ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 41 : PALI ROMAN Jā.A.7 vīsati-cattālīsa

page331.

Cattālīsanipātavaṇṇanā --------- tesakuṇajātakaṃ vessantaraṃ taṃ pucchāmīti idaṃ satthā jetavane viharanto kosalarañño ovādavasena kathesi. Taṃ hi rājānaṃ dhammassavanatthāya āgataṃ satthā āmantetvā mahārāja raññā nāma dhammena rajjaṃ kāretabbaṃ yasmiṃ hi samaye rājāno adhammikā honti rājayuttāpi tasmiṃ samaye adhammikā hontīti catukkanipāte āgatasuttanayena ovaditvā agatigamane agatiagamane ca ādīnavaṃ ānisaṃsañca kathetvā supinakūpamā kāmāti ādinā nayena kāmesu ādīnavaṃ vitthāretvā mahārāja imesaṃ hi sattānaṃ maccunā saṅgaro natthi lañcagāho na vijjati yuddhaṃ natthi jayo natthi sabbe maccuparāyanā tesaṃ paralokaṃ gacchantānaṃ ṭhapetvā attanā kataṃ kalyāṇakammaṃ aññā patiṭṭhā nāma natthi evaṃ ittarapaccupaṭṭhānaṃ avassaṃ pahātabbaṃ yasaṃ nissāya pamādaṃ kātuṃ na vaṭṭati appamatteneva hutvā dhammena rajjaṃ kāretuṃ vaṭṭati porāṇakarājāno anuppannepi buddhe paṇḍitānaṃ ovāde ṭhatvā dhammena rajjaṃ kāretvā

--------------------------------------------------------------------------------------------- page332.

Devanagaraṃ pūrayamānā gamiṃsūti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento aputtako ahosi patthento puttaṃ vā dhītaraṃ vā na labhi. So ekadivasaṃ mahantena parivārena uyyānaṃ gantvā divasabhāgaṃ uyyāne kīḷitvā maṅgalasālarukkhamūle sayanaṃ attharitvā thokaṃ niddāyitvā pabuddho sālarukkhaṃ oloketvā tattha sakuṇakulāvakaṃ passi. Saha dassanenevassa sineho uppajji. So ekaṃ purisaṃ pakkosāpetvā imaṃ rukkhaṃ abhiruhitvā etasmiṃ kulāvake kassaci atthitaṃ vā natthitaṃ vā jānāhīti āha. So abhiruhitvā tattha tīṇi aṇḍakāni disvā rañño ārocesi. Rājā tenahi etesaṃ upari nāsavātaṃ mā visajjesīti vatvā caṅkoṭake kappāsapicuṃ attharitvā tattheva tāni aṇḍakāni ṭhapetvā sanikaṃ otarāhīti otārāpetvā caṅkoṭakaṃ hatthena gahetvā katarasakuṇaṇḍakāni nāmetānīti amacce pucchi. Te mayaṃ na jānāma nesādā jānissantīti vadiṃsu. Rājā nesāde pakkosāpetvā pucchi. Nesādā mahārāja etesu ekaṃ ulūkaaṇḍaṃ ekaṃ sālikāaṇḍaṃ ekaṃ suvakaaṇḍanti kathayiṃsu. Kiṃ pana ekasmiṃ kulāvake tiṇṇaṃ sakuṇikānaṃ aṇḍāni hontīti. Āma deva paripanthe asati sunikkhittāni na nassantīti. Rājā tussitvā ime mama puttā bhavissantīti tāni tīṇi aṇḍāni tayo amacce paṭicchāpetvā ime mayhaṃ puttā bhavissanti tumhe sādhukaṃ paṭijaggitvā aṇḍakosato nikkhantakāle mama āroceyyāthāti āha.

--------------------------------------------------------------------------------------------- page333.

Te tāni sādhukaṃ rakkhiṃsu. Tesu paṭhamaṃ ulūkaaṇḍaṃ bhijji. Amacco ekaṃ nesādaṃ pakkosāpetvā itthībhāvaṃ vā purisabhāvaṃ vā jānāhīti vatvā tena taṃ vīmaṃsitvā purisoti vutte rājānaṃ upasaṅkamitvā putto te deva jātoti āha. Rājā tuṭṭho tassa bahuṃ dhanaṃ datvā puttakaṃ me sādhukaṃ paṭijagga vessantaroti cassa nāmaṃ karohīti vatvā uyyojesi. So tathā akāsi. Tato katipāhaccayena sālikāaṇḍaṃ bhijji. Sopi amacco taṃ nesādena vīmaṃsāpetvā itthīti sutvā rañño santikaṃ gantvā dhītā te deva jātāti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā dhītaraṃ me sādhukaṃ paṭijagga kuṇḍalinīti cassa nāmaṃ karohīti vatvā uyyojesi. Sopi tathā akāsi. Puna katipāhaccayena suvakaṇḍaṃ bhijji. Sopi amacco taṃ nesādena vīmaṃsitvā purisoti vutte rañño santikaṃ gantvā putto te deva jātoti āha. Rājā tuṭṭho tassapi bahuṃ dhanaṃ datvā puttassa me mahantena parivārena maṅgalaṃ katvā jambukoti cassa nāmaṃ karohīti vatvā uyyojesi. Sopi tathā akāsi. Te tayopi sakuṇā tiṇṇaṃ amaccānaṃ gehesu rājakumāraparihārena vaḍḍhanti. Rājā mama putto mama dhītāti voharati. Athassa amaccā aññamaññaṃ avahasanti passatha rañño kiriyaṃ tiracchānagate putto me dhītā meti vadanto vicaratīti. Taṃ sutvā rājā cintesi ime amaccā etesaṃ mama puttānaṃ paññāsampadaṃ na jānanti pākaṭaṃ

--------------------------------------------------------------------------------------------- page334.

