ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page267.

Pucimandavaggavaṇṇanā ----------- pucimandajātakaṃ uṭṭhehi cora kiṃ sesīti idaṃ satthā veḷuvane viharanto āyasmantaṃ mahāmoggallānaṃ ārabbha kathesi. There kira rājagahaṃ upanissāya araññakuṭikāya viharante eko coro nagaradvāragāme ekasmiṃ gehe sandhiṃ chinditvā hatthasāraṃ ādāya palāyitvā therassa kuṭipariveṇaṃ pavisitvā idha mayhaṃ ārakkho bhavissatīti therassa paṇṇasālappamukhe nipajji. Thero tassa pamukhe sayitabhāvaṃ ñatvā tasmiṃ āsaṅkitaṃ katvā corasaṃsaggo nāma na vaṭṭatīti nikkhamitvā mā idha re sayīti nīhari. Coro tato nikkhamitvā padaṃ mohetvā 1- palāyi. Manussā ukkamādāya corassa padānusārena tattha āgantvā tassa āgataṭṭhānaṭhitaṭṭhāna- sayitaṭṭhānādīni disvā coro ito āgato idha ṭhito idha nisinno iminā ṭhānena palāto na diṭṭho noti itocitoca pakkhanditvā adisvāva paṭigatā. Punadivase thero pubbaṇhasamayaṃ rājagahaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto veḷuvanaṃ gantvā taṃ pavuttiṃ satthu ārocesi. Satthā na kho moggallāna tvaññeva āsaṅkitabbayuttakaṃ āsaṅki porāṇakapaṇḍitāpi āsaṅkiṃsūti vatvā @Footnote: 1 mocetvā.

--------------------------------------------------------------------------------------------- page268.

Therena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto nagarassa susānavane nimbarukkhadevatā hutvā nibbatti. Athekadivasaṃ nagaradvāre gāme katakammacoro taṃ susānavanaṃ pāvisi. Tadā pana tattha nimbo ca assattho cāti dve jeṭṭhakarukkhā. Coro nimbarukkhamūle bhaṇḍakaṃ ṭhapetvā nipajji. Aññasmiṃ pana kāle core gahetvā nimbasūle uttāsenti. Atha sā devatā cintesi sace manussā āgantvā imaṃ coraṃ gahessanti imasseva nimbassa sākhaṃ chinditvā sūlaṃ katvā etaṃ uttāsessanti evaṃ sante rukkho nassissati handa naṃ ito nīharissāmīti. Sā tena saddhiṃ sallapantī paṭhamaṃ gāthamāha uṭṭhehi cora kiṃ sesi ko attho supinena te mā taṃ gahesuṃ rājāno gāme kibbisakārakanti. Tattha rājānoti rājapurise sandhāya vuttaṃ. Kibbisakārakanti dāruṇasāhasikacorakammakārakaṃ. Iti naṃ vatvā yāva rājapurisā na gaṇhanti tāva aññattha gacchāti bhayāpetvā palāpesi. Tasmiṃ pana gate assatthadevatā dutiyaṃ gāthamāha nanu 1- coraṃ gahessanti gāme kibbisakārakaṃ kiṃ tattha pucimandassa vane jātassa tiṭṭhatoti. @Footnote: 1 yannu.

--------------------------------------------------------------------------------------------- page269.

Tattha vane jātassa tiṭṭhatoti rukkho 1- vane jāto ceva ṭhito ca. Devatā 2- pana tattha nibbattattā rukkhasamudācāreneva samudācari. Taṃ sutvā nimbadevatā tatiyaṃ gāthamāha na tvaṃ assattha jānāsi mama corassa cantaraṃ coraṃ gahetvā rājāno gāme kibbisakārakaṃ accenti 3- nimbasūlasmiṃ tasmiṃ me saṅkate manoti. Tattha assatthāti purimanayeneva tasmiṃ nibbattadevatā samudācarati. Mama corassa cantaranti mama ca corassa ca ekato avasanakāraṇaṃ. Accenti nimbasūlasmīnti imasmiṃ kāle rājāno coraṃ nimbasūle āvuṇanti. Tasmiṃ me saṅkate manoti tasmiṃ kāraṇe mama cittaṃ saṅkati sace hi imaṃ sūle āvuṇissanti vimānaṃ me nassissati atha sākhāya olambessanti vimāne me kuṇapagandho bhavissati tenāhaṃ etaṃ palāpesinti. Evaṃ tāsaṃ devatānaṃ aññamaññaṃ sallapantānaññeva dhanasāmikā ukkāhatthā padānusārenāgantvā corassa sayitaṭṭhānaṃ disvā ambho idāni coro uṭṭhāya ca palāto na laddho no coro sace alabhissāma imasseva naṃ nimbassa sūle vā āvuṇitvā sākhāya vā olambitvā gamissāmāti vatvā itocitoca pakkhanditvā coraṃ adisvāva gatā. Tesaṃ sutvā assatthadevatā catutthaṃ gāthamāha @Footnote: 1 nimbo . 2 devataṃ . 3 appenti.

--------------------------------------------------------------------------------------------- page270.

Saṅkeyya saṅkitabbāni rakkheyyānāgataṃ bhayaṃ anāgatabhayā dhīro ubho loke avekkhatīti. Tattha rakkheyyānāgataṃ bhayanti dve anāgatabhayāni diṭṭhadhammikañceva samparāyikañca tesu pāpamitte parivajjento diṭṭhadhammikaṃ rakkhati tīṇi duccaritāni parivajjento samparāyikaṃ rakkhati. Anāgatabhayāti anāgatabhayahetu taṃ bhayaṃ āsaṅkayamāno. Dhīroti paṇḍito puriso pāpamittasaṃsaggaṃ na karoti tīhi dvārehi duccaritaṃ na carati. Ubho loketi evaṃ bhāyanto hesa idhalokaparalokasaṅkhāte ubho loke avekkhati oloketi saṅkayamāno idhalokabhayena pāpamitte vajjeti paralokabhayena pāpakammaṃ na karoti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā assatthanibbattadevatā sārīputto ahosi nimbadevatā pana ahamevāti. Pucimandajātakaṃ paṭhamaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 267-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5550&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5550&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=542              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2763              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2725              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]