ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      sandhibhedajatakam
     neva itthisu samannanti idam sattha jetavane viharanto
pesunnasikkhapadam arabbha kathesi.
     Ekasmim hi samaye sattha chabbaggiya bhikkhu pesunnam
Upasamharantiti sutva te pakkosapetva saccam kira tumhe bhikkhave
bhikkhunam bhandanajatanam kalahajatanam vivadapannanam pesunnam upasamharatha
tena anuppannani ceva bhandanani uppajjanti uppannani ca bhandanani
bhiyyobhavaya samvattantiti pucchitva saccanti vutte te bhikkhu
garahitva bhikkhave pisunavaca nama tikhina satthappaharasadisa
dalho vissasopi taya khippam bhijjati tanca pana gahetva attano
mettibhindanakajano sihausabhasadisova hotiti vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
tassa putto hutva vayappatto takkasilayam uggahitasippo pitu
accayena dhammena rajjam karesi. Tada eko gopalako arannato
kulesu gavo patijaggitva agacchanto ekam gabbhinim asallakkhetva
pahaya gato. Tassa ekaya sihiya saddhim vissaso uppajji.
Ta ubhopi dalhamitta hutva ekato vicaranti. Aparabhage gavi
vacchakam sihi sihapotakam vijayi. Te ubhopi jana kulena
agatamettiya dalhametta hutva ekato vicaranti. Atheko vanacarako
arannam pavisitva tesam vissasam disva aranne uppajjanakabhandam
adaya baranasiyam gantva ranno datva api te samma aranne
kinci acchariyam ditthapubbanti ranna puttho deva annam kinci na
passami ekam pana sihanca usabhanca annamannam vissasike ekatova
carante addasanti aha. Etesam tatiyake uppanne bhayam
bhavissati yada nesam tatiyam passasi atha me acikkheyyasiti.
So sadhu devati. Vanacarake pana baranasim gate eko sigalo
sihanca usabhanca upatthahi. Vanacarako arannam gantva tam disva
tatiyassa uppannabhavam ranno kathessamiti nagaram gato. Sigalo
cintesi maya thapetva sihamamsanca usabhamamsanca annam akhaditapubbam
nama natthi ime bhinditva imesam mamsam khadissamiti.
So ayam tam evam vadati ayam tam evam vadatiti ubhopi te annamannam
bhinditva nacirasseva kalaham katva maranakalappatte akasi.
Vanacarakopi agantva ranno tesam deva tatiyo uppannoti
aha. Ko soti. Sigalo devati. Raja ubhopi te
bhinditva marapessati mayam tesam matakale sampapunissamati
vatva ratham abhiruhitva vanacarakena desitamaggena gacchanto tesu
annamannam kalaham katva jivitakkhayam pattesu sampapuni. Sigalo
tutthacitto ekavaram sihamamsam khadati ekavaram usabhamamsam khadati.
Raja te ubhopi jivitakkhayam patte disva rathe thitova sarathina
saddhim sallapanto ima gatha abhasi
       neva itthisu samannam      napi bhakkhesu sarathi
       athassa santibhedassa       passa yava sucintitam
       asi tikkhova mamsasmim       pesunnam parivattati
       yatthusabhanca sihanca        bhakkhayanti migadhama
       imam so sayanam seti       yamimam passasi sarathi
       yo vacam sandhibhedassa     pisunassa nibodhati
       Te jana sukhamedhanti      nara saggagatariva
       ye vacam sandhibhedassa     navabodhenti sarathiti.
     Tattha neva itthisuti samma sarathi imesam dvinnam jananam neva
itthisu samannam atthi na bhakkhesu annameva hi itthim siho
sevati annam usabho annanca bhakkham siho khadati annanca
usabhoti attho. Athassati evam kalahakarane avijjamanepi
atha imassa mittasandhibhedakassa dutthasigalassa ubhinnam mamsam khadissamiti
cintetva ime marentassa passa yava 1- sucintitanti
adhippayo. Yatthati yasmim pesunne parivattamane usabhanca
sihanca migadhama sigala khadanti tam pesunnam mamsamhi tikhina
asi viya mittabhavam chindantameva parivattatiti dipeti. Yamimam passasiti
samma sarathi yam imam passasi imesam dvinnam matasayanam annopi
yo puggalo sandhibhedakassa pisunassa pisunavacam nibodhati ganhati
so imam sayanam seti evameva maratiti dasseti. Sukhamedhantiti sukham
vindanti labhanti. Nara saggagatarivati saggam gata dibbabhogasamangino
nara viya te sukham vindantiti attho. Navabodhentiti na
sarato paccenti tadisampi vacanam sutva codetva saretva
mettim abhinditva pakatikava hontiti.
     Raja ima gatha bhasitva sihassa kesaracammanakhadadhe
gahapetva nagarameva gato.
@Footnote: 1. yava tam cintitam jatam. sucintitanti adhippayo.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
raja ahameva ahositi.
                    Sandhibhedajatakam navamam
                       ---------



             The Pali Atthakatha in Roman Book 38 page 414-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8610&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8610&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=694              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3296              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3267              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3267              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]