Nesaṃ karissāmīti. Athekaṃ amaccaṃ vessantarassa santikaṃ pesesi tumhākaṃ pitā pañhaṃ pucchitukāmo kadā kira āgantvā pucchatūti. Amacco gantvā vessantaraṃ vanditvā taṃ sāsanaṃ ārocesi. Vessantaro attano paṭijaggitaṃ amaccaṃ pakkosāpetvā mayhaṃ pana pitā maṃ pañhaṃ pucchitukāmo tassa idhāgatassa sakkāraṃ kātuṃ vaṭṭati tāta kadā āgacchatīti pucchi. Amacco ito sattame divase āgacchatīti āha. Taṃ sutvā vessantaro pitā me ito sattame divase āgacchatīti vatvā uyyojesi. So āgantvā rañño ācikkhi. Rājā sattame divase nagare bheriñcārāpetvā puttassa nivesanaṃ agamāsi. Vessantaro rañño mahantaṃ sakkāraṃ kāresi antamaso dāsakammakarānaṃpi sakkāraṃ kārāpesi. Rājā vessantarassa sakuṇassa gehe bhuñjitvā mahantaṃ yasaṃ anubhavitvā sakanivesanaṃ āgantvā rājaṅgaṇe mahāmaṇḍapaṃ kārāpetvā nagare bheriñcārāpetvā alaṅkatamaṇḍape mahājanaparivāro nisīditvā vessantaraṃ ānetūti amaccassa santikaṃ pesesi. Amacco vessantaraṃ suvaṇṇapīṭhe nisīdāpetvā ānesi. Sakuṇo pitu aṅke nisīditvā pitarā saha kīḷitvā gantvā tattheva suvaṇṇapīṭhe nisīdi. Atha naṃ rājā mahājanamajjhe rājadhammaṃ pucchanto paṭhamaṃ gāthamāha vessantaraṃ taṃ pucchāmi sakuṇa bhaddamatthu te rajjaṃ kāretukāmena kiṃsu kiccaṃ kataṃ varanti.

--------------------------------------------------------------------------------------------- page335.

Tattha sakuṇāti taṃ ālapati. Kiṃsūti kataraṃ kiccaṃ kataṃ varaṃ uttamaṃ hoti kathehi me tāta sakalaṃ rājadhammanti. Evaṃ kira naṃ so pucchi. Taṃ sutvā vessantaro pañhaṃ akathetvāva rājānaṃ tāva pamādena codento dutiyaṃ gāthamāha cirassaṃ vata maṃ tāto kaṃso bārāṇasiggaho pamatto appamattaṃ maṃ pitā puttaṃ acodayīti. Tattha tātoti pitā. Kaṃsoti idaṃ tassa nāmaṃ. Bārāṇasiggahoti catūhi saṅgahavatthūhi bārāṇasiṃ saṅgahetvā vattanto. Pamattoti evarūpānaṃ paṇḍitānaṃ santike vasanto pañhassa apucchanena pamatto. Appamattanti sīlādiguṇayogena maṃ appamattaṃ. Pitāti posakapitā. Acodayīti amaccehi tiracchānagate putte katvā voharatīti avahasiyamāno pamādaṃ āpajjitvā cirassaṃ ajja codesi pañhaṃ pucchīti vadati. Evaṃ imāya gāthāya codetvā mahārāja raññā nāma tīsu dhammesu ṭhatvā dhammena rajjaṃ kāretabbanti vatvā rājadhammaṃ kathento āha paṭhameneva vitathaṃ kodhaṃ hāsaṃ nivāraye tato kiccāni kāreyya taṃ vataṃ āhu khattiya. Yaṃ tvaṃ tāta tape kammaṃ pubbe katamasaṃsayaṃ ratto duṭṭho ca yaṃ kayirā na taṃ kayirā tato puna.

--------------------------------------------------------------------------------------------- page336.

Khattiyassa pamattassa raṭṭhasmiṃ raṭṭhavaḍḍhana sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ. Sirī ca tāta lakkhī ca pucchitā etadabravuṃ uṭṭhāne viriye pose ramāmahaṃ anusuyyake. Ussuyyake dūhadaye purise kammadūsake kāḷakaṇṇī mahārāja ramati cakkabhañjanī. So tvaṃ sabbesu suhadayo sabbesaṃ rakkhito bhava alakkhiṃ nūda mahārāja lakkhyā bhava nivesanaṃ. Salakkhī dhitisampanno puriso hi mahaggato amittānaṃ kāsipati mūlaṃ aggañca chindati. Sakkopi hi bhūtapati uṭṭhāne nappamajjati sa kalyāṇe dhitiṃ katvā uṭṭhāne kurute mano. Gandhabbā pitaro devā sājīvā honti tādino uṭṭhahato appamajjato anutiṭṭhanti devatā. So appamatto akuddho tāta kiccāni kāraya vāyamassu ca kiccesu nālaso vindate sukhaṃ. Tattheva te vattapadā esāva anusāsanī alaṃ mitte sukhāpetuṃ amittānaṃ dukkhāya vāti. Tattha paṭhameneva vitathanti tāta rājā nāma āditova musāvādaṃ nivāraye. Musāvādino hi rañño raṭṭhaṃ nirojaṃ hoti. Paṭhaviyā ojākammakaraṇaṭṭhānato sattaratanamattaṃ heṭṭhā

--------------------------------------------------------------------------------------------- page337.

Pavisati. Tato āhāre vā telamadhuphāṇitādīsu vā osadhesu ojā na hoti. Nirojāhārabhojino manussā bahvābādhā honti. Raṭṭhe thalajalapathesu āyo nuppajjati. Tasmiṃ anuppajjante rājāno duggatā honti. Te sevake saṅgaṇhituṃ na sakkonti. Asaṅgaṇhitā sevakā rājānaṃ gurucittena na olokenti. Evaṃ tāta musāvādo nāmesa nirojo. So jīvitahetupi na kātabbo. Saccaṃ pana sādhutaraṃ rasānanti tadeva pariggahetabbaṃ. Apica musāvādo nāma guṇaparidhaṃsako vipattipariyosāno dutiyacittavāre avīciparāyanaṃ karoti. Imasmiṃ panatthe dhammo have hato hantīti cetiyajātakaṃ kathetabbaṃ. Kodhanti tāta rājā nāma paṭhamameva kujjhanalakkhaṇaṃ kodhaṃpi nivāreyya. Tāta aññesaṃ hi kodho khippaṃ matthakaṃ na pāpuṇāti rājūnaṃ pāpuṇāti. Rājāno nāma vācāvudhā kujjhitvā olokitamattenāpi paraṃ vināsenti tasmā raññā aññehi manussehi atirekataraṃ nikkodhena bhavitabbaṃ khantimettānudayasampannena attano piyaputtaṃ viya lokaṃ volokentena. Tāta atikodhano hi rājā uppannaṃ yasaṃ rakkhituṃ na sakkoti. Imassa panatthassa dīpanatthaṃ khantivādijātakaculladhammapālajātakāni kathetabbāni. Culladhammapālajātakasmimhi mahāpatāpano rājā puttaṃ ghāṭetvā puttasokena hadayena phalitena matāya deviyā sayaṃpi deviṃ anusocanto hadayena phaliteneva mari. Atha ne tayopi

--------------------------------------------------------------------------------------------- page338.

