ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 40 : PALI ROMAN Ja.A.6 ekadasaka-pakinnaka

                     6 Yudhanjayajatakam.
     Mittamaccaparibyulhanti idam sattha jetavane viharanto
mahabhinikkhamanam arabbha kathesi.
     Ekadivasamhi bhikkhu dhammasabhayam sannipatitva avuso sace
dasabalo agaram ajjhavasissati sakalacakkavalagabbhe cakkavattiraja
abhavissa sattaratanasamannagato caturiddhisamiddho parosahassaputtaparivaro
so evarupam sirivibhavam pahaya kamesu dosam disva addharattikasamaye
channasahayena kanthakamaruyha nagara nikkhamitva anomanaditire
pabbajitva cha vassani dukkarakarikam katva sammasambodhim pattoti
satthu gunakatham kathayimsu. Sattha agantva kayanuttha bhikkhave
etarahi kathaya sannisinnati pucchitva imayanamati vutte
na bhikkhave idaneva tathagato mahabhinikkhamanam nikkhanto pubbepi
dvadasayojanike baranasinagare rajjam pahaya nikkhantoyevati vatva
atitam ahari
     atite rammanagare sabbadattonama raja ahosi. Ayamhi
baranasi udayajatake surundhananagaramnama jatam cullasuttasomajatake
sudassanamnama sonanandajatake brahmavaddhanamnama kanthahalajatake
pupphavatinama imasmim pana yudhanjayajatake rammanagaramnama ahosi
evamassa kadaci namam parivatteti. Tattha sabbadattaranno
putta sahassa ahesum yudhanjayassanama jetthaputtassa uparajjam
adasi. So divase divase mahadanam pavattesi. Evam
Gacchante kale bodhisatto ekadivasam patova rathavaramaruyha mahantena
sirivibhavena uyyanakilam gacchanto rukkhaggatinaggasakhaggamakatasuttajaladisu
suttajalakarena lagge ussavavindu disva samma sarathi kinnametanti
pucchitva ete deva himasamaye patanakaussavavindunamati sutva
divasabhagam uyyane kilitva sayanhasamaye paccagacchanto te
adisva samma sarathi kaham ete ussavavindu na tedani passamiti
pucchitva deva te suriye uggacchante sabbeva bhijjitva pathaviyam
patantiti sutva samvegappatto hutva imesam sattanam jivitasankharapi
tinagge ussavavindusadisa maya byadhijaramaranehi apiliteneva
matapitaro apucchitva pabbajitum vattatiti ussavavindumeva
arammanam katva aditte viya tayo bhave passanto attano
geham agantva alankatapatiyattaya vinicchayasalaya nisinnassa pitu
santikamyeva gantva pitaram vanditva ekamante thito pabbajjam
yacanto pathamam gathamaha
        mittamaccaparibyulham        aham vande rathesabham
        pabbajissamaham raja        tam devo anumannatuti.
     Tattha paribyulhanti parivaritam. Tam devoti tam mama pabbajjam
devo anujanatuti attho.
     Atha nam raja nivarento       dutiyam gathamaha
        sace te unam kamehi      aham paripurayami te
        yo tam himsati varemi       ma pabbaja yudhanjayati.
    Tam sutva kumaro tatiyam gathamaha
        na matthi unam kamehi       himsanto me na vijjati
        dipanca kattumicchami        yam jara nabhikiratiti.
     Tattha dipancati tata neva mayham kamehi onam atthi na
mam himsanto koci atthi aham pana paralokagamanaya attano patittham
kattum icchami. Yam jara nabhikiratiti yam dipam jara nabhikirati na
viddhamseti tamaham kattumicchami amatamahanibbanam gavesissami na
me kamehi attho anujanatha mam maharajati vadati.
     Iti punappunam kumaro pabbajjam yaci. Raja ma pabbajati
nivareti. Tamattham pakasento sattha upaddhagathamaha
        putto va pitaram yace     pita va puttamorasanti.
     Tattha vakaro sampindanattho. Idam vuttam hoti evam
bhikkhave putto ca pitaram yacati pita ca orasam puttam yacatiti.
     Sesam upaddhagatham raja aha
        negamo yacate tata      ma pabbaja yudhanjayati.
     Tassattho ayam te tata nigamavasi mahajano yacati nagarajanopi
ma tvam pabbajati.
     Kumaro pancamam gathamaha
        ma mam tata nivaresi      pabbajantam rathesabha
        maham kamehi sammatto     jaraya vasamanvaguti.
