ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 4 : PALI ROMAN Dī.A. (sumaṅgala.1)

                          13. Tevijjasutta
      [518] Evamme sutaṃ .pe. Kosalesūti tevijjasuttaṃ.
Tatrāyamanuttānapadavaṇṇanā:- manasākaṭanti  tassa gāmassa nāmaṃ. Uttarena
manasākaṭassāti manasākaṭato avidūre uttarapasse. Ambavaneti taruṇambarukkhasaṇḍe.
Ramaṇīyo kira so bhūmibhāgo, heṭṭhā rajatapaṭasadisā vālikā vippakiṇṇā,  upari
maṇivitānaṃ viya ghanasākhāpattaṃ ambavanaṃ, tasmiṃ buddhānamanucchavike pavivekasukhe
ambavane viharatīti attho.
      [519] Abhiññātā abhiññātāti kulacārittādisampattiyā tattha
tattha paññātā. Vaṅkīti ādīni tesaṃ nāmāni. Tattha vaṅkī opāsādavāsiko. 1-
Tārukkho icchānaṅgalavāsiko. Pokkharasāti ukkaṭṭhavāsiko. Jāṇusoṇī
sāvatthivāsiko. Todeyyo tudigāmavāsiko. Aññe cāti aññeva ca bahujanā. Attano
attano nivāsaṭṭhānehi āgantvā mantasajjhāyakaraṇatthaṃ tattha paṭivasanti.
Manasākaṭassa kira ramaṇīyatāya te brāhmaṇā tattha nadītīre  gehāni kāretvā
parikkhipāpetvā aññesaṃ bahūnaṃ pavesanaṃ vivāretvā antarantarā tattha gantvā
vasanti.
      [520] Vāseṭṭhabhāradvājānanti vāseṭṭhassa ca pokkharasātino
antevāsikassa bhāradvājassa ca tārukkhantevāsikassa. Ete kira dve jātisampannā
tiṇṇaṃ vedānaṃ pāragū ahesuṃ. Jaṅghavihāranti aticiranisajjāpaccayā kilamathavinodanatthāya
jaṅghacāraṃ. Te kira divasaṃ sajjhāyaṃ katvā sāyaṇhe vuṭṭhāya nhānīyasambhāragandha-
mālāteladhotavatthāni gāhāpetvā attano parijanaparivutā nhāyitukāmā nadītīraṃ
gantvā rajatapaṭavaṇṇe vālikāsaṇḍe aparāparaṃ caṅkamiṃsu. Etaṃ 2- caṅkamantaṃ itaro
anucaṅkami, puna itaraṃ itaroti. Tena vuttaṃ "anucaṅkamantānaṃ anuvicarantānan"ti.
Maggāmaggeti magge ca amagge ca, katamaṃ nu kho paṭipadaṃ pūretvā katamena
maggena sakkā sukhaṃ brahmalokaṃ gantunti evaṃ maggāmaggaṃ ārabbha kathaṃ
@Footnote: 1 Sī., ka. opasādavāsiko       2 cha.Ma. ekaṃ, Ma. evaṃ
Samuṭṭhāpesunti attho. Añjasāyanoti ujumaggassetaṃ vevacanaṃ, añjasā vā
ujukameva, etena āyanti āgacchantīti añjasāyano. Niyyāniko niyyātīti
niyyāyanto niyyāti, gacchanto gacchatīti attho, kva gacchatīti. Takkarassa
brahmasahabyatāyāti yo taṃ maggaṃ karoti paṭipajjati. Tassa brahmunā saddhiṃ
sahabhāvāya, ekaṭṭhāne pātubhāvāya gacchatīti attho. Yvāyanti yo ayaṃ. Akkhātoti
kathito dīpito. Brāhmaṇena pokkharasātināti attano ācariyaṃ apadisati. Iti
vāseṭṭho sakameva ācariyavādaṃ thometvā paggaṇhitvā vicarati. Bhāradvājopi
sakamevāti. Tena vuttaṃ "neva kho asakkhi vāseṭṭho"ti ādi.
      [521-522] Tato vāseṭṭho "ubhinnaṃpi amhākaṃ kathā aniyyānikā-
yeva, imasmiñca loke maggakusalo nāma bhotā gotamena sadiso nāma natthi,
bhavañca gotamo avidūre vasati, so no tulaṃ gahetvā nisinnavāṇijo viya kaṅkhaṃ
bhindissatī"ti  1- cintetvā tamatthaṃ bhāradvājassa ārocesi, ubhopi gantvā
attano kathaṃ bhagavato ārocesuṃ. 2- Tena vuttaṃ "atha kho vāseṭṭho .pe. Yvāyaṃ
akkhāto brāhmaṇena tārukkhenā"ti. Ettha bho gotamāti etasmiṃ maggāmagge.
