ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

page261.

Atthakanipatajatakatthakatha kaccanivaggavannana ------- kaccanigottajatakam odatavattha suci allakesati idam sattha jetavane viharanto annataram matuposakam arabbha kathesi. So kira savatthiyam kuladarako acarasampanno pitari kalakate matudevata hutva mukhadhovanadantakatthadananahapanapadadhovanadiveyyavacca- kammena ceva yagubhattadihi ca mataram patijaggi. Atha nam mata tata tava annanipi gharavasakiccani atthi ekam samajatikam kulakumarikam ganha sa mam posissati tvampi attano kammam karissasiti aha. Amma aham attano hitasukham paccasimsamano tumhe upatthahami ko anno evam upatthahissatiti. Kulavaddhanakammam nama tata katum vattatiti. Na mayham gharavasenattho aham tumhe upatthahitva tumhakam dhumakale pabbajissamiti. Athassa mata punappunam yacitvapi manam alabhamana tassa chandam agahetva samajatikam kulakumarikam anesi. So mataram appatikkhitva taya saddhim samvasam kappeti. Sapi mayham samiko mahantenussahena mataram upatthahati ahampi nam upatthahissami evam karonti

--------------------------------------------------------------------------------------------- page262.

Imassa piya bhavissamiti cintetva tam sakkaccam upatthahi. So ayam me mataram sakkaccam upatthahiti tato patthaya laddhaladdhani madhurakhadaniyani tassayeva deti. Sa aparabhage cintesi ayam puriso laddhaladdhani madhurakhadaniyani mayhamyeva deti addha nu kho mataram niharitukamo bhavissati niharanupayamassa karissamiti evam ayoniso ummujjitva ekadivasam aha sami tayi bahi nikkhante tava mata mam akkosatiti. So tunhi ahosi. Sa cintesi imam mahallikam ujjhapetva puttassa patikulam karissamiti. Tato patthaya yagum dadamana accunham va atisitam va alonam va atilonam va deti. Amma accunhati va atilonati va vutte puretva sitodakam pakkhipati. Puna atisitala atilonayevati vutte idaneva accunha atilonati vadasi ka tam tosetum sakkhissatiti mahasaddam karoti. Nahanodakampi accunham katva pitthiyam asincati. Amma pitthi me jhayatiti ca vutte puna puretva sitodakam pakkhipati. Atisitam ammati vutte idaneva accunhanti vatva puna atisitanti viravati ka etissa avamanam sakkhissatiti pativissakanam kathesi. Amma mancako me bahumankunoti ca vuttepi mancakam niharitva tassa upari attano mancakam pothetva pothito meti atiharitva pannapeti. Mahaupasika mankunehi khajjamana sabbarattim nisinnava vitinametva amma sabbarattim mankunehi khaditamhiti vadati. Itara hiyyo te manco papphothito ko

--------------------------------------------------------------------------------------------- page263.

Imissa kiccam nittharitum sakkotiti pativatva idani puttena ujjhapessamiti tattha tattha khelasinghanikaphussitani vippakiritva ko imam sakalageham asucim karotiti vutte mata te evarupam karoti ma kariti vuccamana kalaham karoti aham evarupaya kalakanniya saddhim ekagehe vasitum na sakkomi etam va ghare vasapehi mam vati aha. So tassa vacanam sutva bhadde tvam tava taruna yatthakatthaci gantva jivitum sakkosi mata pana me jara dubbala ahamevassa patisaranam tvam nikkhamitva attano kulam gacchati aha. Sa tassa vacanam sutva bhita cintesi na sakka imam matu antare bhinditum ekamsenassa mata piya sace panaham kulagharam gamissami vidhavavasam vasanti dukkhitava bhavissami purimaniyameneva sassum aradhetva pati- jaggissamiti. Sa tato patthaya purimasadisameva tam patijaggi. Athekadivasam so upasako dhammassavanatthaya jetavanam gantva sattharam vanditva ekamantam nisidi. Kim upasaka punnakammesu nappamajjasi matupatthanakammam puresiti ca vutte ama bhante mama mata mayham aruciyayeva ekam kuladarikam anesi sa idancidanca anacarakammam akasiti sabbam satthu acikkhitva iti bhagava sa itthi neva mam matu antare bhinditum sakkhi idani nam sakkaccam upatthahatiti aha. Sattha tassa katham sutva idani tvam avuso tassa vacanam akasi pubbe panetissa vacanena tava mataram

--------------------------------------------------------------------------------------------- page264.

Nikkaddhitva mam nissaya puna geham anetva patijaggiti vatva tena yacito atitam ahari atite baranasiyam brahmadatte rajjam karente annatarassa kulassa kulaputto pitari kalakate matudevata hutva vuttaniyameneva mataram patijaggiti sabbam hettha kathitaniyameneva vittharetabbam. Aham evarupaya kalakanniya saddhim vasitum na sakkomi etam va ghare vasapehi mam vati vutte pana tassa katham gahetva matuyeva me dosoti mataram aha amma tvam niccam imasmim ghare kalaham karosi ito nikkhamitva annasmim yatharucite thane vasahiti. Sa sadhuti rodamana nikkhamitva ekam mittakulam nissaya bhatim katva dukkhena jivitam kappesi. Sassuya ghare kalaham katva nikkhantakale sunisaya gabbho patitthahi. Sa taya kalakanniya gehe vasamanaya gabbhampi na labhim idani me laddhoti patino ca pativissakananca kathenti vicarati. Aparabhage puttam vijayitva piyasamikam aha tava matari gehe vasamanaya puttam na labhim idani me laddho imina karanena tassa kalakannibhavam janahiti. Itara kira mama nikkaddhitakale puttam labhiti sutva cintesi addha imasmim loke dhammo matova bhavissati sace hi dhammo mato na bhaveyya mataram pothetva nikkaddhanta puttam na labheyyum sukham na jiveyyum dhammassa matakabhattam dassamiti. Sa ekadivasam tilapitthanca tandulanca pacanathalikanca dabbinca

--------------------------------------------------------------------------------------------- page265.