     Tattha vasamanvaguti ma aham kamehi sammatto jaraya
Vasangaminama homi vattadukkham pana khepetva yatha ca sabbannutananam
pativijjhanako homi tatha mam olokehiti adhippayo.
     Evam vutte raja appatibhano ahosi. Mata panassa
putto te devi pitaram pabbajjam anujanapetiti sutva kim tumhe
kathethati nirussasena mukhena suvannasivikayam nisiditva singham
vinicchayatthanam gantva yacamana chattham gathamaha
        aham tam tata yacami       aham putta nivaraye
        ciram tam datthumicchami        ma pabbaja yudhanjayati.
     Tam sutva kumaro sattamam gathamaha
        ussavova tinaggamhi       suriyassuggamanam pati
        evamayumanussanam         ma mam amma nivarayeti.
     Tassattho amma yatha tinagge ussavavindu suriyassa
uggamanam pati thatum na sakkoti pathaviyam patati evam imesam sattanam
jivitam parittam tavakalikam aciratthitikam evarupe lokasannivase katham
tvam mam ciram passasi ma mam nivarehiti.
     Evam vuttepi sa punappunam yaciyeva. Tato mahasatto
pitaram amantento atthamam gathamaha
        taramano imam yanam        aropetu rathesabha
        ma me mata tarantassa    antarayakara ahuti.
     Tassattho tata rathesabha imam mama mataram taramano puriso
suvannasivikayanam aropetu ma me jatijarabyadhimaranakantaram
Tarantassa atikkamantassa mata antarayakara ahuti.
     Raja puttassa vacanam sutva gaccha bhadde tava sivikayam
nisiditva rativaddhanapasadamyeva abhiruyhati aha. Sa tassa vacanam
sutva thatum asakkonti nariganaparivuta gantva pasadam abhiruyha
kinnukho puttassa pavuttiti vinicchayatthanam olokenti atthasi.
Bodhisattopi matu gatakale puna pitaram yaci. Raja patibahitum
asakkonto tenahi tata tava manam matthakam papetu pabbajahiti
anujanati. Ranno anunnatakale bodhisattassa kanittho
yudhitthilakumaronama pitaram vanditva tata mayham pabbajjam
anujanathati anujanapesi. Ubhopi bhataro pitaram vanditva
kame pahaya mahajanaparivuta vinicchayatthana nikkhamimsu. Devipi
mahasattam oloketva mama putte pabbajite rammanagaram tuccham
bhavissatiti paridevamana gathadvayamaha
        abhidhavatha bhaddante        sunnam hessati rammakam
        yudhanjayo anunnato       sabbadattena rajina.
        Yohu settho sahassanam     yuva kancanasannibho
        soyam putto pabbajito      kasayavasano baliti.
     Tattha abhidhavathati parivaretva thita nariyo sabbava bho
dhavathati anapeti. Bhaddanteti evam gantva bhaddam tava hotuti
vadati. Rammakanti rammanagaram sandhayaha. Yohu setthoti yo
ranno putto sahassassa settho ahosi so pabbajitoti
Pabbajjaya gacchantam sandhayevamaha.
     Bodhisatto pana na tava pabbajati. So hi matapitaro
vanditva kanittham yudhitthilakumaram gahetva nagara nikkhamitva mahajanam
nivattetva ubhopi bhataro himavantam pavisitva manoramme thane
assamapadam katva isipabbajjam pabbajitva jhanabhinna nibbattetva
vanamulaphaladihi yavajivam yapetva brahmalokaparayana ahesum.
Tamattham pakasento osanagathamaha
        ubho kumara pabbajita     yudhanjayo yudhitthilo
        pahaya matapitaro        sangam chetvana maccunoti.
     Tattha maccunoti marassa idam vuttam hoti bhikkhave yudhanjayo
yudhitthilo ca te ubhopi kumara matapitaro pahaya marassa
sangam ragadosamohasangam chinditva pabbajimsuti.
     Sattha imam dhammadesanam aharitva saccani pakasetva na bhikkhave
idaneva pubbepi tathagato rajjam chaddetva pabbajitoyevati
vatva jatakam samodhanesi tada matapitaro maharajakulani ahesum
yudhitthilakumaro anando ahosi yudhanjayo pana ahamevati.
                   Yudhanjayajatakam chatthamam.
                   ----------------



             The Pali Atthakatha in Roman Book 40 page 43-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=858&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=858&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1553              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6247              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6443              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6443              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]