ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                       Kukkutajatakam
     sucittapattacchadanati idam sattha jetavane viharanto ekam
ukkanthitabhikkhum arabbha kathesi.
     Tam hi bhikkhum sattha kasma ukkanthitositi pucchitva ekam
alankatapatiyattam itthim disva kilesavasena bhanteti vutte bhikkhu
itthiyo nama vancetva upalapetva attano vasam gatakale vinasam
papenti lolavilari viya hontiti vatva tunhi ahosi tena
yacito atitam ahari
     atite baranasiyam brahamdatte rajjam karente bodhisatto
aranne kukkutayoniyam nibbattitva anekasatakukkutaparivaro aranne
vasati. Tassavidure eka vilarikapi vasati. Sa thapetva
bodhisattam sesakukkute upayena vancetva khadi. Bodhisatto tassa
gahanam na gacchati. Sa cintesi ayam kukkuto ativiya satho
amhakanca sathabhavam upayakusalabhavanca na janati imam maya
bhariya te bhavissamiti upalapetva attano vasam agatakale khaditum
vattatiti. Sa tena nisinnarukkhamulam gantva vannabhasitapubbangamaya
vacaya tam yacamana pathamam gathamaha
        sucittapattacchadana       lambaculavihangama
        oroha dumasakhaya      mudha bhariya bhavami teti.
     Tattha sucittapattacchadanati sucittehi pattehi katacchadana.
Mudhati vina mulena na kinci gahetva aham bhariya bhavami.
     Tam sutva bodhisatto imaya mama sabbe nataka khadita
idani mam upalobhetva khaditukama uyyojessami nanti cintetva
dutiyam gathamaha
        catuppadi tvam kalyani     dvipadaham manorame
        migi pakkhi asamyutta      annam pariyesa samikanti.
     Tattha migiti vilarim sandhayaha. Asamyuttati jayapatika bhavitum
asamyutta asambandha natthi tesam idiso sambandhoti dipeti.
     Tam sutva tato sa ayam ativiya satho yenakenaci upayena
vancetva nam khadissamiti cintetva tatiyam gathamaha
        komarika te hessami  manjuka piyabhanini
        vinda mam ariyena vedena  kalyanim brahmacarininti.
     Tattha komarikati aham ettakam kalam annam purisam na janami
tava komarika bhariya bhavissamiti vadati. Manjuka piyabhaniniti
tava madhurakatha piyabhaniniyeva bhavissami. Vinda manti patilabha mam.
Ariyena vedenati sundarena patilabhena ahampi hi ito pubbe
purisasamphassam na janami tvampi itthisamphassam na janasi iti
pakatiya brahmacarinim mam niddosena labhena labhasi mam icchasi atha
me vacanam na saddahasi dvadasayojanaya baranasiya
Bherincarapetva ayam mama dasiti sava mam attano dasim katva ganhati
vadati.
     Tam sutva tato bodhisatto imam tajjetva palapetum vattatiti
cintetva catuttham gathamaha
        kunapadi lohitape      cori kukkutapothini
        na tvam ariyena vedena  mamam bhattaramicchasiti.
     Tattha na tvam ariyenati tvam ariyena brahmacariyavasena labhena
na mam bhattaram icchasi vancetva pana khaditukamasi nassa
papeti tam palapesi.
     Sa pana palayitva gantva puna oloketumpi na visahiti.
Ima abhisambuddhagatha abhasi
        evampi catura nari    disvana pavaram naram
        nenti sanhahi vacahi  vilari viya kukkutam.
        Yo ca uppatitam attham    na khippamanubujjhati
        amittavasamanveti       paccha ca manutappati.
        Yo ca uppatitam attham    khippameva nibodhati
        muccate sattusambadha   kukkutova vilariyati.
Ima abhisambuddhagatha.
     Tattha caturati caturiyena samannagata. Nariti itthiyo.
Nentiti attano vasam upanenti. Vilari viyati yatha sa vilari
tam kukkutam netam vayami evam anna nariyo nentiyeva. Uppatitam
Atthanti uppannam kincideva attham. Na bujjhatiti yathasabhavena na
janati paccha ca anutappati. Kukkutovati yatha so nanasampanno
kukkuto vilarito mutto evam sattusambadhato muccatiti attho.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi
tada kukkutaraja pana ahameva ahositi.
                    Kukkutajatakam atthamam.



             The Pali Atthakatha in Roman Book 39 page 50-53. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=992&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=992&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=886              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4006              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3978              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3978              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]