Adaya amakasusanam gantva tihi manussasisehi uddhanam katva aggim jaletva udakam oruyha sisam nahatva mukham vikkhaletva uddhanatthanam agantva kese mocetva tandule dhovitum arabhi. Tada bodhisatto sakko devaraja ahosi. Bodhisatta ca nama appamatta honti. So tasmim khane lokam olokento tam dukkhappattam dhammo matoti sannaya dhammassa matabhattam datukamam disva ajja mayham balam desissamiti brahmanavesena mahamaggam patipanno viya hutva tam disva magga okkamma tassa santike thatva amma susane aharam paccanta nama natthi tvam imina idha pakkena tilodakena kim karissasiti katham samutthapento pathamam gathamaha odatavattha suci allakesa kaccani kim kumbhimadhissayitva pittha tila dhovasi tandulani tilodano hehiti kissa hetuti. Tattha kaccaniti tam gottena alapati. Kumbhimadhissayitvati imam pacanathalikam manussasisuddhanam aropetva. Hehititi ayam tilodano kissa hetu bhavissati kim attana bhunjissasi udahu annam karanam atthiti. Athassa sa acikkhanti dutiyam gathamaha

--------------------------------------------------------------------------------------------- page266.

Na kho ayam brahmana bhojanattham tilodano hehiti sadhupakko dhammo mato tassa pahunamajja aham karissami susanamajjheti. Tattha dhammoti jetthapacayanadhammo ceva tividhasucaritadhammo ca. Tassa pahunamajjati tassaham dhammassa idam matakabhattam karissamiti attho. Tato sakko tatiyam gathamaha anuvicca kaccani karohi kiccam dhammo mato ko nu tavetasamsi sahassanetto atulanubhavo na miyyati dhammavaro kadaciti. Tattha anuviccati upaparikkhitva janitva. Ko nu tavetasamsiti ko nu tava etam acikkhi. Sahassanettoti attanam dhammavaram uttamadhammam katva dassento evamaha. Tam sutva itara dve gatha abhasi dalhappamanam mama ettha brahme dhammo mato natthi mamettha kankha ye ye ca dani papa bhavanti te te ca dani sukhita bhavanti.

--------------------------------------------------------------------------------------------- page267.

Sunisa hi mayham vajjha ahosi sa mam vadhitvana vijayi puttam sa dani sabbassa kulassa issara aham vasami apavittha ekikati. Tattha dalhappamananti dalham thiram nissamsayam brahmana ettha mama pamananti vadati. Ye yeti tassa matabhave karanam dassenti evamaha. Tattha vadhitvati pothetva nikkaddhitva. Apavitthati chaddetva anatha hutva ekikava vasami. Tato sakko chattham gathamaha jivami voham naham matosmi taveva atthaya idhagatosmi ya tam vadhitvana vijayi puttam sahava puttena karomi bhasmanti. Tattha voti nipatamattam. Itara tam sutva aham kim kathesim mama nattu amaranakaram karissamiti sattamam gathamaha evanca te ruccati devaraja mameva atthaya idhagatosi ahanca putto sunisa ca natta sammodamana gharamavasemati. Athassa sakko atthamam gathamaha

--------------------------------------------------------------------------------------------- page268.

Etanca te ruccati katiyani hatapi santa na jahasi dhammam tvanca putto sunisa ca natta sammodamana gharamavasethati. Tattha hatapi santati yadi tvam pothitapi nikkaddhitapi samana tava darakesu mettadhammam na jahasi evam sante yatha tvam icchasi tatha hotu aham te imasmim gune pasannoti. Evanca pana vatva sakko alankatapatiyatto attano anubhavena akase thatva kaccani tvam ma bhayi putto ca te sunisa ca mamanubhavenagantva antaramagge khamapetva adaya gamissanti appamatta hohiti vatva attano thanameva gato. Tepi sakkanubhavena tassa gunam anussaritva kaham no matati antogame manusse pucchitva susanabhimukhi gatati sutva amma ammati susanamaggam patipajjitva tam disvava padesu patitva amma amhakam dosam khamahi noti khamapesum. Sapi nattaram ganhi. Iti te sammodamana geham gantva tato patthaya samaggasamvasam vasimsu. Ayam abhisambuddhagatha sa katiyani sunisaya saddhim sammodamana gharamavasittha putto ca natta ca upatthahimsu devanamindena adhiggahitati.

--------------------------------------------------------------------------------------------- page269.

Tattha sa katiyaniti bhikkhave sa kaccayanagotta. Devanamindena adhiggahitati devanamindena sakkena anuggahita hutva tassanubhavena samaggasamvasam vasimsuti. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi saccapariyosane so upasako sotapattiphale patitthahi. Tada matuposako ca etarahi matuposako bhariyapissa tada bhariya sakko pana ahamevati. Kaccanigottajatakam pathamam.


             The Pali Atthakatha in Roman Book 39 page 261-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=5226&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=5226&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4833              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]