ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                      Atthisenajatakam
     ye me aham na janamiti idam sattha alavim nissaya aggalave
cetiye viharanto kutikarasikkhapadam arabbha kathesi. Paccuppannavatthum
hettha manikanthakajatake kathitasadisameva.
     Sattha pana te bhikkhu amantetva bhikkhave poranakapandita
pubbe anuppanne buddhe bahirakapabbajjaya pabbajitva rajuhi
pavarita piyayacana nama paresam appiya amanapati na yacimsuti
vatva atitam ahari
     atite baranasiyam brahmadatte rajjam karente bodhisatto
ekasmim nigame brahmanakule nibbatti. Atthisenakumarotissa
namam karimsu. So vayappatto takkasilayam sabbasippani ugganhitva
aparabhage kamesu adinavam disva gharavasato nikkhamitva isipabbajjam
pabbajitva abhinna ca samapattiyo ca nibbattetva himavantappadese
ciram vasitva lonambilasevanatthaya manussapatham otaritva anupubbena
baranasiyam patva rajuyyane vasitva punadivase bhikkhaya caranto
rajanganam agamasi. Raja tassa acaravihare pasiditva tam
pakkosapetva pasadatale pallanke nisidapetva subhojanam bhojetva
bhojanavasane anumodanam sutva pasanno patinnam gahetva mahasattam
rajuyyane vasesi divasassa ca dve tayo vare upatthanam
Agamasi. So ekadivasam dhammakathaya pasanno rajjam adim katva
yena te attho tam vadeyyathati pavaresi. Bodhisatto idam
nama me dehi idam nama me dehiti na vadati. Anne
yacaka idam dehi idam dehiti icchiticchitam yacanti. Raja
asajjamano deti. So ekadivasam cintesi anne yacakavanibbaka
idancidanca amhakam dehiti mam yacanti ayyo pana atthiseno
pavaritakalato patthaya na kinci yacati pannava kho panesa
upayakusalo pucchissami nanti. So ekadivasam bhuttapataraso
gantva vanditva ekamantam nisinno annesam yacanakaranam tassa
ca ayacanakaranam pucchanto pathamam gathamaha
          ye me aham na janami       atthisena vanibbake
          te mam sangamma yacanti       kasma mam tvam na yacasiti.
     Tattha vanibbaketi yacanake. Sangammati samagantva.
Idam vuttam hoti ayya atthisena ye me vanibbake aham namajati-
gottakulappadesena ime nama etetipi na janami te samagantva
acchiticchitam yacanti tvam pana kasma mam kinci na yacasiti.
     Tam sutva bodhisatto dutiyam gathamaha
          yacako appiyo hoti        yacam adadamappiyo
          tasmahantam na yacami        ma me viddesana ahuti.
     Tattha yacako appiyo hotiti yo hi maharaja puggalo
idam me dehi imam me dehiti yacako so matapitunampi
Mittamaccadinampi appiyo hoti amanapo tassa appiyabhavo
manikanthakajatakena dipetabbo. Yacanti yacitabhandam. Adadanti
adadamano. Idam vuttam hoti yopi yacitam na deti so
matapitaro adim katva adadamano puggalo yacanakassa appiyo
hoti. Tasmati yasma yacakopi dayakassa yacitam bhandam adadantopi
yacakassa appiyo hoti tasma aham tam na yacami. Ma me
viddesana ahuti sace aham yaceyyameva tam dadeyyasi tava viddeso
bhaveyya sa me tava santika uppanna viddesana sacepi
na tvam dadeyyasi mama viddeso bhaveyya sa ca mama tayi
viddesana evam sabbathapi ma me viddesana ahu ma no ubhinnampi
metti bhijjati etamattham sampassanto aham tam na kinci yacamiti.
     Athassa vacanam sutva raja tisso gatha abhasi
         yo ca yacanajivano        kale yacam na yacati
         paranca punnam dhamseti         attanapi na jivati.
         Yo ca yacanajivano        kale yacampi yacati
         paranca punnam labheti         attanapi ca jivati.