Viggaho vivādoti ādīsu pubbuppattiko viggaho, aparabhāge vivādo. Duvidhopi
so 3- nānāācariyānaṃ vādato nānāvādo.
      [523] Atha  kismiṃ pana voti tvaṃpi ayameva maggoti attano
ācariyavādameva paggayha tiṭṭhasi, bhāradvājopi attano āriyavādameva, ekassāpi
ekasmiṃ saṃsayo natthi. Evaṃ sati kismiṃ vo viggahoti pucchati.
      [524] Maggāmagge bho gotamāti magge bho gotama amagge ca,
ujumagge ca anujumagge cāti attho. Esa kira ekabrāhmaṇassāpi maggaṃ
"amaggo"ti 4- na vadati. Yathā pana attano ācariyassa maggo ujumaggo, na
evaṃ aññesaṃ anujānāti, tasmā tamevatthaṃ dīpento "kiñcāpi bho gotamā"ti
ādimāha. Sabbāni tānīti liṅgavipallāsena vadati, sabbe teti vuttaṃ hoti.
@Footnote: 1 cha.Ma. chindissatī"ti           2 cha.Ma. ārocesi
@3 cha.Ma. eso               4 cha.Ma. "na maggo"ti
      Bahūnīti aṭṭha vā dasa vā. Nānāmaggānīti mahantāmahantajaṅgha-
maggasakaṭamaggādivasena nānāvidhāni sāmantā gāmanadītaḷākakhettādīhi āgantvā
gāmaṃ pavisanamaggāni.
                      Vāseṭṭhamāṇavānuyogavaṇṇanā
      [525] "niyyantīti vāseṭṭha vadesī"ti bhagavā tikkhattuṃ vacībhedaṃ
kāretvā 1- paṭiññaṃ kārāpesi. Kasmā? titthiyā hi paṭijānitvā pacchā
niggayhamānā avajānanti. So tathā kātuṃ na sakkhissatīti.
      [527-529] Teva tevijjāti te tevijjā. Vakāro āgamasandhimattaṃ.
Andhaveṇīti andhapaveṇī, ekena cakkhumatā gahitayaṭṭhiyā koṭiṃ eko  andho
gaṇhāti, taṃ andhaṃ añño, taṃ aññoti evaṃ paṇṇāsasaṭṭhi andhā paṭipāṭiyā
ghaṭitā andhaveṇīti vuccanti. Paraṃparasaṃsattāti aññamaññaṃ saṃsattā, 2- yaṭṭhigāhakenapi
cakkhumatā virahitāti attho. Eko kira dhutto andhagaṇaṃ disvā "amukasmiṃ nāma
gāme khajjabhojjaṃ sulabhan"ti ussāhetvā "tenahi tattha no sāmi nehi, idaṃ
nāma te demā"ti vutte, lañcaṃ gahetvā antarāmagge maggā okkamma mahantaṃ
gacchaṃ anuparigantvā purimassa hatthena pacchimassa kacchaṃ gaṇhāpetvā "kiñci
kammaṃ atthi, gacchatha tāva tumhe"ti vatvā palāyi, te divasaṃpi gantavā maggaṃ
avindamānā "kuhiṃ no cakkhumā, kuhiṃ maggo"ti paridevitvā maggaṃ avindamānā
tattheva mariṃsu. Te sandhāya vuttaṃ `paraṃparasaṃsattā"ti. Purimopīti purimesu dasasu
brāhmaṇesu ekopi. Majjhimopīti majjhimesu ācariyapācariyesu ekopi. Pacchimopīti
idāni tevijjesu brāhmaṇesu ekopi. Hassakaṃyevāti hasitabbaṃyeva. Nāmakaṃyevāti
lāmakaṃyeva. Tadetaṃ atthābhāvena rittakaṃ, rittakattāyeva tucchakaṃ.
      [530] Idāni brahmā 3- tāva tiṭṭhatu, yo tevijjehi brāhmaṇehi 4-
na diṭṭhapubbo. Yepi candimasuriye tevijjā passanti, tesampi sahabyatāya maggaṃ
desetuṃ nappahontīti dassanatthaṃ "taṃ kiṃ maññasī"ti ādimāha.