Jane ekāhaḷaneva jhāpesuṃ. Tasmā raññā paṭhamameva musāvādaṃ vajjetvā dutiyaṃ kodho vajjetabbo. Hāsanti hassaṃ. Ayameva vā pāṭho. Tesu tesu kiccesu ubbillāvitacittatāya keḷisīlataṃ parihāsaṃ nivāreyya. Tāta raññā nāma keḷisīlena na bhavitabbaṃ. Aparapattiyena hutvā sabbakiccāni attapaccakkheneva kātabbāni. Ubbillāvitacitto hi rājā atuletvā kammāni karonto laddhaṃ yasaṃ vināseti. Imasmiṃ panatthe sarabhaṅgajātake purohitassa vacanaṃ gahetvā daṇḍakīrañño kīsavacche aparajjhitvā saha raṭṭhena ucchijjitvā kukkulaniraye nibbattabhāvo ca mātaṅgajātake mejjharañño brāhmaṇānaṃ kathaṃ gahetvā mātaṅgatāpase aparajjhitvā saha raṭṭhena ucchijjitvā niraye nibbattabhāvo ca ghaṭajātake dasabhātikarājadārakānaṃ mohamuḷhānaṃ vacanaṃ gahetvā kaṇhadīpāyane aparajjhitvā vāsudevakulassa nāsitabhāvo ca kathetabbo. Tato kiccāni bhāreyyāti evaṃ tāta paṭhamaṃ musāvādaṃ dutiyaṃ kodhaṃ tatiyaṃ adhammahāsaṃ vajjetvā tato pacchā rājā raṭṭhavāsīnaṃ kattabbakiccāni kāreyya. Taṃ vataṃ āhu khattiyāti khattiya mahārāja yaṃ mayā vuttaṃ etaṃ rañño vatasamādānanti porāṇakapaṇḍitā kathayiṃsu. Na taṃ kayirāti yaṃ tayā rāgādivasena pacchā tāpakaraṃ kammaṃ kataṃ hoti tato pubbe katato puna tādisaṃ kammaṃ na kayirā mā kareyyāsi tātāti. Vuccateti taṃ rañño aghanti vuccati. Evaṃ porāṇakapaṇḍitā kathayiṃsu. Sirī cāti idaṃ vessantarasakuṇo pubbe

--------------------------------------------------------------------------------------------- page339.

Bārāṇasiyaṃ pavattitaṃ kāraṇaṃ āharitvā dassento āha. Tattha abravunti suciparivāraseṭṭhinā pucchitā kathayiṃsu. Uṭṭhāne viriyeti yo poso uṭṭhāne ca viriye ca patiṭṭhito na ca paresaṃ sampattiṃ disvā ussuyyati tasmiṃ ahaṃ abhiramāmīti āha. Evaṃ tāva siriṃ kathesi. Ussuyyaketi alakkhī pana tāta pucchitā ahaṃ parasampattiṃ ussuyyake. Dūhadayeti duccitte. Kammadūsaketi kalyāṇakammaṃ dūsake. Yo kalyāṇakammaṃ dussanto appiyāyanto aṭṭiyanto na karoti tasmiṃ abhiramāmīti āha. Evaṃ kāḷakaṇṇī mahārāja ramati paṭirūpadesavāsādino kusalacakkassa bhañjanī. Suhadayoti sundaracitto hitacittako. Nūdāti nīhara. Nivesananti lakkhyā pana nivesanaṃ bhava patiṭṭhā hohi. Salakkhī dhitisampannoti mahārāja kāsipati so puriso paññāya ceva viriyena ca sampanno. Mahaggatoti mahajjhāsayo corānaṃ paccayabhūte gaṇhanto amittānaṃ mūlaṃ core gaṇhanto amittānaṃ aggaṃ chindatīti vadati. Sakkoti indo. Bhūtapatīti rājānaṃ ālapati. Uṭṭhāneti uṭṭhānaviriye. Nappamajjatīti sabbakiccāni karoti. Sa kalyāṇeti so devarājā uṭṭhānaviriye manaṃ karonto pāpakammaṃ akatvā kalyāṇe puññakammasmiṃyeva dhitiṃ katvā appamatto uṭṭhāne manaṃ karoti. Tassa pana kalyāṇakamme viriyakaraṇabhāvadassanatthaṃ sarabhaṅgajātake dvīsu devalokesu devatāhi saddhiṃ kapiṭṭhārāmaṃ āgantvā pañhaṃ pucchitvā dhammassa sutabhāvo mahākaṇhajātake attano ānubhāvena

--------------------------------------------------------------------------------------------- page340.

Janaṃ tosetvā osakkantassa sāsanassa pavattibhāvo cāti evamādīni vatthūni kathetabbāni. Gandhabbāti cātummahārājikānaṃ heṭṭhā catuyonikā devā catuyonikattāyeva kirete gandhabbā nāma jātā. Pitaroti brahmāno. Devāti upapattidevavasena chakāmāvacarā devā. Tādinoti tathāvidhassa kusalābhiratassa rañño te sājīvā honti samānajīvikā upajīvitabbā. Tādisā hi rājāno dānādīni puññāni karontā devatānaṃ pattiṃ denti. Tā taṃ pattiṃ anumoditvā sampaṭicchitvā dibbayasena vaḍḍhanti. Anutiṭṭhantīti tādisassa rañño viriyaṃ karontassa appamādaṃ āpajjantassa devatā anutiṭṭhanti anugacchanti dhammikaṃ rakkhaṃ saṃvidahanti. Soti so tvaṃ. Vāyamassu cāti tāni raṭṭhakiccāni karonto tulanavasena tīraṇavasena paccakkhakammavasena tesu tesu kiccesu viriyaṃ karassu. Tattheva te vattapadāti tāta yaṃ maṃ tvaṃ kiṃsu kiccaṃ kataṃ varanti pucchi tattha tava pañheyeva ete mayā paṭhameneva vitathanti ādayo vuttā ete vattapadā vattakoṭṭhāsā evaṃ tattha vattassu. Esāti yā te mayā kathitā esāva tava anusāsanī. Alanti evaṃ vattamāno hi rājā attano mitte sukhāpetuṃ amittānañca dukkhāya ayaṃ pariyatto samatthoti. Evaṃ vessantarasakuṇena ekāya gāthāya rañño pamādaṃ codetvā ekādasahi gāthāhi dhamme kathite buddhalīlāya pañho kathitoti mahājano acchariyabbhūtacittajāto sādhukārasatāni pavattesi.