         Na ve dussanti sappanna     disva yacakamagate
         brahmacari piyo mesi       varabhannitamicchasiti.
     Tattha yacanajivanoti yacanajivamano. Ayameva va patho.
Idam vuttam hoti ayya atthisena yo yacanena jivamano dhammiko
samano va brahmano va yacitabbayuttappayuttakale kincideva
Yacitabbam na yacati so paranca dayakam punnam dhamseti parihapeti
attanapi ca sukham na jivati. Punnam labhetiti kale pana yacitabbam
yacanto paranca punnam adhigameti attanapi ca sukham jivati. Na
ve dussantiti yam tvam vadesi ma me viddesana ahuti atha
kasma vadasi sappanna hi dananca danaphalanca jananta pandita
yacake agate disva na dussanti na kujjhanti annadatthu pamudita
hontiti dipeti. Yacakamagateti makaro byanjanasandhivasena vutto.
Yacake agateti attho. Brahmacari piyo mesiti ayya atthisena
parisuddhacari mahapanno tvam mayham ativiya piyo tasma varam
tvam mam varehi yacahiyeva. Bhannitamicchasiti yamkinci vattabbam
icchasi sabbampi rajjampi te dassamiyevati.
     Evam bodhisatto ranna rajjenapi pavarito neva kinci yaci.
Ranna pana evam attano ajjhasaye kathite mahasattopi pabbajita-
patipattim dassetum maharaja yacana hi namesa kamabhoginam
gihinam acinna na pabbajitanam pabbajitena pana pabbajitakalato
patthaya tihi dvarehi samvarena parisuddhajivena bhavitabbanti  pabbajita-
patipadam dassento chattham gathamaha
       na ve yacanti sappanna     dhiro veditumarahati
       uddissa ariya titthanti      esa ariyana yacanati.
     Tattha sappannati buddha ca buddhasavaka ca bodhiya patipattim
patipanna isipabbajjam pabbajita bodhisatta ca sabbepi sappanna
Ca susila ca te evarupa sappanna amhakam idancidanca dethati
na yacanti. Dhiro veditumarahatiti upatthako pana dhiro pandito
gilanakale ca agilanakale ca yena yenattho tam sabbam samamyeva
veditum janitumarahati. Uddissa ariya titthantiti ariya pana vacam
abhinditva yenatthika honti uddissa kevalam bhikkhacaravattena
titthantiyeva neva kayangam vacangam kopenti kayavikaram dassetva
nimittam karonta hi kayangam kopenti nama vacibhedam karonta
vacangam kopenti nama tadubhayam akatva buddhadayo ariya
titthanti. Esa ariyana yacanati esa kayangam vacangam
akopetva bhikkhaya titthana ariyanam yacana nama.
     Raja bodhisattassa vacanam sutva bhante yadi sappanno
upatthako attanava natva kulupakassa databbam deti ahampi
tumhakam idancidanca dammiti vadanto sattamam gathamaha
                dadami te brahmana rohininam
                gavam sahassam saha pungavena
                ariyo hi ariyassa katham na dajja
                sutvana gatha tava dhammayuttati.
     Tattha rohininanti rattavannanam. Gavam sahassanti khiradadhiadi-
rasaparibhogatthaya evarupanam gunnam sahassam tuyham dammi tam
me patigganha. Ariyoti acaraariyo. Ariyassati acara-
ariyassa. Katham na dajjati kena karanena na dadeyya.
     Evam vutte bodhisatto aham maharaja akincano pabbajito
na me gavihi atthoti patikkhipi. Raja tassovade thatva
danadini punnani katva saggaparayano ahosi. Sopi
aparihinajjhano brahmaloke uppajji.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi saccapariyosane bahu sotapattiphaladini sampapunimsu.
Tada raja anando ahosi atthiseno pana ahamevati.
                   Atthisenajatakam atthamam.



             The Pali Atthakatha in Roman Book 39 page 163-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3246&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3246&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1021              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4472              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]