@Footnote: 1 cha.Ma. katvā            2 cha.Ma. laggā
@3 cha.Ma. brahmaloko        4 cha.Ma. ayaṃ pāṭho na dissati
      Tattha yato candimasuriyā uggacchantīti yasmiṃ kāle uggacchanti. Yattha ca
ogacchantīti yasmiṃ kāle atthaṅgamenti, 1- uggamanakāle ca atthaṅgamanakāle ca
passantīti attho, āyācantīti "udehi bhavaṃ canda, udehi bhavaṃ suriyā"ti
evaṃ āyācanti. Thomayantīti "sommo cando, parimaṇḍalo cando, sappabho
cando"ti ādīni vadantā pasaṃsantīti attho. Pañjalikāti paggahitaañjalikā.
Namassamānāti "namo namo"ti vadamānā.
      [531-532] Yaṃ passantīti ettha yanti nipātamattaṃ. Kiṃ pana na
kirāti ettha idha pana kiṃ vattabbaṃ. Yattha kira tevijjehi brāhmaṇehi na
brahmā sakkhidiṭṭhoti evamattho daṭṭhabbo.
                         Aciravatīnadīupamākathā
      [542] Samatittikāti samabharitā. Kākapeyyāti yattha katthaci tīre
ṭhitena kākena sakkā pātunti kākapeyyā. Pāraṃ taritukāmoti nadiṃ 2- atikkamitvā
paratīraṃ pattukāmo. 3-  Avheyyāti pakkoseyya. Ehi pārāpāranti ambho pāra
apāraṃ ehi, atha maṃ sahasāva gahetvā gamissasi, atthi me accāyikakammanti attho.
      [544-545] Ye dhammā brāhmaṇakārakāti ettha pañcasīladasasīla-
dasakusalakammapathabhedā dhammā brāhmaṇakārakāti veditabbā, tabbiparītā abrāhmaṇakārakā.
Indamavhayāmāti indaṃ avhayāma pakkosāma. Evaṃ brahmaṇānaṃ avhāyanassa
niratthakattaṃ dassetvā punapi bhagavā aṇṇavakucchiyaṃ suriyo viya jalamāno
pañcasatabhikkhuparivuto 4- aciravatiyā tīre nisinno aparaṃpi nadīupamaṃyeva āharanto
"seyyathāpī"ti ādimāha.
      [546] Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā.
"anujānāmi bhikkhave ahatānaṃ vatthānaṃ dviguṇaṃ saṃghāṭin"ti 5- ettha hi paṭalaṭṭho
guṇasaddo 6-.
@Footnote: 1 cha.Ma. atthamenti      2 Ma. nadītīraṃ               3 cha.Ma. gantukāmo
@4 Ma. pañcasatabhikkhuparivāro 5 vi. mahāvagga. 5/348/151  6 cha.Ma. guṇaṭṭho. evamuparipi
                  "accenti 1- kālā tarayanti rattiyo,
                     vayoguṇā anupubbaṃ jahantī"ti 2-
ettha rāsaṭṭho guṇasaddo. "sataguṇā dakkhiṇā pāṭikaṅkhitabbā"ti 3- ettha
ānisaṃsaṭṭho guṇasaddo. "antaṃ antaguṇaṃ, 4- kayirā mālāguṇe bahū"ti 5- ca ettha
bandhanaṭṭho guṇasaddo. Idhāpi eseva adhippeto. Tena vuttaṃ "bandhanaṭṭhena
guṇā"ti. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Etenupāyena
sotaviññeyyādīsupi attho veditabbo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā,
iṭṭhārammaṇabhūtāti attho. Kantāti kāmanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti
piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasaṃhitā.
Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho.
      Gadhitāti gedhena abhibhūtā hutvā. Mucchitāti mucchākārappattāya
adhimattakāya taṇhāya abhibhūtā. Ajjhosannāti adhiosannā ogāḷhā, "idaṃ
sāran"ti 6- pariniṭṭhānampattā hutvā. Anādīnavadassāvinoti ādīnavaṃ apassantā.
Anissaraṇapaññāti "idamettha nissaraṇan"ti evaṃ parijānanapaññāvirahitā,
paccavekkhaṇaparibhogavirahitāti attho.
      [548-549] Āvaraṇāti ādīsu āvarantīti āvaraṇā. Nīvārayantīti
nīvaraṇā. Onaddhantīti onāhanā. 7- Pariyonaddhantīti pariyonāhanā. Kāmacachandādīnaṃ
vitthārakathā visuddhimaggato gahetabbā. Āvuṭā nivuṭā ophuṭā 8- pariyonaddhāti
padāni āvaraṇādīnaṃ vasena vuttāni.