--------------------------------------------------------------------------------------------- page341.

Rājā somanassajāto amacce āmantetvā bhonto amaccā mama puttena vessantarena evaṃ kathentena kena kattabbaṃ kiccaṃ katanti. Mahāsenaguttena devāti. Tenahissa mahāsenaguttaṭṭhānaṃ dammīti vessantaraṃ ṭhānantare ṭhapesi. So tato paṭṭhāya mahāsenaguttaṭṭhāne ṭhito pitu kammaṃ akāsīti. Vessantarapañho niṭṭhito. Puna rājā katipāhaccayena purimanayeneva kuṇḍaliniyā santikaṃ dūtaṃ pāhetvā sattame divase tattha gantvā paccāgantvā tattheva maṇḍapamajjhe nisīditvā kuṇḍalinī āharāpetvā suvaṇṇapīṭhe nisinnaṃ rājadhammaṃ pucchanto gāthamāha sakkhi tuvaṃ kuṇḍalini maññasi khattabandhunī rajjaṃ kāretukāmena kiṃsu kiccaṃ kataṃ varanti. Tattha sakkhīti mayā puṭṭhapañhaṃ kathetuṃ sakkhissasīti pucchati. Kuṇḍalinīti tassā saliṅgato āgatanāmenālapati. Tassā kira dvīsu kaṇṇapiṭṭhesu kuṇḍalasaṇṭhānā dve lekhā ahesuṃ tenassā kuṇḍalinīti nāmaṃ kāresi. Maññasīti jānissasi mayā puṭṭhapañhassa atthanti. Khattabandhunīti khattassa mahāsenaguttassa bhaginībhāvena naṃ evaṃ ālapati. Kasmā panesa vessantarasakuṇaṃ evaṃ apucchitvā imameva pucchatīti. Itthībhāvena. Itthiyo hi parittapaññā tasmā ce sakkoti pucchissāmi no ce na pucchissāmīti vīmaṃsanavasena evaṃ pucchitvā taññeva pañhaṃ pucchi.

--------------------------------------------------------------------------------------------- page342.

Sā evaṃ raññā rājadhamme pucchite tāta tvaṃ maṃ itthikā nāma kiṃ kathessatīti vīmaṃsasi maññe sakalaṃ te rājadhammaṃ dvīsuyeva padesu pakkhipitvā kathessāmīti vatvā āha dveva tāta padakāni yattha sabbaṃ patiṭṭhitaṃ aladdhassa ca yo lābho laddhassa anurakkhanā. Amacce tāta jānāhi dhīre atthassa kovide anakkhākitave tāta asoṇḍe avināsake. Yo ca taṃ tāta rakkheyya dhanaṃ yañceva te siyā sūtova rathaṃ saṅgaṇhe so te kiccāni kāraye. Susaṅgahītantajano sayaṃ vittaṃ avekkhiya nidhiñca iṇadānañca na kare parapattiyā. Sayaṃ āyaṃ vayaṃ jaññā sayaṃ jaññā katākataṃ niggaṇhe niggahārahaṃ paggaṇhe paggahārahaṃ. Sayaṃ jānapadaṃ atthaṃ anusāsa rathesabha mā te adhammikā yuttā dhanaṃ raṭṭhañca nāsayuṃ. Mā ca vegena kiccāni kāresi kārayesi vā vegasā hi kataṃ kammaṃ mando pacchānutappati. Mā te adhisare mucca subāḷhamadhikopitaṃ kodhasā hi bahū phītā kulā akulataṃ gatā. Mā tāta issaromhīti anatthāya patārayi itthīnaṃ purisānañca mā te āsi dukkhudrayo.

--------------------------------------------------------------------------------------------- page343.

Apetalomahaṃsassa rañño kāmānusārino sabbe bhogā vinassanti rañño taṃ vuccate aghaṃ. Tattheva te vattapadā esāva anusāsanī dakkhassudāni puññakaro asoṇḍo avināsako sīlavassu mahārāja dussīlo vinipātikoti. Tattha padakānīti kāraṇapadāni. Yatthāti yesu dvīsu padesu sabbaṃ atthajātaṃ hitasukhaṃ patiṭṭhitaṃ. Aladdhassāti yo ca pubbe aladdhassa lābhassa lābho yā ca laddhassa anurakkhanā. Tāta anuppannassa hi lābhassa uppādanaṃ nāma bhāro uppannassa pana anurakkhanameva bhāro. Ekacco hi yasaṃ uppādetvāpi yase pamatto pamādaṃ uppādetvā pāṇātipātādīni karoti mahācoro hutvā raṭṭhaṃ vilumpamāno carati. Atha naṃ rājāno gāhāpetvā mahāvināsaṃ sampāpenti. Athavā. Uppannarūpādikāmaguṇesu pamatto ayoniso dhanaṃ nāsento sabbasāpateyye khīṇe kapaṇo hutvā cīrakavasano kapālamādāya carati. Pabbajito vā pana ganthadhurādivasena lābhasakkāraṃ nibbattetvā pamatto hīnāyāvattati aparo paṭhamajjhānādīni nibbattetvāpi muṭṭhasatitāya tathārūpe ārammaṇe bajjhitvā jhānā parihāyati. Evaṃ uppannassa yasassa vā jhānādilābhassa vā rakkhanameva dukkhataraṃ. Tadatthadīpanatthaṃ pana devadattassa vatthu mudulakkhaṇalomakassapahāritajātakasaṅkappajātakāni ca kathetabbāni. Eko pana lābhasakkāraṃ uppādetvā appamāde

--------------------------------------------------------------------------------------------- page344.

