ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      ananusociyajatakam
     bahunam vijjati bhotiti idam sattha jetavane viharanto ekam
kutumbikam matabhariyam arabbha kathesi.
     So kira bhariyaya mataya na nhayati na bhunjati na kammante
payojesi. Annadatthum sokabhibhuto alahanam gantva paridevamano
vicari. Abbhantare panassa kute dipo viya sotapattimaggassa
upanissayo jalati. Sattha paccusasamaye lokam volokento tam disva
Imassa mam thapetva anno koci sokam niharitva sotapattimaggassa
dayako natthi bhavissamissa avassayoti pacchabhattam pindapatapatikkanto
pacchasamanam adaya tassa gehadvaram gantva kutumbikena
sutagamano katapaccuggamanadisakkaro pannattasane nisinno
kutumbikam agantva ekamante nisinnam kim upasaka cintesiti
pucchitva ama bhante bhariya me kalakata tam anusocanto
cintemiti vutte upasaka bhijjanadhammam nama bhijjati tasmim bhinne
na yuttam cintetum poranakapanditapi bhariyaya mataya bhijjanadhammam
bhinnanti na cintayimsuti vatva tena yacito atitam ahari.
Atitavatthu dasakanipate cullabodhijatake avibhavissati. Ayam panettha
sankhepo.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
brahmanakule nibbattitva vayappatto takkasilayam sabbasippani
ugganhitva matapitunam santikam agamasi. Imasmim jatake bodhisatto
komarabrahmacari ahosi. Athassa matapitaro tava bhariyapariyesanam
karomati arocayimsu . Bodhisatto na mayham gharavasenattho
aham tumhakam accayena pabbajissamiti vatva tehi punappunam yacito
ekam kancanarupam karetva evarupam kumarikam labhamano
ganhissamiti aha. Tassa matapitaro tam kancanarupakam paticchannayane
aropetva gacchatha jambudipatalam vicaranta yatthevarupam brahmanakumarikam
passatha tatthimam kancanarupakam datva tam anethati mahantena
Parivarena manusse pesesum. Tasmim pana kale eko punnava
satto brahmalokato cavitva kasikarattheyeva nigamagame
asitikotivibhavassa brahmanassa gehe  kumarika hutva nibbatti.
Sammillahasiniti 1- tassa namam akamsu. Sa solasavassikakale
abhirupa ahosi pasadika devaccharapatibhaga sabbangasampanna.
Tassapi kilesavasena cittam nama na uppannapubbam.
Accantabrahmacarini ahosi. Kancanarupakam adaya vicaranta tam gamam
papunimsu. Tattha manussa tam disva asukabrahmanassa dhita
sammillahasini kimkarana idha thitati ahamsu. Manussa tam
sutva brahmanakulam gantva sammillahasinim varesum. Sa aham
tumhakam accayena pabbajissami na me gharavasenatthoti matapitunam
sasanam pesesi. Te kim karosi kumariketi vatva kancanarupakam
gahetva tam mahantena parivarena pesayimsu. Bodhisattassa ca sammillahasiniya
ca ubhinnampi anicchantananneva mangalam karimsu. Te ekasmim
gabbhe vasamana ekasmim sayane sayantapi na annamannam kilesavasena
olokayimsu. Dve bhikkhu dve brahmano viya ca ekatthane
vasimsu. Aparabhage bodhisattassa matapitaro kalamakamsu. So
tesam sarirakiccam katva sammillahasinim pakkosapetva bhadde mama
kulasantaka asitikotiyo tava kulasantaka asitikotiyoti imam ettakam
dhanam gahetva imam kutumbam patipajjahi aham pabbajissamiti aha.
@Footnote: 1 sammillabhasini.
Ayyaputta tayi pabbajante ahampi pabbajissami na sakkomi tam
jahitunti. Te sabbam dhanam danamukhe visajjetva khelapindam viya
sampattim chaddetva himavantam pavisitva ubhopi tapasapabbajjam
pabbajitva vanamulaphalahara tattha ciram vasitva lonambilasevanatthaya
himavanta otaritva anupubbena baranasiyam patva rajuyyane
vasimsu. Tesam tattha vasantanam sukhumalaya paribbajikaya nirojam
missakabhattam paribhunjantiya lohitapakkhandikabadho  uppajji. Sa
sappayabhesajjam alabhamana dubbala ahosi. Bodhisatto
bhikkhacaravelaya tam viniggahetva nagaradvaram netva ekissa salaya
phalake nipajjapetva sayam bhikkhaya pavisati. Sa tasmim anikkhanteyeva
kalamakasi. Mahajana paribbajikaya rupasampattim disva
parivaretva rodanti paridevanti. Bodhisatto bhikkham caritva agato
tassa matabhavam natva bhijjanadhammam bhijjati sabbe sankhara
anicca evamgatikayevati taya nipannaphalakeyeva nisiditva missakabhojanam
bhunjitva mukham vikkhalesi. Parivaretva thitamahajano
ayam te bhante paribbajika kim hotiti pucchi. Gihikale me
padaparicarika ahositi. Bhante mayam tava na sahama 1- rodama
paridevama tumhe kasma na rodathati. Bodhisatto jivantavesa
mama kinci hoti idani paralokasamangitaya na kinci hoti
parajanavasam gata aham kasma rodamiti mahajanassa dhammam desento
@Footnote: 1 santhambhama.