                          Saṃsandanakathāvaṇṇanā
      [550] Sapariggahoti itthīpariggahena sapariggahoti vuccati. Apariggaho
bho gotamāti ādīsupi kāmacchandassa abhāvato itthīpariggahena apariggaho.
Byāpādassa abhāvato kenaci saddhiṃ veracittena avero. Thīnamiddhassa abhāvato
@Footnote: 1 ka. accayanti             2 saṃ. sagā. 15/4/3      3 Ma. upari. 14/379/324
@4 dī., mahā. 10/377/251   5 khu. dhammapada. 25/53/26  6 cha.Ma. sānan"ti
@7 Sī. onahā              8 cha.Ma. onaddhā
Cittagelaññasaṅkhātena byāpajjena abyāpajjo. Uddhaccakukkuccābhāvato
uddhaccakukkuccādīhi saṅkilesehi asaṅkiliṭṭhacitto suparisuddhamānaso.
Vicikicchāya abhāvato cittaṃ vase vatteti. Yathā ca brāhmaṇā cittagatikā honti,
cittassa vase vattanti, na tādisoti vasavattī.
      [552] Idha kho panāti idha brahmalokamagge. Āsīditvāti
amaggameva "maggo"ti upagantvā. Saṃsīdantīti "samatalan"ti saññāya paṅkaṃ
otiṇṇā viya anupavisanti. Saṃsīditvā visattaṃ 1- pāpuṇantīti evaṃ paṅke viya
saṃsīditvā visādaṃ aṅgamaṅgasambhañjanaṃ pāpuṇanti. Sukhataraṃ maññe tarantīti marīcikāya
vañcitvā "kākapeyyā nadī"ti saññāya "tarissāmā"ti hatthehi ca pādehi ca
vāyamānā sukhataraṇaṃ maññe taranti. Tasmā yathā te hatthapādādīnaṃ sambhañjanaṃ
paribhañjanaṃ, evaṃ apāyesu sambhañjanaṃ paribhañjanaṃ pāpuṇanti. Idheva ca sukhaṃ vā
sātaṃ vā na labhanti. Tasmā idantevijjānaṃ brāhmaṇānanti tasmā idaṃ
brahmasahabyatāya maggadīpakaṃ tevijjakaṃ pāvacanaṃ tevijjānaṃ brāhmaṇānaṃ.
Tevijjāiriṇanti 2- tevijjāaraññaṃ, iriṇanti hi agāmakaṃ mahāaraññaṃ  vuccati.
Tevijjāvivananti pupphaphalehi anupabhogarukkhehi sañchannaṃ nirudakaṃ araññaṃ. Yattha
maggato okkamitvā parivattituṃpi na sakkā hoti, taṃ sandhāyāha "tevijjāvivanantipi
vuccatī"ti. Tevijjābyasananti tevijjānaṃ pañcavidhabyasanasadisametaṃ. Yathā hi
ñātirogabhogadiṭṭhisīlabyasanaṃ pattassa sukhaṃ nāma natthi, evaṃ tevijjānaṃ tevijjakaṃ
pāvacanaṃ āgamma sukhaṃ nāma natthīti dasseti.
      [554] Jātasaṃvaḍḍhoti jāto ca vaḍḍhito ca. Yo hi kevalaṃ
tattha jātova hoti, aññattha vaḍḍhito, tassa sāmantā gāmamaggā na sabbaso
paccakkhā honti, tasmā jātasaṃvaḍḍhoti āha. Jātasaṃvaḍḍhopi yo ciraṃ nikkhanto,
tassāpi 3- na sabbaso paccakkhā honti, tasmā "tāvadeva avasatan"ti āha,
taṃkhaṇameva nikkhantanti attho. Dandhāyitattanti "ayaṃ nukho maggo, ayaṃ nu kho
no"ti kaṅkhāvasena cirāyitattaṃ. Vitthāyitattanti yathā sukhumaṃ atthajātaṃ sahasā
@Footnote: 1 Ma. visāraṃ. cha.Ma. visādaṃ evamuparipi.    2 ka. tevijjāīriṇaṃ.    3 cha.Ma. tassa
Pucchitassa kassaci sarīrathaddhabhāvaṃ gaṇhāti, evaṃ thaddhabhāvaggahaṇaṃ. Na tvevāti
iminā sabbaññutañāṇassa appaṭihatabhāvaṃ dasseti. Tassa hi purisassa
mārāvaṭṭanādivasena siyā ñāṇassa paṭighāto. Tena so dandhāyeyya vā vitthāyeyya vā.