Ṭhatvā kalyāṇakammaṃ karoti. Tassa so yaso sukkapakkhe cando viya vaḍḍhati tasmā tvaṃ mahārāja appamatto payogasampattiyaṃ ṭhatvā dhammena rajjaṃ kārento tava uppannaṃ yasaṃ anurakkhāhīti. Jānāhīti bhaṇḍāgārikakammādikaraṇatthaṃ upadhārehi. Anakkhākitaveti anakkhe akitave ajūtakare ceva akerāṭike ca. Asoṇḍeti pūvasurāgandhamālāsoṇḍabhāvarahite. Avināsaketi tava santakānaṃ dhanadhaññādīnaṃ avināsake. Yoti yo amacco. Yañcevāti yañca te ghare dhanaṃ siyā taṃ rakkheyya. Sūtovāti rathasārathī viya. Yathā sārathī visamamagganivāraṇatthaṃ asse saṅgaṇhanto rathaṃ saṅgaṇheyya evaṃ yo saha bhogehi taṃ rakkhituṃ sakkoti so te amacco nāma. Tādisaṃ gahetvā bhaṇḍāgārikādikiccāni kāreyya. Susaṅgahītantajanoti tāta yassa hi rañño attano antojano ca antovalañjanakaparijano ca dānādīhi asaṅgahito hoti tassa anto nivesane suvaṇṇahiraññādīni tesaṃ asaṅgahitamanussānaṃ vasena nassanti anto bahi gacchanti tasmā tvaṃ suṭṭhu saṅgahitaantojano hutvā ettakaṃ nāma me vittanti sayaṃ attano dhanaṃ avekkhitvā asukaṭṭhāne nāma nidhiṃ nidhema asukassa iṇaṃ demāti idaṃ ubhayaṃpi na kare. Parapattiyāti parapattiyāpi tvaṃ mā kari sabbaṃ attapaccakkhameva kareyyāsīti vadati. Āyaṃ vayanti tato uppajjanakaṃ āyañca tesaṃ tesaṃ dātabbaṃ vayañca sayameva jāneyyāsīti. Katākatanti saṅgāme vā navakamme vā aññesu vā kiccesu

--------------------------------------------------------------------------------------------- page345.

Iminā idaṃ nāma mayhaṃ kataṃ iminā idaṃ nāma na katanti etaṃpi sayameva jāneyyāsi mā parapattiyo hosi. Niggaṇheti tāta rājā nāma sandhicchedādikārakaṃ niggahārahaṃ ānetvā dassitaṃ upaparikkhitvā sodhetvā porāṇakarājūhi ṭhapitadaṇḍaṃ oloketvā dosānurūpaṃ niggaṇheyya. Paggaṇheti yo pana paggahāraho hoti abhinnassa vā parabalassa bhinno bhinnassa vā sakabalassa ārādhako aladdhassa vā rajjassa āharako laddhassa vā thāvarakārako yena vā pana jīvitaṃ dinnaṃ hoti evarūpaṃ paggahārahaṃ paggahetvā mahantaṃ sakkāraṃ sammānaṃ kāreyya evaṃ hissa kiccesu aññepi uraṃ datvā kattabbaṃ karissanti. Jānapadanti janapadavāsīnaṃ sayaṃ atthaṃ attapaccakkheneva anusāsa. Adhammikā yuttāti adhammikā tattha tattha niyuttā āyuttakā lañcaṃ datvā vinicchayaṃ bhindantā tava dhanañca raṭṭhañca mā nāseyyuṃ iminā kāraṇena appamatto hutvā sayameva anusāsa. Vegenāti sahasā atuletvā atīretvā. Vegasāti atuletvā chandādivasena sahasā kataṃ kammaṃ hi na sādhu na sundaraṃ. Kiṃkāraṇā. Tādisañhi katvā mando pacchā vippaṭisāravasena idha loke apāyadukkhāni anubhonto paraloke ca anutappati. Ayaṃ panattho isīnamantaraṃ katvā kururājāti me sutanti kurujātakena dīpetabbo. Mā te adhisare mucca subāḷhamadhikopitanti tāta tava hadayaṃ kusalaṃ adhisaritvā atikkamitvā pavatte

--------------------------------------------------------------------------------------------- page346.

Paresaṃ akusalakamme suṭṭhu bāḷhaṃ adhikopitaṃ kujjhāpitaṃ hutvā mā mucca mā patiṭṭhiyatūti attho. Idaṃ vuttaṃ hoti tāta yadā te vinicchaye ṭhitassa iminā puriso vā hato sandhi vā chinnoti coraṃ dassenti tadā te paresaṃ vacanehi suṭṭhu kopitaṃpi hadayaṃ kodhavasena mā mucci apariggahetvā mā daṇḍaṃ paṇehi. Kiṃkāraṇā. Acoraṃpi hi coroti gahetvā ānenti tasmā akujjhitvā ubhinnaṃ attapaccatthikānaṃ kathaṃ sutvā suṭṭhu sodhetvā attapaccakkhena tassa corabhāvaṃ ñatvā paveṇiyā ṭhapitadaṇḍavasena kattabbaṃ karohi. Raññā hi uppannepi kodhe hadayaṃ sītalaṃ akatvā kammaṃ na kātabbaṃ. Yadā panassa hadayaṃ sītalaṃ nibbutaṃ hoti mudukaṃ tadā vinicchayakammaṃ kātabbaṃ. Pharuse hi citte pakkuṭṭhite udake mukhanimittaṃ viya kāraṇaṃ na paññāyati. Kodhasā hīti tāta kodhena hi bahūni phītāni rājakulāni akulabhāvaṃ gatāni mahāvināsameva pattānīti imassa panatthassa dīpanatthaṃ khantivādijātaka nāḷikīrarājavatthu sahassabāhuajjunavatthuādīni kathetabbāni. Patārayīti tāta ahaṃ paṭhavissaroti mā mahājanaṃ kāyaduccaritādiṃ anatthāya patārayi mā otārayi yathā taṃ anatthaṃ samādāya vattati mā evamakāsīti attho. Mā te āsīti tāta tava vijite manussajātikānaṃ vā tiracchānajātikānaṃ vā itthīpurisānaṃ dukkhudrayo dukkhappatti mā āsi. Yathā hi adhammikānaṃ rājūnaṃ vijite manussā kāyaduccaritādīni katvā niraye uppajjanti tava raṭṭhavāsīnaṃ taṃ dukkhaṃ yathā na hoti tathā karohīti attho.

