṭhatvā dhammaṃ desetvā ovaditvā nāgarājānaṃ gaṇhitvā attano vimānameva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne upāsako sakadāgāmiphale patiṭṭhahi. Tadā sotāpanno upāsako uttariṃ maggaṃ bhāvetvā parinibbāyi. Nāgarājā sāriputto ahosi, samuddadevatā pana ahamevāti. Sīlānisaṃsajātakaṃ dasamaṃ. Asadisavaggo catuttho. ------------

--------------------------------------------------------------------------------------------- page150.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 37 page 146-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=2909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=2909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1371              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]