Ima gatha abhasi
         bahunam vijjati bhoti          tehi me kim bhavissati
         tasma etam na socami      piyam sammillahasinim
         tam tance anusoceyya       yam yam tassa na vijjati
         attanamanusoceyya         sada maccuvasampattam
         na heva thitam nasinam         na sayanam na patthagum 1-
         yavuppatti nimissati 2-      tatrapi sarati vayo
         tatthattani vatappanthe 3-     vinabhave asamsaye
         bhutam sesam dayitabbam          cavitam ananusociyanti 4-.
     Tattha bahunam vijjatiti ayam bhoti amhe chaddetva idani
annesam bahunam matakasattanam antare vijjati atthi upalabbhati.
Tehi me kim bhavissatiti tehi matakasattehi saddhim vattamana idaneva
sa mayham kim bhavissati tehi va sattehi atirekasambandhavaseneva
sa mayham kim bhavissati ka nama bhavissati kim bhariya udahu
bhaginiti. Tehi mekantipi patho. Tehi matakehi saddhim idampi
me kalevaram ekam bhavissatiti attho. Tasmati yasma esa
mata  matakesu samagata mayham na kinci hoti tasma etam na
socami. Yam yam tassati yam yam tassa anusocanakassa sattassa
na vijjati natthi matam niruddham tam tam sace anusoceyyati attho.
@Footnote: 1 paddhagum .   2 yava pati nimisati. yavummiti nimissati .   3 vatabbaddhe.
@4 vitam ananusocitam.
Yassatipi patho. Yam yam yassa vijjati tance so anusoceyyati
attho. Maccuvasampattanti evam sante niccam maccuvasam pattam
gacchantam attanameva anusoceyya tenassa anusocanakaloyeva na
bhaveyyati attho.
     Tatiyagathaya. Na heva thitam nasinam na nipannam na patthagum
kinci sattam ayusankharo anugacchatiti pathaseso. Tattha patthagunti
samparivattetva caramanam. Idam vuttam hoti ime satta catusu
iriyapathesu pamatta viharanti ayusankhara pana rattinca divanca
sabbiriyapathesu appamatta attano khayagamanakammameva karontiti.
Yavuppatti nimissatiti ayamhi tasmim kale voharo. Idam vuttam
hoti yava ummissati ca nimmissati ca tatrapi evam
appamattake kale imesam sattanam sarati vayo tisu vayesu seso
vayo parihayateva na vaddhati. Tatthattani vatappantheti tattha
vata attani panthe. Idam vuttam hoti tasmim vata evam saramane vaye
ayam attati sankhyam gato attabhavo pantho hoti pasena bandho
upaddho aparipunnova hoti evam tattha imasmim attani panthe
yo cesa tattha tattha nibbattanam vinabhavo asamsayo tasmim
vinabhavepi asamsaye nissamsaye bhutam sesam amatam tam sesam jivamanam
jivamanameva dayitabbam mettayitabbam ayam satto arogo hotu
abyapajjhoti evam tasmim mettabhavana katabba yam panetam
cavitam vigatam matam ananusociyam ananusocitabbanti.
     Evam mahasatto catuhi gathahi aniccakaram dipento dhammam
desesi. Mahajano paribbajikaya sarirakiccam karesi. Bodhisatto
himavantam pavisitva jhanabhinna nibbattetva brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva
jatakam samodhanesi. Saccapariyosane kutumbiko sotapattiphale
patitthahi. Tada sammillahasini rahulamata ahosi. Tapaso pana
ahamevati.
                   Ananusociyajatakam atthamam
                    ---------------



             The Pali Atthakatha in Roman Book 38 page 342-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7118&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7118&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=610              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2990              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2952              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2952              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]