--------------------------------------------------------------------------------------------- page347.

Apetalomahaṃsassāti attānuvādādibhayehi nibbhayassa. Iminā idaṃ dasseti tāta yo rājā kismiñci āsaṃ katvā attano kāmameva anussarati chandavasena yaṃ yaṃ icchati taṃ taṃ karoti vissaṭṭhayaṭṭhi viya andho niraṅkuso viya ca caṇḍahatthī hoti tassa sabbe bhogā vinassanti tassa taṃ bhogabyasanaṃ dukkhanti vuccati. Tattheva te vattapadāti purimanayeneva yojetabbaṃ. Rakkhassudānīti tāta tvaṃ imaṃ anusāsaniṃ sutvā idāni dakkho analaso puññānaṃ karaṇena puññakaro surādipariharaṇena asoṇḍo diṭṭhadhammikasamparāyikassa atthassa avināsena avināsako bhaveyyāsi. Sīlavassūti sīlavā ācārasampanno bhava dasasu rājadhammesu patiṭṭhāya rajjaṃ kārehi. Dussīlo vinipātikoti dussīlo hi mahārāja attānaṃ niraye vinipātento vinipātiko nāma hotīti. Evaṃ kuṇḍalinīpi ekādasahi gāthāhi dhammaṃ desesi. Rājā tuṭṭho amacce āmantetvā pucchi bhonto amaccā mama dhītāya kuṇḍaliniyā evaṃ kathayamānāya kena kattabbaṃ kiccaṃ katanti. Bhaṇḍāgārikena devāti. Tenahissā bhaṇḍāgārikakammaṭṭhānaṃ dammīti kuṇḍaliniṃ ṭhānantare ṭhapesi. Sā tato paṭṭhāya bhaṇḍāgārikaṭṭhāne ṭhatvā pitukammaṃ akāsīti. Kuṇḍalinīpañho niṭṭhito. Puna rājā katipāhaccayena purimanayeneva jambukapaṇḍitassa santikaṃ dūtaṃ pesetvā sattame divase tattha gantvā sampattiṃ anubhavitvā paccāgato tattheva maṇḍapamajjhe nisīdi. Atha amacco jambukapaṇḍitaṃ

--------------------------------------------------------------------------------------------- page348.

Kāñcanapīṭhe nisīdāpetvā pīṭhaṃ sīsenādāya āgañchi. Paṇḍito pituaṅke nisīditvā kīḷitvā gantvā kāñcanapīṭheyeva nisīdi. Atha naṃ rājā pañhaṃ pucchanto gāthamāha apucchimhaṃ kosiyagottaṃ kuṇḍaliniṃ tatheva ca jambuka tvaṃ dāni vadehi bālānaṃ balamuttamanti. Tassattho tātajambukaahaṃtavabhātaraṃ kosiyagottaṃ vessantaraṃ bhaginiñca te kuṇḍaliniṃ rājadhammaṃ apucchiṃ te attano balena kathesuṃ yathā panete pucchiṃ tatheva idāni putta jambuka taṃ pucchāmi taṃ rājadhammañca balānaṃ uttamabalañca kathehīti. Evaṃ rājā mahāsattaṃ pañhaṃ pucchanto aññesaṃ pucchitaniyāmena apucchitvā visesetvā pucchi. Athassa paṇḍito tenahi mahārāja ohitasoto suṇa sabbante kathessāmīti pasāritahatthe sahassatthavikaṃ kathento viya dhammadesanaṃ ārabhi balaṃ pañcavidhaṃ loke purisasmiṃ mahaggate tattha bāhubalaṃ nāma carimaṃ vuccate balaṃ bhogabalañca dīghāvu dutiyaṃ vuccate balaṃ. Amaccabalañca dīghāvu tatiyaṃ vuccate balaṃ abhijaccabalañceva taṃ catutthaṃ asaṃsayaṃ yāni cetāni sabbāni adhigaṇhāti paṇḍito. Taṃ balānaṃ balaseṭṭhaṃ aggaṃ paññābalaṃ varaṃ paññābalenupatthambho atthaṃ vindati paṇḍito.

--------------------------------------------------------------------------------------------- page349.

Api ce labhati mando phītaṃ pharaṇimuttamaṃ akāmassa pasayhaṃ vā añño taṃ paṭipajjati. Abhijātopi ce hoti rajjaṃ laddhāna khattiyo duppañño hi kāsipati sabbenapi na jīvati. Paññā sutavinicchinī paññā (kitti) silokavaḍḍhanī paññāsahito naro idha (api) dukkhe sukhāni vindati. Paññañca kho asussūsaṃ na koci adhigacchati bahussutaṃ anāgamma dhammaṭṭhaṃ avinibbhajaṃ. Yo ca dhammavibhaṅgaññū kāluṭṭhāyī atandito anuṭṭhahati kālena kammaphalaṃ tassa ijjhati. Anāyatanasīlassa anāyatanasevino na nibbindiyakārissa sammadattho vipaccati. Ajjhattañca payuttassa tathāyatanasevino anibbindiyakārissa sammadattho vipaccati. Yogappayogasaṅkhātaṃ sambhatassānurakkhanaṃ tāni tvaṃ tāta sevassu mā akammāya randhayi akammunā ca dummedho naḷāgāraṃva sīdatīti. Tattha mahaggateti mahārāja imasmiṃ sattaloke mahajjhāsaye purise pañcavidhaṃ balaṃ hoti. Bāhubalanti kāyabalaṃ. Carimanti taṃ atimahantaṃpi samānaṃ lāmakameva. Kiṃkāraṇāti. Andhabālabhāvena. Sace hi kāyabalaṃ mahantaṃ nāma bhaveyya. Vāraṇabalato laṭukikāya

--------------------------------------------------------------------------------------------- page350.

