ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

page163.

Atthisenajatakam ye me aham na janamiti idam sattha alavim nissaya aggalave cetiye viharanto kutikarasikkhapadam arabbha kathesi. Paccuppannavatthum hettha manikanthakajatake kathitasadisameva. Sattha pana te bhikkhu amantetva bhikkhave poranakapandita pubbe anuppanne buddhe bahirakapabbajjaya pabbajitva rajuhi pavarita piyayacana nama paresam appiya amanapati na yacimsuti vatva atitam ahari atite baranasiyam brahmadatte rajjam karente bodhisatto ekasmim nigame brahmanakule nibbatti. Atthisenakumarotissa namam karimsu. So vayappatto takkasilayam sabbasippani ugganhitva aparabhage kamesu adinavam disva gharavasato nikkhamitva isipabbajjam pabbajitva abhinna ca samapattiyo ca nibbattetva himavantappadese ciram vasitva lonambilasevanatthaya manussapatham otaritva anupubbena baranasiyam patva rajuyyane vasitva punadivase bhikkhaya caranto rajanganam agamasi. Raja tassa acaravihare pasiditva tam pakkosapetva pasadatale pallanke nisidapetva subhojanam bhojetva bhojanavasane anumodanam sutva pasanno patinnam gahetva mahasattam rajuyyane vasesi divasassa ca dve tayo vare upatthanam

--------------------------------------------------------------------------------------------- page164.

Agamasi. So ekadivasam dhammakathaya pasanno rajjam adim katva yena te attho tam vadeyyathati pavaresi. Bodhisatto idam nama me dehi idam nama me dehiti na vadati. Anne yacaka idam dehi idam dehiti icchiticchitam yacanti. Raja asajjamano deti. So ekadivasam cintesi anne yacakavanibbaka idancidanca amhakam dehiti mam yacanti ayyo pana atthiseno pavaritakalato patthaya na kinci yacati pannava kho panesa upayakusalo pucchissami nanti. So ekadivasam bhuttapataraso gantva vanditva ekamantam nisinno annesam yacanakaranam tassa ca ayacanakaranam pucchanto pathamam gathamaha ye me aham na janami atthisena vanibbake te mam sangamma yacanti kasma mam tvam na yacasiti. Tattha vanibbaketi yacanake. Sangammati samagantva. Idam vuttam hoti ayya atthisena ye me vanibbake aham namajati- gottakulappadesena ime nama etetipi na janami te samagantva acchiticchitam yacanti tvam pana kasma mam kinci na yacasiti. Tam sutva bodhisatto dutiyam gathamaha yacako appiyo hoti yacam adadamappiyo tasmahantam na yacami ma me viddesana ahuti. Tattha yacako appiyo hotiti yo hi maharaja puggalo idam me dehi imam me dehiti yacako so matapitunampi

--------------------------------------------------------------------------------------------- page165.

Mittamaccadinampi appiyo hoti amanapo tassa appiyabhavo manikanthakajatakena dipetabbo. Yacanti yacitabhandam. Adadanti adadamano. Idam vuttam hoti yopi yacitam na deti so matapitaro adim katva adadamano puggalo yacanakassa appiyo hoti. Tasmati yasma yacakopi dayakassa yacitam bhandam adadantopi yacakassa appiyo hoti tasma aham tam na yacami. Ma me viddesana ahuti sace aham yaceyyameva tam dadeyyasi tava viddeso bhaveyya sa me tava santika uppanna viddesana sacepi na tvam dadeyyasi mama viddeso bhaveyya sa ca mama tayi viddesana evam sabbathapi ma me viddesana ahu ma no ubhinnampi metti bhijjati etamattham sampassanto aham tam na kinci yacamiti. Athassa vacanam sutva raja tisso gatha abhasi yo ca yacanajivano kale yacam na yacati paranca punnam dhamseti attanapi na jivati. Yo ca yacanajivano kale yacampi yacati paranca punnam labheti attanapi ca jivati. Na ve dussanti sappanna disva yacakamagate brahmacari piyo mesi varabhannitamicchasiti. Tattha yacanajivanoti yacanajivamano. Ayameva va patho. Idam vuttam hoti ayya atthisena yo yacanena jivamano dhammiko samano va brahmano va yacitabbayuttappayuttakale kincideva

--------------------------------------------------------------------------------------------- page166.