Sabbaññutañāṇaṃ pana appaṭihataṃ, na sakkā tassa kenaci antarāyo kātunti dīpeti.
      [555]  Ullumpatu bhavaṃ gotamoti uddharatu bhavaṃ gotamo. Brāhmaṇiṃ
pajanti brāhmaṇadārakaṃ, bhavaṃ gotamo mama brāhmaṇaputtaṃ apāyamaggato
uddharitvā brahmalokamagge patiṭṭhāpetūti attho.
                      Brahmalokamaggadesanāvaṇṇanā
      [556] Athassa bhagavā buddhuppādaṃ dassetvā saddhiṃ pubbabhāgapaṭipadāya
mettā vihārādibrahmalokagāmimaggaṃ dassetukāmo "tenahi vāseṭṭhā"ti
ādimāha. Tattha "idha tathāgato"ti ādi sāmaññaphale vitthāritaṃ. Mettāsahagatenāti
ādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge brahmavihārakammaṭṭhānakathāyaṃ vuttaṃ.
Seyyathāpi vāseṭṭha balavā saṅkhadhamoti ādi pana idha apubbaṃ. Tattha balavāti
balasampanno. Saṅkhadhamoti saṅkhadhamako. Appakasirenāti akicchena adukkhena.
Dubbalo hi saṅkhadhamo saṅkhaṃ dhamantopi na sakkoti catasso disā sarena
viññāpetuṃ, nāssa saṅkhasaddo sabbato pharati. Balavato pana vipphāriko hoti,
tasmā "balavā"ti ādimāha. Mettāya cetovimuttiyāti ettha "mettā"ti vutte
upacāropi appanāpi vaṭṭati, "cetovimuttī"ti vutte pana appanāva vaṭṭati.
      Yaṃ pamāṇakataṃ kammanti pamāṇakataṃ kammaṃ nāma kāmāvacaraṃ vuccati. Appamāṇakataṃ kammaṃ
nāma rūpārūpāvacaraṃ. Taṃ hi pamāṇaṃ atikkamitvā odisakaanodisakadisāpharaṇavasena
vaḍḍhetvā katattā appamāṇakatanti vuccati. Na taṃ tatrāvasissati na taṃ
tatrāvatiṭṭhatīti taṃ kāmāvacaraṃ kammaṃ tasmiṃ rūpāvacarārūpāvacarakamme na ohiyyati na
tiṭṭhati. Kiṃ vuttaṃ hoti? taṃ kāmāvacarakammaṃ tassa rūpāvacarārūpāvacarakammassa
antarā   laggituṃ vā ṭhātuṃ vā rūpāvarūpāvacarakammaṃ pharitvā pariyādiyitvā
attano okāsaṃ gahetvā patiṭṭhātuṃ na sakkoti. Athakho
Rūpāvacarārūpāvacarakammameva kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā
pariyādiyitvā attano okāsaṃ gahetvā tiṭṭhati. Tassa vipākaṃ paṭibāhitvā
sayameva brahmasahabyataṃ upanetīti. Evaṃ vihārīti evaṃ mettādivihārī.
      [559] Ete mayaṃ bhavantaṃ gotamanti idaṃ tesaṃ dutiyaṃ saraṇagamanaṃ.
Paṭhamameva hete majjhimapaṇṇāsake vāseṭṭhasuttaṃ 1- sutvā saraṇaṃ gatā, imaṃ
pana tevijjasuttaṃ sutvā dutiyampi saraṇaṃ gatā. Katipāhaccayena pabbajitvā
aggaññasutte 2- upasampadañceva arahattañca aladdhuṃ. Sesaṃ sabbattha
uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      tevijjasuttavaṇṇanā niṭṭhitā.
                             Terasamaṃ.
         Niṭṭhitā ca terasasuttapaṭimaṇḍitassa sīlakkhandhavaggassa atthavaṇṇanāti.
                Dīghanikāyaṭṭhakathā sīlakkhandhavaggavaṇṇanā niṭṭhitā.
                        -----------------


             The Pali Atthakatha in Roman Book 4 page 332-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=8660              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=8660              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=9&i=365              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=9&A=8549              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=9&A=5868              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=9&A=5868              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]