Balaṃ khuddakaṃ bhaveyya. Vāraṇabalaṃ pana andhabālabhāvena maraṇassa paccayaṃ jātaṃ. Laṭukikā attano ñāṇakusalatāya vāraṇaṃ jīvitakkhayaṃ pāpesīti. Imasmiṃ panatthe naheva sabbattha balena kiccaṃ balaṃ hi bālassa vadhāya hotīti suttaṃ āharitabbaṃ. Bhogabalanti upatthambhanavasena sabbaṃ hiraññasuvaṇṇādiupabhogajātaṃ bhogabalaṃ nāma taṃ kāyabalato mahantataraṃ. Amaccabalanti abhejjamantassa sūrassa suhadayassa amaccamaṇḍalassa atthitā taṃ balaṃ saṅgāmasūratāya purimehi balehi mahantataraṃ. Abhijaccabalanti tīṇi kulāni atikkamitvā khattiyakulavasena jātisampatti taṃ itarehi balehi mahantataraṃ. Jātisampannā eva hi sujjhanti na itareti. Yāni cetānīti yāni ca etāni cattāripi balāni paṇḍito yassānubhāvena adhigaṇhāti abhibhavati taṃ sabbabalānaṃ paññābalaṃ seṭṭhanti ca agganti ca vuccati. Kiṃkāraṇā. Tena hi balenūpatthambho paṇḍito atthaṃ vindati vuḍḍhiṃ pāpuṇāti. Tadatthajotanatthaṃ puṇṇa nadiṃ yena ca peyyamāhūti puṇṇanadījātakasirikāḷakaṇṇipañhapañcapaṇḍita- pañhasattubhastajātakasambhavajātakasarabhaṅgajātakādīni kathetabbāni. Mandoti mandapañño bālo. Phītanti tāta mandapañño puggalo sattaratanapuṇṇaṃ cepi uttamaṃ dharaṇiṃ labhati tassa anicchamānasseva pasayhākāraṃ vā pana katvā añño paññāsampanno taṃ paṭipajjati mando hi laddhaṃ yasaṃ rakkhituṃ kulasantakaṃ vā pana paveṇiāgataṃpi rajjaṃ phītaṃ adhigantuṃ na sakkoti. Tadatthajotanatthaṃ addhā pādañjalī sabbe

--------------------------------------------------------------------------------------------- page351.

Paññāya atirocatīti pādañjalijātakaṃ kathetabbaṃ. Laddhānāti jātisampattiṃ nissāya kulasantakaṃ rajjaṃ labhitvāpi. Sabbenapīti tena sakalenapi rajjena na jīvati anupāyakusalatāya duggatova hotīti. Evaṃ mahāsatto ettakena ṭhānena apaṇḍitassa aguṇaṃ kathetvā idāni paññaṃ pasaṃsanto paññāti ādimāha. Tattha sutanti sutapariyatti. Tañhi paññāva vinicchinati. Kittisilokavaḍḍhanīti kittighosassa ca lābhasakkārassa ca vaḍḍhanī. Dukkhe sukhāni vindatīti dukkhe uppannepi nibbhayo hutvā upāyakusalatāya sukhaṃ paṭilabhati. Tadatthadīpanatthaṃ yassete caturo dhammā vānarinda yathā tava alametehi ambehi jambūhi panasehi cāti ādīni jātakāni kathetabbāni. Asussūsanti paṇḍitapuggale apayirupāsanto asuṇanto. Bahussutaṃ anāgammāti tassa asaddahanto. Dhammaṭṭhanti sabhāvakāraṇe ṭhitaṃ. Avinibbhajanti atthānatthaṃ kāraṇākāraṇaṃ anogāhanto atīrento na koci paññaṃ adhigacchati tātāti. Dhammavibhaṅgaññūti dasakusalakammapathavibhaṅgakusalo. Kāluṭṭhāyīti viriyaṃ kātuṃ yuttakāle viriyassa kārako. Anuṭṭhahatīti tasmiṃ tasmiṃ kāle taṃ taṃ kiccaṃ karoti. Tassāti tassa puggalassa kammaphalaṃ samijjhati nipphajjati. Anāyatanasīlassāti anāyatanaṃ vuccati lābhayasasukhānaṃ anākaro dussīlyakammaṃ taṃsīlassa tena dussīlyakammena samannāgatassa anāyatanabhūtameva dussīlapuggalaṃ sevantassa kusalassa kammassa

--------------------------------------------------------------------------------------------- page352.

Karaṇakāle nibbindiyakārissāti nibbinditvā ukkaṇṭhitvā karontassa. Evarūpassa tāta puggalassa kammānaṃ attho sammā na vipaccati na sampajjati tīṇi kulaggāni cha kāmasaggāni na upanetīti attho. Ajjhattañcāti attano niyakajjhattaṃ aniccabhāvanādivasena payuttassa. Tathāyatanasevinoti tatheva sīlavante puggale sevamānassa. Vipaccatīti sampajjati mahantaṃ yasaṃ deti. Yogappayogasaṅkhātanti yoge yuñjitabbayuttake kāraṇe payogakoṭṭhāsabhūtaṃ paññaṃ. Sambhatassāti rāsīkatassa dhanassa anurakkhanaṃ. Tāni tvanti etāni ca dve purimāni ca mayā vuttakāraṇāni sabbāni tāta sevassu mayā vuttaṃ ovādaṃ hadaye katvā attano ghare dhanaṃ rakkha. Mā akammāya randhayīti ayuttena akāraṇena mā randhayi taṃ dhanaṃ mā jhāpayi mā nāsayi. Kiṃkāraṇā. Akammunāti ayuttakammakaraṇena dummedho puggalo sakaṃ dhanaṃ nāsetvā pacchā duggato. Naḷāgāraṃva sīdatīti yathā naḷāgāraṃ mūlato paṭṭhāya jīramānaṃ appatiṭṭhaṃ patati evaṃ akāraṇena dhanaṃ nāsetvā apāyesu nibbattati. Evaṃpi bodhisatto ettakena ṭhānena pañca balāni vaṇṇetvā paññābalaṃ ukkhipitvā candamaṇḍalaṃ pariharanto viya kathetvā idāni dasahi gāthāhi rañño ovādaṃ dento āha dhammañcara mahārāja mātāpitūsu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi.