Yacitabbam na yacati so paranca dayakam punnam dhamseti parihapeti attanapi ca sukham na jivati. Punnam labhetiti kale pana yacitabbam yacanto paranca punnam adhigameti attanapi ca sukham jivati. Na ve dussantiti yam tvam vadesi ma me viddesana ahuti atha kasma vadasi sappanna hi dananca danaphalanca jananta pandita yacake agate disva na dussanti na kujjhanti annadatthu pamudita hontiti dipeti. Yacakamagateti makaro byanjanasandhivasena vutto. Yacake agateti attho. Brahmacari piyo mesiti ayya atthisena parisuddhacari mahapanno tvam mayham ativiya piyo tasma varam tvam mam varehi yacahiyeva. Bhannitamicchasiti yamkinci vattabbam icchasi sabbampi rajjampi te dassamiyevati. Evam bodhisatto ranna rajjenapi pavarito neva kinci yaci. Ranna pana evam attano ajjhasaye kathite mahasattopi pabbajita- patipattim dassetum maharaja yacana hi namesa kamabhoginam gihinam acinna na pabbajitanam pabbajitena pana pabbajitakalato patthaya tihi dvarehi samvarena parisuddhajivena bhavitabbanti pabbajita- patipadam dassento chattham gathamaha na ve yacanti sappanna dhiro veditumarahati uddissa ariya titthanti esa ariyana yacanati. Tattha sappannati buddha ca buddhasavaka ca bodhiya patipattim patipanna isipabbajjam pabbajita bodhisatta ca sabbepi sappanna

--------------------------------------------------------------------------------------------- page167.

Ca susila ca te evarupa sappanna amhakam idancidanca dethati na yacanti. Dhiro veditumarahatiti upatthako pana dhiro pandito gilanakale ca agilanakale ca yena yenattho tam sabbam samamyeva veditum janitumarahati. Uddissa ariya titthantiti ariya pana vacam abhinditva yenatthika honti uddissa kevalam bhikkhacaravattena titthantiyeva neva kayangam vacangam kopenti kayavikaram dassetva nimittam karonta hi kayangam kopenti nama vacibhedam karonta vacangam kopenti nama tadubhayam akatva buddhadayo ariya titthanti. Esa ariyana yacanati esa kayangam vacangam akopetva bhikkhaya titthana ariyanam yacana nama. Raja bodhisattassa vacanam sutva bhante yadi sappanno upatthako attanava natva kulupakassa databbam deti ahampi tumhakam idancidanca dammiti vadanto sattamam gathamaha dadami te brahmana rohininam gavam sahassam saha pungavena ariyo hi ariyassa katham na dajja sutvana gatha tava dhammayuttati. Tattha rohininanti rattavannanam. Gavam sahassanti khiradadhiadi- rasaparibhogatthaya evarupanam gunnam sahassam tuyham dammi tam me patigganha. Ariyoti acaraariyo. Ariyassati acara- ariyassa. Katham na dajjati kena karanena na dadeyya.

--------------------------------------------------------------------------------------------- page168.

Evam vutte bodhisatto aham maharaja akincano pabbajito na me gavihi atthoti patikkhipi. Raja tassovade thatva danadini punnani katva saggaparayano ahosi. Sopi aparihinajjhano brahmaloke uppajji. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi saccapariyosane bahu sotapattiphaladini sampapunimsu. Tada raja anando ahosi atthiseno pana ahamevati. Atthisenajatakam atthamam.


             The Pali Atthakatha in Roman Book 39 page 163-168. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3246&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3246&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1021              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4443              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4472              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]