--------------------------------------------------------------------------------------------- page353.

Dhammañcara mahārāja puttadāresu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja mittāmaccesu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja bāhanesu balesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja gāmesu nigamesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja raṭṭhesu janapadesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja samaṇe brāhmaṇesu ca idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja migapakkhīsu khattiya idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja dhammo ciṇṇo sukhāvaho idha dhammañcaritvāna rāja saggaṃ gamissasi. Dhammañcara mahārāja indā devā sabrahmakā suciṇṇena divaṃ pattā mā dhammaṃ rāja pamādoti. Tattha paṭhamagāthāya tāva. Idha dhammanti mātupaṭṭhānapitupaṭṭhānadhammaṃ. Taṃ kālasseva vuṭṭhāya mukhodakadantakaṭṭhāni ādiṃ katvā

--------------------------------------------------------------------------------------------- page354.

Sabbasarīrakiccapariharaṇaṃ karontova pūrehīti vadati. Puttadāresūti puttadhītaro tāva pāpā nivāretvā kalyāṇe nivesento sippaṃ uggaṇhāpento vayappattakāle paṭirūpakulavayena āvāhavivāhaṃ karonto samaye dhanaṃ dento puttesu dhammaṃ carati nāma. Bhariyaṃ sammānento anaticaranto issariyaṃ vossajjento alaṅkāraṃ anuppadento dāresu dhammaṃ carati nāma. Mittāmaccesūti mittāmacce catūhi saṅgahavatthūhi saṅgaṇhanto avisaṃvādento etesu dhammañcarati nāma. Bāhanesu balesu cāti hatthiassādīnaṃ vāhanānaṃ balakāyassa ca dātabbayuttakaṃ dento sakkāraṃ karonto hatthiassādayo mahallakakāle kammesu ayojento tesu dhammaṃ carati nāma. Gāmesu nigamesu cāti gāmanigamavāsino daṇḍabalīhi apīḷentova tesu dhammaṃ carati nāma. Raṭṭhesu janapadesu cāti raṭṭhañca janapadañca akāraṇena kilamanto hitacittaṃ apaccupaṭṭhapento tattha adhammañcarati nāma. Apīḷento pana hitacittena pattharanto tattha dhammañcarati nāma. Samaṇe brāhmaṇesu cāti tesaṃ cattāro paccaye dentova tesu dhammañcarati nāma. Migapakkhīsu cāti sabbacatuppadasakuṇānaṃ abhayaṃ dento tesu dhammañcarati nāma. Dhammo ciṇṇoti samacariyadhammo ciṇṇo nisammacariyadhammo ciṇṇo. Sukhāvahoti tīsu kulasampadāsu chasu kāmasaggesu ca sukhaṃ āvahati. Suciṇṇenāti idha ciṇṇena kāyasucaritādinā suciṇṇena. Divaṃ pattāti devalokabrahmalokasaṅkhātaṃ divaṃ gatā tattha dibbasampattilābhino jātā. Mā dhammaṃ

--------------------------------------------------------------------------------------------- page355.

Rāja pamādoti tasmā tvaṃ mahārāja jīvitaṃ jahantopi dhammaṃ mā pamajjāti. Evaṃ dasadhammacariyagāthāyo vatvā uttariṃpi ovadanto osānagāthaṃ āha tattheva te vattapadā esāva anusāsanī sappaññasevi kalyāṇī samattaṃ sāma taṃ vidūti. Tattha tattheva te vattapadāti idaṃ purimanayeneva yojetabbaṃ. Sappaññasevi kalyāṇī samattaṃ sāma taṃ vidūti mahārāja taṃ mayā vuttaṃ ovādaṃ tvaṃ niccakālaṃ sappaññapuggalaṃ sevī kalyāṇaguṇasamannāgato hutvā samattaṃ paripuṇṇaṃ sāmaṃ vidū attapaccakkhatova jānitvā yathānusiṭṭhaṃ paṭipajjāhi. Evaṃ mahāsatto ākāsagaṅgaṃ otārento viya buddhalīlāya dhammaṃ desesi. Mahājano mahāsakkāraṃ akāsi sādhukārasahassāni adāsi. Rājā tuṭṭho amacce āmantetvā pucchi bhonto amaccā mama puttena taruṇajambuphalasamānatuṇḍena jambukapaṇḍitena evaṃ kathentena kena kattabbaṃ kiccaṃ katanti. Senāpatinā devāti. Tenahissa senāpatiṭṭhānaṃ dammīti jambukaṃ ṭhānantare ṭhapesi. So tato paṭṭhāya senāpatiṭṭhāne ṭhatvā pitukammāni akāsi. Tiṇṇaṃ sakuṇānaṃ mahanto sakkāro ahosi. Tayopi janā rañño atthañca dhamamañca anusāsiṃsu. Mahāsattassa ovāde ṭhatvā rājā dānādīni puññāni katvā saggaparāyano ahosi. Amaccā rañño

--------------------------------------------------------------------------------------------- page356.

Sarīrakiccaṃ katvā sakuṇānaṃ ārocetvā sāmi jambukasakuṇa rājā tumhākaṃ chattaṃ ussāpetabbaṃ akāsīti vadiṃsu. Mahāsatto na mayhaṃ rajjenattho tumhe appamattā kārethāti mahājanaṃ sīlesu patiṭṭhapetvā evaṃ vinicchayaṃ pavatteyyāthāti vinicchayadhammaṃ suvaṇṇapaṭṭe likhāpetvā araññaṃ pāvisi. Tassovādo cattālīsavassasahassāni pavattati. Satthā rañño ovādavasena imaṃ dhammadesanaṃ desetvā jātakaṃ samodhānesi tadā rājā ānando ahosi kuṇḍalinī uppalavaṇṇā ahosi vessantaro sārīputto ahosi tadā rājaamaccā buddhaparisā ahesuṃ jambukasakuṇo pana ahamevāti. Tesakuṇajātakaṃ niṭṭhitaṃ. Paṭhamaṃ. --------------


             The Pali Atthakatha in Roman Book 41 page 331-356. http://84000.org/tipitaka/atthapali/read_rm.php?B=41&A=6796&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=41&A=6796&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=2438              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=10075              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=10929              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=10929              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]